Get it on Google Play
Download on the App Store

देवी कवच - सिद्धकुज्जिकास्तोत्रम्


शिव उवाच
शृणु देवि प्रवक्ष्यामि कुज्जिकास्तोत्रमुत्तमम् ।
येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥ १ ॥
न कवचं नार्गालास्तोत्रं कीलकं न रहस्यकम् ।
न सूक्तं नापि ध्यानं च न न्यासो न च वार्चमान् ॥ २ ॥
कुज्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ।
अतिगुह्यतरं देवि देवानामपि दुर्लभम् ॥ ३ ॥
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ।
मारणं मोहनं वश्यं स्तम्भ्नोच्चाटनादिकम् ।
पाठणमात्रेण संसिध्येत् कुञ्जिकास्तोत्रमुत्तमम् ॥ ४ ॥

मन्त्र
ॐ ऐं ह्रीं क्लीं चामुण्डायैविच्चे ॥ ॐ ग्लौं हुं क्लीं जूं सः
ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ॥ इतिमन्त्रः ॥
नमस्ते रुद्ररुपिण्यै नमस्ते मधुमर्दिनि ।
नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ॥ १ ॥
नमस्ते शुम्भ्रहन्त्र्यै च निशुम्भासुरघातिनि ॥ २ ॥
जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे ।
ऐंकारी सॄष्टिरुपायै ह्रिंकारी प्रतिपालिका ॥ ३ ॥
क्लींकारी कामरुपिण्यै बीजरुपे नमोऽस्तु ते ।
चामुण्डा चण्ड्घाती च यैकारी वरदायिनी ॥ ४ ॥
विच्चे चाभयादा नित्यं नमस्ते मन्त्ररुपिणि ॥ ५ ॥
धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्र्वरी ।
क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु ॥ ६ ॥
हुं हुं हुंकाररुपिण्यै जं जं जं जम्भनादिनी ।
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ॥ ७ ॥
अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं
धीजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ॥
पां पीं पूं पार्वती पर्णा खां खीं खूं खेचरी तथा ।
सां सीं सूं सप्तशती देव्या मन्त्रसिद्धिं कुरुष्व मे ॥ ८ ॥
इदं तु कुञ्जकास्तोत्रं मन्त्रजागर्तिहेतवे ।
अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति ॥
यस्तु कुञ्जिकया देवि हीनां सप्तशतीं पठेत् ।
न तस्य जायते सिद्धिररण्ये रोदनं यथा ॥
इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ।

देवी कवचे

संकलित
Chapters
श्रीदत्तात्रेयवज्रकवचम्‌ देवी कवच - ॐ अस्य श्रीचण्डीकवचस्य ब्... देवी कवच - अथार्गलास्तोत्रम् देवी कवच - कीलकम् देवी कवच - रात्रिसूक्तम् देवी कवच - श्रीसप्तश्लोकी देवी कवच - तन्त्रोक्तं देवीसूक्तम् देवी कवच - सिद्धकुज्जिकास्तोत्रम् देवी कवच - दुर्गाद्वात्रिंशन्नाममाला देवी कवच - देव्यपराधक्षमापनस्तोत्रम् देवी कवच - कर्मसमर्पणम् देवी कवच - श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् देवी कवच - अन्नपूर्णास्तोत्रम् देवी कवच - ऋग्वेदोक्तं देवीसूक्तम् देवी कवच - प्राधानिकं रहस्यम् देवी कवच - वैकृतिकं रहस्यम् देवी कवच - मूर्तिरहस्यम् देवी कवच - क्षमा-प्रार्थना श्रीभार्गवकवचम्‌