Get it on Google Play
Download on the App Store

दशावतारस्तोत्रम्


चलल्लोलकल्लोलकल्लोलिनीशस्फुरन्नक्रचक्रातिवक्रांबुलीनः ।
हतो येन मीनावतारेण शंखः स पायादपायाज्जगद्वासुदेवः ॥ १ ॥
धरानिर्जरारातिभारादपारादकूपारनीरातुराधः पतंती ।
धृता कूर्मरुपेण पृष्ठोपरिष्टे स देवो मुदे वोऽस्तु शेषाङ्गशायी ॥ २ ॥
उदग्रे रदाग्रे सगोत्रापि गोत्रा स्थिता तस्थुषः केतकाग्रे षडंघ्रेः ।
तनोति श्रियं सश्रियं नस्तनोतु प्रभुः श्रीवराहावतारो मुरारिः ॥ ३ ॥
उरोदार आरंभसंरंभिणोऽसौ रमासंभ्रमाभंगुराग्रैर्नखाग्रः ।
स्वभक्तातिभक्त्याऽभिव्यक्तेन दारुण्यघौघं सदा वः स हिंस्यान्नृसिंहः ॥ ४ ॥
छलादाकलय्य त्रिलोकीं बलीयान् बलिं सम्बबन्ध त्रिलोकीबलीयः ।
तनुत्वं दधानां तनुं संदधानो विमोहं मनो वामनो वः स कुर्यात् ॥ ५ ॥
हतक्षत्रियासृक्‌प्रपानप्रमत्तप्रनृत्यत्पिशाचप्रगीतप्रतापः ।
धराकारि येनाग्रजन्माग्रहारं विहारं क्रियान्मानसे वः स रामः ॥ ६ ॥
नतग्रीवसुग्रिवसाम्राज्यहेतुर्दशग्रीवसन्तानसंहारकेतुः ।
धनुर्येन भग्नं महत्कामहंतुः स मे जानकीजानिरेनांसि हन्तु ॥ ७ ॥
घनाद् गोधनं येन गोवर्धनेन व्यरक्षि प्रतापेन गोवर्धनेन ।
हतारातिचक्री रणध्वस्तचक्री पदध्वस्तचक्री स नः पातु चक्री ॥ ८ ॥
धराबद्धपद्मासनस्थांघ्रियष्टिर्नियम्यानिलं न्यस्तनासाग्रदृष्टिः ।
य आस्ते कलौ योगिनां चक्रवर्ती स बुद्धः प्रबुद्धोऽस्तु निचिंतवर्तीश ॥ ९ ॥
दुरापारसंसारसंहारकारी भवत्यश्ववारः कृपाणप्रहारी ।
मुरारिर्दशाकारधारीहकल्की करोतु द्विषां ध्वंसनं वः स कल्की ॥ १० ॥
इति श्रीमच्छंकराचार्यविरचितं दशावतारस्तोत्रं संपूर्णम् ।

गुरु स्तोत्रे

स्तोत्रे
Chapters
श्रीजगद्गुरु अष्टोत्तरशतनामावलिः सद्गुरुनाथ श्री सद्गुरुनाथ भगवत्पादानाम् अष्टोत्तरशतनामावलिः श्रीचन्द्रशेखरभारती अष्टोत्तरशतनामावलिः श्रीगुरुवन्दनम् श्रीगुरुपादुकास्तोत्रम् श्रीगुरुपरम्परास्तोत्रम् श्रीसदाशिवेन्द्रपञ्चरत्नस्तोत्रम् श्रीसदाशिवेन्द्रस्तवः श्रीशङ्कराचार्यभुजङ्गप्रयात स्तोत्रम् श्रीशङ्कराचार्यस्तवः गुरु स्तोत्रे शंकराचार्य कृतगुर्वष्टकम् गुरुवरप्रार्थनापंचरत्‍नस्तोत्रम् दक्षिणामूर्तिस्तोत्रम् दशावतारस्तोत्रम् आर्तत्राणनारायणाष्टादशकम्च्द पञ्चमहायुधस्तोत्रम् श्री बलरामस्तोत्रम् गुरुस्तोत्र