Get it on Google Play
Download on the App Store

श्रीकृष्णस्तवराजः

श्रृणु देवि प्रवक्ष्यामि स्तोत्रं परमदुर्लभम् । यज्ज्ञात्वा न पुनर्गच्चेन्नरो निरययातनाम् ॥ १ ॥
नारदाय च यत्प्रोक्तं ब्रह्मपुत्रेण धीमता । सनत्कुमारेण पुरा योगींद्रगुरुवर्त्मना ॥ २ ॥
श्रीनारद उवाच ।
प्रसीद भगवन्मह्यमज्ञानात्कुण्ठितात्मने । तवांघ्रिपंकजरजोरागिणीं भक्तिमुत्तमाम् ॥ ३ ॥
अज प्रसीद भगवन्नमितद्युतिपंजर । अप्रमेयं प्रसीदास्मद्‌दुःखहन् पुरुषोत्तम ॥ ४ ॥
स्वसंवेद्य प्रसीदास्मदान्म्दात्मन्ननामय । अचिन्त्यसारविघ्नात्मन्प्रसीद । परमेश्वर ॥ ५ ॥
प्रसीद तुंगतुंगानां प्रसीद शिव शोभन । प्रसीद गुणगंभीर गंभीराणां महाद्युते ॥ ६ ॥
प्रसीद व्यक्त विस्तीर्ण विस्तीर्णानामगोचर । प्रसीदार्द्रार्द्र जातीनां प्रसीदांतांतदायिनाम् ॥ ७ ॥
गुरोर्गरीयः सर्वेश प्रसीदानंतदेहिनाम् । जय माधव मायात्मन् जय शाश्वत शंखभृत् ॥ ८ ॥
जय शंखधर श्रीमन् जय नंदकनंदन । जय चक्रगदापाणे जय देव जनार्दन ॥ ९ ॥
जय रत्‍नवराबद्धकिरीटाक्रांतमस्तक । जय पक्षिपतिछायानिरुद्धार्ककरारुण ॥ १० ॥
नमस्ते नरकाराते नमस्ते मधुसूदन । नमस्ते ललितापाङ्ग नमस्ते नरकान्तक ॥ ११ ॥
नमः पापहरेशान नमः सर्वभयापह । नमः संभूतसर्वात्मन्नमः संभृतकौस्तभ ॥ १२ ॥
नमस्ते नयनातीत नमस्ते भयहारक । नमो विभिन्नवेषाय नमः श्रुतिपथातिग ॥ १३ ॥
नमस्त्रिमूर्तिभेदेन सर्गस्थित्यंतहेतवे । विष्णवे त्रिदशारातिजिष्णवे परमात्मने ॥ १४ ॥
चक्रभिन्नारिचक्राय चक्रिणे चक्रवल्लभ । विश्वाय विश्ववन्द्याय विश्वभूतानुवर्तिने ॥ १५ ॥
नमोऽस्तु योगिध्येयात्मन्नमोऽस्त्वध्यात्मरूपिणे । भक्तिप्रदाय भक्तानां नमस्ते भक्तिदायिने ॥ १६ ॥
पूजनं हवनं चेज्या ध्यानं पश्चान्नमस्क्रिया । देवेश कर्म सर्व मे भवेदाराधनं तव ॥ १७ ॥
इति हवनजपार्चाभेदतो विष्णुपूजानियतह्रदयकर्मा यस्तु मंत्री चिराय ।
स खलु सकलकामान् प्राप्य कृष्णान्तरात्मा जननमृतिविमुक्तोऽत्युत्तमां भक्तिमेति ॥ १८ ॥
गोगोपगोपिकावीतं गोपालं गोषु गोप्रदम् । गोपैरीड्यं गोसहस्त्रैर्नैमि गोकुलनायकम् ॥ १९ ॥
प्रीणयेदनया स्तुत्या जगन्नाथं जगन्मयम् । धर्मार्थकाममोक्षाणामाप्तये पुरुषोत्तमम् ॥ २० ॥
इति श्रीनारदपंचराते ज्ञानामृतसारे श्रीकृष्णस्तवराजसंपूर्णम् ।

कृष्ण स्तोत्रे

स्तोत्रे
Chapters
गोपालस्तोत्रम् गोपालहृदयस्तोत्रम् गोविन्द दामोदर स्तोत्र गोविन्दस्तोत्रम् शालिग्रामस्तोत्र नारायणाय अष्टाक्षरमाहात्म्यं उक्ति प्रत्युक्ति स्तोत्रम् श्री कृष्ण सुप्रभातम् कर्पूर आरती मन्त्रः श्रीकृष्णस्य सप्तदशाक्षरो मन्त्रः ज्वर रचित कृष्णस्तोत्र धर्मकृतं श्रीकृष्णस्तोत्र नारायणकृतं श्रीकृष्णस्तोत्र ब्रह्मकृतं श्रीकृष्णस्तोत्र शम्भुकृतं श्रीकृष्णस्तोत्र सरस्वतीकृतं श्रीकृष्णस्तोत्र मोहिनी रचित स्तोत्र श्रीकृष्णस्य द्वाविंशत्यक्षरो मन्त्रोः श्री कृष्णजयन्ती निर्णयः कृष्णद्वादशनामस्तोत्रम् गर्भस्तुतिः गोपालस्तुतिः गोपालस्तोत्र गोपालविंशतिस्तोत्रम् गोपीगीतम् गोविन्द स्तोत्रम् गोविन्दराजप्रपत्तिः नख स्तुति श्रीमधुसूदनस्तोत्रम् जयदेवककृत अष्टपदि श्रीकॄष्ण स्तोत्रे त्रैलोक्यमंगलकवचम् श्रीबालरक्षा श्रीकृष्णस्तवराजः भगवन्मानसपूजा देवकृतगर्भस्तुतिः वसुदेवकृतश्रीकृष्णस्तोत्रम् श्रीवेंकटेश्वरमंगलस्तोत्रम् बालकृतकृष्णस्तोत्रम् गोपालस्तोत्रम् जगन्नाथाष्टकम् मोहिनीकृतश्रीकृष्णस्तोत्रम् ब्रह्मदेवकृतकृष्णस्तोत्रम् श्रीकृष्णस्तोत्रम् श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् इन्द्रकृतकृष्णस्तोत्रम् विप्रपत्‍नीकृतकृष्णस्तोत्रम् गोपालविंशतिस्तोत्रम् श्रीगोविंदाष्टकम् गोपालाष्टकम् श्रीकृष्णाष्टकम् सत्यव्रतोक्तदामोदरस्तोत्रम् ज्वरकृतकृष्णस्तोत्रम् श्री जगन्नाथ स्तोत्र श्रीगोविन्ददामोदरस्तोत्र सन्तानगोपाल स्तोत्र द्वादश स्तोत्राणि गोविन्दराजप्रपत्तिः