Get it on Google Play
Download on the App Store

श्रीकृष्णस्य द्वाविंशत्यक्षरो मन्त्रोः

शौनक उवाच ।
कं मन्त्रं बालकः प्राप कुमारेण च धीमता ।
दत्तं परं श्रीहरेश्च तद्भवान् वक्तुमर्हति ॥१॥
सौतिरुवाच ।
कृष्णेन दत्तो गोलोके कृपया ब्रह्मणे पुरा ।
द्वाविंशत्यक्षरो मन्त्रो वेदेषु च सुदुर्लभः ॥२॥
तं च ब्रह्मा ददौ भक्त्या कुमाराय च धीमते ।
कुमारेण स दत्तश्च मन्त्रश्च शिशवे द्विज ॥३॥
ॐ श्रीं नमो भगवते रासमण्डलेश्वराय ।
श्रीकृष्णाय स्वाहेति च मन्त्रोऽयं कल्पपादयः ॥४॥
महापुरुषस्तोत्रं च पूर्वोक्तं कवचं च यत् ।
अस्यौपयोगिकं ध्यानं सामवेदोक्तमेव च ॥५॥
तेजोमण्डलरूपे च सूर्यकोटिसमप्रभे ।
योगिभिर्वाञ्छितं ध्याने योगैः सिद्धगणैः सुरैः ॥६॥
ध्यायन्ते वैष्णवा रूपं तदभ्यन्तरसन्निधौ ।
अतीवकमनीयानिर्वचनीयं मनोहरम् ॥७॥
नवीनजलदश्यामं शरत्पङ्कजलोचनम् ।
शरत्पार्वणचन्द्रास्यं पक्वविम्बाधिकाधरम् ॥८॥
मुक्तापङ्क्तिविनिन्द्येकदन्तपङ्क्तिमनोहरम् ।
सस्मितं मुरलीन्यस्तहस्तावलम्बनेन च ॥९॥
कोटिकन्दर्पलावण्यलीलाधाम मनोहरम् ।
चन्द्रलक्षप्रभाजुष्टं पुष्ट श्रीयुक्तविग्रहम् ॥१०॥
त्रिभङ्गभङ्गिमायुक्तं द्विभुजं पीतवाससम् ।
रत्नकेयूरवलयरत्न नूपुरभूषितम् ॥११॥
रत्नकुण्डलयुग्मेन गण्डस्थलविराजितम् ।
मयूरपिच्छचूडं च रत्नमालाविभूषितम् ॥१२॥
शोभितं जानुपर्यन्तं मालतीवनमालया ।
चन्दनोक्षितसर्वाङ्गं भक्तानुग्रहकारकम् ॥१३॥
मणिनाकौस्तुभेन्द्रेणवक्षः स्थलसमुज्ज्वलम् ।
वीक्षितं गोपिकाभिश्च शश्वद्वङ्किमलोचनैः ॥१४॥
स्थिरयौवनयुक्तभिर्वेष्टिताभिश्च सन्ततम् ।
भूषणैर्भूषिताभिश्च राधावक्षः स्थलस्थितम् ॥१५॥
ब्रह्मविष्णुशिवाद्यैश्च पूजितं वन्दितं स्तुतम् ।
किशोरं राधिकाकान्तं शान्तरूपं परात्परम् ॥१६॥
निर्लिप्तं साक्षिरूपं च निर्गुणं प्रकृतेः परम् ।
ध्यायेत् सर्वेश्वरं तं च परमात्मानमीश्वरम् ॥१७॥
इदं ते कथितं ध्यानं स्तोत्रं च कवचं मुने ।
मन्त्रौपयोगिकं सत्यं मन्त्रश्च कल्पपादपः ॥१८॥
॥श्रीकृष्णस्य द्वाविंशत्यक्षरो मन्त्रो ध्यानं च सम्पूर्णम् ॥

कृष्ण स्तोत्रे

स्तोत्रे
Chapters
गोपालस्तोत्रम् गोपालहृदयस्तोत्रम् गोविन्द दामोदर स्तोत्र गोविन्दस्तोत्रम् शालिग्रामस्तोत्र नारायणाय अष्टाक्षरमाहात्म्यं उक्ति प्रत्युक्ति स्तोत्रम् श्री कृष्ण सुप्रभातम् कर्पूर आरती मन्त्रः श्रीकृष्णस्य सप्तदशाक्षरो मन्त्रः ज्वर रचित कृष्णस्तोत्र धर्मकृतं श्रीकृष्णस्तोत्र नारायणकृतं श्रीकृष्णस्तोत्र ब्रह्मकृतं श्रीकृष्णस्तोत्र शम्भुकृतं श्रीकृष्णस्तोत्र सरस्वतीकृतं श्रीकृष्णस्तोत्र मोहिनी रचित स्तोत्र श्रीकृष्णस्य द्वाविंशत्यक्षरो मन्त्रोः श्री कृष्णजयन्ती निर्णयः कृष्णद्वादशनामस्तोत्रम् गर्भस्तुतिः गोपालस्तुतिः गोपालस्तोत्र गोपालविंशतिस्तोत्रम् गोपीगीतम् गोविन्द स्तोत्रम् गोविन्दराजप्रपत्तिः नख स्तुति श्रीमधुसूदनस्तोत्रम् जयदेवककृत अष्टपदि श्रीकॄष्ण स्तोत्रे त्रैलोक्यमंगलकवचम् श्रीबालरक्षा श्रीकृष्णस्तवराजः भगवन्मानसपूजा देवकृतगर्भस्तुतिः वसुदेवकृतश्रीकृष्णस्तोत्रम् श्रीवेंकटेश्वरमंगलस्तोत्रम् बालकृतकृष्णस्तोत्रम् गोपालस्तोत्रम् जगन्नाथाष्टकम् मोहिनीकृतश्रीकृष्णस्तोत्रम् ब्रह्मदेवकृतकृष्णस्तोत्रम् श्रीकृष्णस्तोत्रम् श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् इन्द्रकृतकृष्णस्तोत्रम् विप्रपत्‍नीकृतकृष्णस्तोत्रम् गोपालविंशतिस्तोत्रम् श्रीगोविंदाष्टकम् गोपालाष्टकम् श्रीकृष्णाष्टकम् सत्यव्रतोक्तदामोदरस्तोत्रम् ज्वरकृतकृष्णस्तोत्रम् श्री जगन्नाथ स्तोत्र श्रीगोविन्ददामोदरस्तोत्र सन्तानगोपाल स्तोत्र द्वादश स्तोत्राणि गोविन्दराजप्रपत्तिः