Get it on Google Play
Download on the App Store

अहल्याकृतरामस्तोत्रम्

श्रीगणेशाय नमः । अहल्योवाच ।

अहो कृतार्थाऽस्मि जगन्निवास ते पादाब्जसंलग्नरजःकणादहम् ।

स्पृशामि यत्पद्मजशंकरादिभिर्विमृग्यते रंधितमानसैः सदा ॥ १ ॥

अहो विचित्रं तव राम चेष्टितं मनुष्यभावेन विमोहितं जगत् ।

चलस्यजस्त्रं चरणादिवर्जितः संपूर्ण आनंदमयोऽतिमायिकः ॥ २ ॥

यत्पादपङकजपरागपवित्रगात्रा भागीरथी भवविरिंचिमुखान्पुनाति ।

साक्षात्स एव मम दृग्विषयो यदास्ते किं वर्ण्यते मम पुराकृतभागधेयम् ॥ ३ ॥

मर्त्यावतारे मनुजाकृतिं हरिं रामाभिधेयं रमणीयदेहिनम् ।

धनुर्धरं पद्मविशाललोचनं भजामि नित्यं न परान्भजिष्ये ॥ ४ ॥

यत्पादपंकजरजः श्रुतिभिर्विमृग्यं यन्नाभिपंकजभवः कमलासनश्च ।

यन्नामसाररसिको भगवान्पुरारिस्तं रामचन्द्रमनिशं ह्रदि भावयामि ॥ ५ ॥

यस्यावतारचरितानि विरिंचिलोके गायन्ति नारदमुखाः शिवपद्मजाद्याः ।

आनंदजाश्रुपरिषिक्तकुचाग्रसीमा वागीश्वरी च तमहं शरणं प्रपद्ये ॥ ६ ॥

सोऽयं परात्मा पुरुषः पुराण एष स्वयं ज्योतिरनंत आद्यः ।

मायातनुं लोकविमोहनीयां धत्ते परानुग्रह एष रामः ॥ ७ ॥

अयं हि विश्वोद्भवसंयमानामेकः स्वमायागुणबिंबितो यः । वि

रिंचिविष्ण्वीश्वरनामभेदान् धत्ते स्वतंत्रः परिपूर्ण आत्मा ॥ ८ ॥

नमोऽस्तु ते राम तवांघ्रिपंकजं श्रियां धृतं वक्षसि लालितं प्रियात् ।

आक्रांतमेकेन जगत्रयं पुरा ध्येयं मुनीन्द्रैरभिमानवर्जितैः ॥ ९ ॥

जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रयः ।

सर्वभूतेष्वसंबद्ध एको भाति भवान्परः ॥ १० ॥

ओंकारवाच्यस्त्वं राम वाचामविषयः पुमान् ।

वाच्यवाचकभेदेन भवानेव जगन्मयः ॥ ११ ॥

कार्यकारणकर्तृत्वफलसाधनभेदतः ।

एको विभासि रामस्त्वं मायया बहुरूपया ॥ १२ ॥

त्वन्मायामोहितधियस्त्वां न जानंति तत्त्वतः ।

मानुषं त्वभिमन्यन्ते मायिनं परमेश्वरम् ॥ १३ ॥

आकाशवत्त्वं सर्वत्र बहिरंतर्गतोऽमलः । अ

सङ्गो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः ॥ १४ ॥

योषिन्मूढाहमज्ञा ते तत्त्वं जाने कथं विभो । त

स्मात्ते शतशो राम नमस्कुर्यामनन्यधीः ॥ १५ ॥

देव मे यत्र कुत्रापि स्थिताया अपि सर्वदा ।

त्वत्पादकमले सक्ता भक्तिरेव सदाऽस्तु मे ॥ १६ ॥

नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल । न

मस्तेऽस्तु ह्रषीकेश नारायण नमोऽस्तु ते ॥ १७ ॥

भवभयहरमेकं भानुकोटिप्रकाशं करधृतशरचापं कालमेघावभासम् ।

कनकरुचिरवस्त्रं रत्‍नवत्कुण्डलाढ्यं कमलविशदनेत्रं सानुजं राममीडे ॥ १८ ॥

स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतः स्थितम् ।

परिक्रम्य प्रणम्याशु सानुज्ञाता ययौ पतिम् ॥ १९ ॥

अहल्यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः ।

स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति ॥ २० ॥

पुत्राद्यर्थे पठेद्भक्त्या रामं ह्रदि निधाय च ।

संवत्सरेण लभते वंध्या ह्यपि सुपुत्रकम् ॥ २१ ॥

सर्वान्कामानवाप्नोति रामचन्द्रप्रसादतः ॥ २२ ॥

ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा मा

तृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धातुरः नित्यं स्तोत्रमिदं जपन् रघुपतिं

भक्त्या ह्रदिस्थं स्मरन् ध्यायन्मुक्तिमुपैति किं पुनरसौ स्वाचारयुक्तो नरः ॥ २३ ॥

इति श्रीमदध्यात्मरामायण उमामहेश्वरसंवादे बालकाण्डांतर्गतमहल्याविरचितं रामचंद्रस्तोत्रं संपूर्णम् ।