Get it on Google Play
Download on the App Store

आर्तत्राणनारायणाष्टादशकम्च्द


प्रह्लाद प्रभृरस्ति चेत्तव हरिः सर्वत्र मे दर्शय स्तंभे चैनमिति ब्रुवंतमसुरं तत्राविरासीद्धरिः ।
वक्षस्तस्य विदारयन्निजनखैर्वात्सल्यमावेदयन्नार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १ ॥
श्रीरामाव विभीषणोऽयमधुना त्वार्तो भयादागतः सुग्रीवानय पालयेनमधुना पौलस्त्यमेवागतम् ।
एवं योऽभयमस्य सर्वविदितं लंकाधिपत्यंददावार्तत्राणपरायणः ॥ २ ॥
नक्रग्रस्तपदं समुद्यतकरं ब्रह्मेश देवेश मां पाहीति प्रचुरार्तरावकरिणं देवेश शक्‍तीश च ।
मा शोचेति ररक्ष नक्रवदनाच्चक्रश्रिया तत्क्षणादार्तत्रा० ॥ ३ ॥
हा कृष्णाच्युत हा कृपाजलनिधे हा पांडवानां सखे क्वासि क्वासि सुयोधनादवगतां हा रक्ष मां द्रौपदीम् ।
इत्युक्‍तोऽक्षयवस्त्ररक्षिततनुं योऽरक्षदापद्‌गणादार्त० ॥ ४ ॥
यत्पादाब्जनखोदकं त्रिजगतां पापौघविध्वंसनं यन्नामामृतपूरणं च पिबतां संतापसंहारकम् ।
पाषाणश्‍च यदंघ्रितो निजवधूरूपं मुनेराप्तवानार्तत्रा० ॥ ५ ॥
यन्नामश्रुतिमात्रतोऽपरिमितं संसारवारांनिधिं त्यक्त्वा गच्छति दुर्जनोऽपि परमं विष्णोः पदं शाश्‍वतम् ।
तन्नैवाद्‌भुतकारणं त्रिजगतां नाथस्य दासोऽस्म्यहं ह्यार्त० ॥ ६ ॥
पित्रा भ्रातरमुत्तमांकगमितं भक्तोत्तमं यो ध्रुवं दृष्ट्वा तत्सममारुरुक्षुमुदितं मात्राऽवमानं गतम् ।
योऽदात्तं शरणागतं तु तपसा हेमाद्रिसिंहासनं ह्यार्त० ॥ ७ ॥
नाथेति श्रुतयो न तत्त्वमतयो घोषस्थिता गोपिका जारिण्यः कुलजातिधर्मविमुखा अध्यात्मभावं ययुः ।
भक्तिर्यस्य ददाति मुक्तिमतुलां जारस्य यः सद्‌गतिर्ह्या० ॥ ८ ॥
क्षुत्तुष्णार्तसहस्त्रशिष्यसहितं दुर्वाससं क्षोभितं द्रौपद्याभयभक्तियुक्तमनसा शाकं स्वहस्तार्पितम् ।
भुक्त्वाऽतर्पयदात्मवृत्तिमखिलामावेदयन् यः पुमानार्त० ॥ ९ ॥
येनारक्षि रघूत्तमेन जलधेस्तीरे दशास्यानुजस्त्वायातं शरणं रघूत्तम विभो रक्षातुरं मामिति ।
पौलस्त्येन निराकृतोऽथ सदसि भ्रात्रा च लंकापुरे ह्यार्त० ॥ १० ॥
येनावाहि महाहवे वसुमती संवर्तकाले महालीलाक्रोडवपुर्धरेण हरिणा नारायणेन् स्वयम् ।
यः पापिद्रुमसंप्रवर्तमचिराद्धत्त्वा च योऽगात् प्रियामार्त० ॥ ११ ॥
योद्धाऽसौ भुवनत्रये मधुपतिर्भर्ता नराणां बले राधाया अकरोद्रते रतिमनःपूर्तिः सुरेन्द्रानुजः ।
यो वा रक्षति दीनपांडुतनयान्नाथेति भीतिं गतानार्त० ॥ १२ ॥
यः सांदीपिनदेशतश्च तनयं लोकान्तरात्सन्नतं चानीय प्रतिपाद्य पुत्रमरणदुज्जृंभमाणार्तये ।
संतोषं जनयन्नमेयमहिमा पुत्रार्थसंपादनादार्तत्राणपरायणः ॥ १३ ॥
यन्नामस्मरणादघौघसहितो विप्रः पुराऽजामिलः प्राणान्मुक्तिमशेषितामनु च यः पापौघदावातियुक् ।
सद्यो भागवतोत्तमात्मनि मतिं प्रापांबरीषाभिधश्चार्तत्रा० ॥ १४ ॥
योऽरक्षद्वसनादिनित्यरहितं विप्रं कुचैलाभिधं दीनादीनचकोरपालनपरः श्रीशंखचक्रोज्ज्वलः ।
तज्जीर्णाबरमुष्टिपात्रपृथुकानादाय भुक्त्वा क्षणादार्त० ॥ १५ ॥
यत्कल्याणगुणाभिरामममलं मन्त्राणि संशिक्षते यत्संशेतिपतिप्रतिष्ठितमिदं विश्वं वदत्यागमः ।
यो योगीन्द्रमनः सरोरुहतमःप्रध्वंसविद्भानुमानार्त० ॥ १६ ॥
कालिंदीह्रदयाभिरामपुलिने पुण्ये जगन्मंगले चंद्रांभोजवटे पुटे परिसरे धात्रा समाराधिते ।
श्रीरङ्गे भुजगेन्द्रभोगशयने शेते सदा यः पुमानार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १७ ॥
वात्सल्यादभयप्रदानसमयादार्तार्तिनिर्वापणादौदार्यादघशोषणादगणितश्रेयःपदप्रापणात् सेव्यः
श्रीपतिरेव सर्वजगतामेते हि तत्साक्षिणः प्रह्लादश्‍च विभीषणश्‍च करिराट् पांचाल्यहल्या ध्रुवः ॥ १८ ॥
इति श्रीमच्छंकराचार्यविरचितमार्तत्राणपरायणनारायष्टादशकं संपूर्णम् ।

गुरु स्तोत्रे

स्तोत्रे
Chapters
श्रीजगद्गुरु अष्टोत्तरशतनामावलिः सद्गुरुनाथ श्री सद्गुरुनाथ भगवत्पादानाम् अष्टोत्तरशतनामावलिः श्रीचन्द्रशेखरभारती अष्टोत्तरशतनामावलिः श्रीगुरुवन्दनम् श्रीगुरुपादुकास्तोत्रम् श्रीगुरुपरम्परास्तोत्रम् श्रीसदाशिवेन्द्रपञ्चरत्नस्तोत्रम् श्रीसदाशिवेन्द्रस्तवः श्रीशङ्कराचार्यभुजङ्गप्रयात स्तोत्रम् श्रीशङ्कराचार्यस्तवः गुरु स्तोत्रे शंकराचार्य कृतगुर्वष्टकम् गुरुवरप्रार्थनापंचरत्‍नस्तोत्रम् दक्षिणामूर्तिस्तोत्रम् दशावतारस्तोत्रम् आर्तत्राणनारायणाष्टादशकम्च्द पञ्चमहायुधस्तोत्रम् श्री बलरामस्तोत्रम् गुरुस्तोत्र