Get it on Google Play
Download on the App Store

नामरामायणम्

॥ बालकाण्डः ॥

शुद्धब्रह्मपरात्पर राम् । कालात्मकपरमेश्वर राम् । शेषतल्पसुखनिद्रित राम् । ब्रह्माद्यमरप्रार्थित राम् । चण्डकिरणकुलमण्डन राम् ।

श्रीमद्दशरथनन्दन राम् । कौसल्यासुखवर्धन राम् । विश्वामित्रप्रियधन राम् । घोरताटकाघातक राम् । मारीचादिनिपातक राम् ।

कौशिकमखसंरक्षक राम् । श्रीमदहल्योद्धारक राम् । गौतममुनिसंपूजित राम् । सुरमुनिवरगणसंस्तुत राम् । नाविकधाविकमृदुपद राम् ।

मिथिलापुरजनमोहक राम् । विदेहमानसरञ्जक राम् । त्र्यंबककार्मुखभञ्जक राम् । सीतार्पितवरमालिक राम् । कृतवैवाहिककौतुक राम् ।

भार्गवदर्पविनाशक राम् । श्रीमदयोध्यापालक राम् । रामराम जयराजा राम् । रामराम जयसीता राम् ।

॥ अयोध्याकाण्डः ॥

अगणितगुणगणभूषित राम् । अवनीतनयाकामित राम् । राकाचन्द्रसमानन राम् । पितृवाक्याश्रितकानन राम् । प्रियगुहविनिवेदितपद राम् ।

तत्क्षालितनिजमृदुपद राम् । भरद्वाजमुखानन्दक राम् । चित्रकूटाद्रिनिकेतन राम् । दशरथसन्ततचिन्तित राम् । कैकेयीतनयार्पित राम् ।

विरचितनिजपितृकर्मक राम् । भरतार्पितनिजपादुक राम् । रामराम जयराजा राम् । रामराम जयसीता राम् ।

॥ अरण्यकाण्डः ॥

दण्डकावनजनपावन राम् । दुष्टविराधविनाशन राम् । शरभङ्गसुतीक्ष्णार्चित राम् । अगस्त्यानुग्रहवर्दित राम् । गृध्राधिपसंसेवित राम् ।

पञ्चवटीतटसुस्थित राम् । शूर्पणखार्त्तिविधायक राम् । खरदूषणमुखसूदक राम् । सीताप्रियहरिणानुग राम् । मारीचार्तिकृताशुग राम् ।

विनष्टसीतान्वेषक राम् । गृध्राधिपगतिदायक राम् । शबरीदत्तफलाशन राम् । कबन्धबाहुच्छेदन राम् । रामराम जयराजा राम् । रामराम जयसीता राम् ।

॥ किष्किन्धाकाण्डः ॥

हनुमत्सेवितनिजपद राम् । नतसुग्रीवाभीष्टद राम् । गर्वितवालिसंहारक राम् । वानरदूतप्रेषक राम् । हितकरलक्ष्मणसंयुत राम् ।

रामराम जयराजा राम् । रामराम जयसीता राम् ।

॥ सुन्दरकाण्डः ॥

कपिवरसन्ततसंस्मृत राम् । तद्गतिविघ्नध्वंसक राम् । सीताप्राणाधारक राम् । दुष्टदशाननदूषित राम् । शिष्टहनूमद्भूषित राम् ।

सीतवेदितकाकावन राम् । कृतचूडामणिदर्शन राम् । कपिवरवचनाश्वासित राम् । रामराम जयराजा राम् । रामराम जयसीता राम् ।

॥ युद्धकाण्डः ॥

रावणनिधनप्रस्थित राम् । वानरसैन्यसमावृत राम् । शोषितशरदीशार्त्तित राम् । विभीष्णाभयदायक राम् । पर्वतसेतुनिबन्धक राम् ।

कुम्भकर्णशिरश्छेदन राम् । राक्षससङ्घविमर्धक राम् । अहिमहिरावणचारण राम् । संहृतदशमुखरावण राम् । विधिभवमुखसुरसंस्तुत राम् ।

खःस्थितदशरथवीक्षित राम् । सीतादर्शनमोदित राम् । अभिषिक्तविभीषणनुत राम् । पुष्पकयानारोहण राम् । भरद्वाजादिनिषेवण राम् ।

भरतप्राणप्रियकर राम् । साकेतपुरीभूषण राम् । सकलस्वीयसमानस राम् । रत्नलसत्पीठास्थित राम् । पट्टाभिषेकालंकृत राम् । पार्थिवकुलसम्मानित राम् ।

विभीषणार्पितरङ्गक राम् । कीशकुलानुग्रहकर राम् । सकलजीवसंरक्षक राम् । समस्तलोकोद्धारक राम् । रामराम जयराजा राम् । रामराम जयसीता राम् ।

॥ उत्तरकाण्डः ॥

आगत मुनिगण संस्तुत राम् । विश्रुतदशकण्ठोद्भव राम् । सितालिङ्गननिर्वृत राम् । नीतिसुरक्षितजनपद राम् । विपिनत्याजितजनकज राम् ।

कारितलवणासुरवध राम् । स्वर्गतचम्बुक संस्तुत राम् । स्वतनयकुशलवनन्दित राम् । अश्वमेधक्रतुदिक्षित राम् । कालावेदितसुरपद राम् ।

आयोध्यकजनमुक्तित राम् । विधिमुखविभुदानन्दक राम् । तेजोमयनिजरूपक राम् । संसृतिबन्धविमोचक राम् । धर्मस्थापनतत्पर राम् ।

भक्तिपरायणमुक्तिद राम् । सर्वचराचरपालक राम् । सर्वभवामयवारक राम् । वैकुण्ठालयसंस्तित राम् । नित्यनन्दपदस्तित राम् ।

रामराम जयराजा राम् । रामराम जयसीता राम् ।