Get it on Google Play
Download on the App Store

अथ श्रीदत्तहृदय प्रारंभः

श्रीगणेशाय नमः ॥
श्रीपार्वत्युवाच -
देव शंकर सर्वेश भक्तानामभयप्रद ॥ विज्ञप्तिं श्रृणु मे शंभो नराणां हितकारणम् ॥१॥
ईश्वर उवाच -
वद प्रिये महाभागे भक्तानुग्रहकारिणी ॥२॥
पार्वत्युवाच -
देवदेवस्य दत्तस्य हृदयं ब्रूहि मे प्रभो ॥ सर्वारिष्टहरं पुण्यं जनानां मुक्तिमार्गदम् ॥३॥
ईश्वर उवाच -
श्रृणु देवि महाभागे हृदयं परमाद्भुतम् ॥४॥
अस्य श्रीदत्तात्रेयत्दृदयस्तोत्रमंत्रस्य श्रीभगवान् ईश्वरो ऋषिः, अनुष्टुप् छंदः, श्रीचित्स्वरूपी दत्तात्रेयो देवता, ॐबीजं, र्‍हींशक्तिः, क्रौंकीलकम, ममाभीष्टसिध्यर्थें जपे विनियोगः द्रामिती दीर्घंषडंगन्यासः ॥ध्यानम्॥
बालचंद्रसुशुमे च किरीटे पुष्पहारमणियुक्तवक्षकम् ॥ पीतवस्त्रपरिशोभितमध्यं प्रणमाम्य - मुसुयोद्भवदत्तम् ॥१॥
दत्तं सनातनं नित्यं निर्विकल्पम् निरामयम् ॥ हरिं शिवं महादेवं सर्वभूतोपकारम् ॥२॥
नारायणं महाविष्णुं सर्ग - स्थित्यंत कारिणम् ॥ निराकारं च सर्वेशं कार्तवीर्य वरप्रदं ॥३॥
अत्रिपुत्रं महातेज मुनिवद्यं जनार्दनं ॥ द्रांबीजं वरदं शुद्धं र्‍हींबीजेमसमन्वितम् ॥४॥
शरण्यं शाश्वतं युक्तं मायया च गुणान्वितम् ॥ त्रिगुणं त्रिगुणातितं त्रियामापतिमौलिकम् ॥५॥
राम रमापति कृष्णं गोविंदं पीतवाससम् ॥ दिगंबरं नागहारं व्याघ्रचर्मोत्तरीयकम् ॥६॥
भस्मगंधादिलिप्तांगं मायामुक्तं जगत्पतिम् ॥निर्गुणं च गुणोपेतं विश्वव्यापिनमीश्वरम् ॥७॥
ध्यात्वा देवं महात्मानं विश्ववंद्य प्रभुं गुरुम् ॥ किरीटकुंडलाभ्यां च युक्तं राजीवलोचनम् ॥८॥
चद्रानुजं चंद्रवक्त्रं रुद्रं इंद्रादिवंदितम् ॥ अनुसूयाकलत्रं च दिनेशममराधिपम् ॥९॥
योगीशं देवदेवेश अब्जजन्मादिवंदित ॥ नारायण विरूपाक्ष दत्तात्रेय नमोस्तु ते ॥१०॥
अनंत कमलाकांत औदुंबरस्थित प्रभो ॥ निरंजन महायोगिन् दत्तात्रेय नमोस्तु ते ॥११॥
महाबाहो मुनिमणे सर्वविद्याविशारद ॥ स्थावरं जंगमानां च दत्तात्रेय नमोस्तु ते ॥१२॥
ऐंर्‍द्यां त्रातु महावीर्यो वन्ह्यां प्रणवपूर्वकम् ॥ याम्यां दत्तात्रेयो रक्षेन्नैरृत्यां भक्तवत्सलः ॥१३॥
प्रतीच्या पातु योगीशो योगिनां हृदये स्थितः ॥ आनिल्यां वरदः शंभुः कौबेर्यां जगतः प्रभुः ॥१४॥
एकाक्षरो महामंत्रः सर्वमंत्रेषु विश्रुतः ॥ अष्टाक्षरः सर्वसिद्धिः सर्वतंत्रेषु गोपितः ॥१५॥
ईशान्यां पातु मे रामो उर्ध्वं पातु महामुनिः षडक्षरो महामंत्रः पात्वधस्ताज्जगप्तिता ॥१६॥
एवं पंक्तिदहो रक्षेद्यदुराजवरप्रदः ॥ अकारादिक्षकारांतं सदा रक्षेद्विभुः स्वयम् ॥१७॥
आदिनाथस्य दत्तस्य हृदयं सर्वकामदं ॥ दत्तं दत्तं पुनर्दत्तं योवदेद्भक्तिसंयुतः ॥१८॥
तस्य पापानि सर्वाणि क्षयं यांति न संशयः ॥ य इदं पठते नित्यं हृदयं सर्वकामदम् ॥१९॥
पिशाच - शाकिनी - भूता - डाकिनी शाकिनी तथा ॥ ब्रह्मराक्षसवेताला झोटिंगा बालभूतकाः ॥२०॥
गच्छंति पठनाद्देवि नात्र कार्या विचारणा ॥ अपवर्ग प्रदं साक्षात् मनोरथप्रपूरकम् ॥२१॥
एकवारं द्विवारं च त्रिवारं च पठेन्नरः ॥ जन्ममृत्यु च दुःख च सुखं प्राप्नोति भक्तिमान् ॥२२॥
गोपनीयं प्रयत्नेन जननीजारवत्प्रिये ॥ नदेयं दुर्हृदे स्तोत्रं हृदयाख्यं च भामिनि ॥२३॥
गुरुभक्ताय दातव्यं अन्यथा नप्रकाशयेत् ॥ तव स्नेहाच्च कथितं भक्तिं ज्ञात्वा मया शुभे ॥२४॥
दत्तात्रेयस्य कृपया सभवेद्दीर्घमायुकः ॥२५॥
॥ इति श्रीरुद्रयामले शिवपार्वतीसंवादे दत्तहृदयस्तोत्रं संपूर्णम् ॥

