Get it on Google Play
Download on the App Store

गणेशमन्त्रस्तोत्रम्

श्रीगणेशाय नमः ।
उद्दालक उवाच ।
श्रृणु पुत्र महाभाग योगशान्तिप्रदायकम् ।
येन त्वं सर्वयोगङ्य़ो ब्रह्मभूतो भविष्यसि  ॥१॥
चित्तं पञ्चविधं प्रोक्तं क्षिप्तं मूढं महामते ।
विक्षिप्तं च तथैकाग्रं निरोधं भूमिसङ्य़कम् ॥२॥
तत्र प्रकाशकर्ताऽसौ चिन्तामणिहृदि स्थितः  ।
साक्षाद्योगेश योगेङ्य़ैर्लभ्यते भूमिनाशनात् ॥३॥
चित्तरूपा स्वयंबुद्धिश्चित्तभ्रान्तिकरी मता ।
सिद्धिर्माया गणेशस्य मायाखेलक उच्यते ॥४॥
अतो गणेशमन्त्रेण गणेशं भज पुत्रक ।
तेन त्वं ब्रह्मभूतस्तं शन्तियोगमवापस्यसि ॥५॥
इत्युक्त्वा गणराजस्य ददौ मन्त्रं तथारुणिः ।
एकाक्षरं स्वपुत्राय ध्यनादिभ्यः सुसंयुतम् ॥६॥
तेन तं साधयति स्म गणेशं सर्वसिद्धिदम् ।
क्रमेण शान्तिमापन्नो योगिवन्द्योऽभवत्ततः ॥७॥
इति मुद्गलपुराणोक्तं गणेशमन्त्रस्तोत्रं समाप्तम् ।

गणपती स्तोत्रे

स्तोत्रे
Chapters
श्री गणपतीत्यर्वशीर्ष गणेशगायत्री गणेशभुजंगम् गणेशमन्त्रस्तोत्रम् गणेशावतारस्तोत्रं गणेशाष्टकम् व्यासरचितम् गणेशन्यास: गणेशकवचम् गणेशमानसपूजा गणेशबाह्यपुजा गणेशमहिम्न: स्तोत्रम् गणेशाष्टोत्तरशतनामस्तोत्रम् संकष्टनाशनगणेशस्तोत्रम् गणेशाष्टकम् एकदंतस्तोत्रम् महागणपतिस्तोत्रम् श्री गणाधिपति पञ्चरत्न स्तोत्रम् श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् विनायकस्तोत्र श्री सिद्धिविनायक स्तोत्रम् संकष्टहरणं गणेशाष्टकम् गणपतिस्तवः । मयूरेश्वरस्तोत्रम् गणेशभुजंगम् श्री महागणेश पञ्चरत्नं श्रीगणेशस्तोत्र गणेश भजनावली श्री सिद्धि विनायक नामावलि