दत्त स्तोत्रे

स्तोत्रे
Chapters
श्रीदत्तात्रेयस्तोत्रम् दकारादि श्री दत्त सहस्रनाम स्तोत्रम् दत्त अथर्वशीर्ष दत्त भावसुधारस स्तोत्रम् दत्तमाला मन्त्र दत्तात्रेय अपराधक्षमापनस्तोत्रम् दत्तात्रेय अष्टचक्रबीजस्तोत्रम् दत्तात्रेयतन्त्रम् दत्तात्रेयप्रार्थनास्तोत्रम् दत्तस्तवस्त्रोत्र दत्त भावसुधारस स्तोत्रम् श्रीदत्तात्रेयप्रार्थनास्तोत्रम् घोर कष्टोद्धारण स्तोत्रम् दत्तात्रेयस्तोत्र श्रीदत्तात्रेय जय दत्तात्रेय दत्तात्रेय योग शास्त्र कार्तवीर्यकृत दत्तात्रेयस्तोत्रम् अथ दत्तमाला प्रारभ्यते अथ दत्तकवचः प्रारभ्यते अथ श्रीदत्तहृदय प्रारंभः अथ दत्तपंजरः प्रारभ्यते अथ दत्तषट्चक्रस्तोत्रम् अथ कामधेनुकल्पः प्रारभ्यते अथ दत्तव्याहृति प्रारभ्यते अथ दत्तस्तवराजः प्रारभ्यते अथ श्रीदत्ताष्टकम् अथ श्रीदत्तोपनिषत् ( पूर्वतापिनी ) अथ श्रीदत्तोपनिषत् ( उत्तरतापिनी ) जयलाभादिकरं श्रीदत्तस्तोत्रम् दत्तनामस्मरणम् इंदुकोटि स्तोत्रम् सर्वसौख्यकरं स्तोत्रम् दत्तलहरि ओव्या अथ श्रीदत्तात्रेयस्तोत्राणि दत्तरक्षास्तोत्रम्