Get it on Google Play
Download on the App Store

श्रीचन्द्रशेखरभारती अष्टोत्तरशतनामावलिः

श्रीमज्जगद्गुरु श्रीचन्द्रशेखरभारतीमहास्वामिनाम् अष्टोत्तरशतनामावलिः

सदात्मध्याननिरतं विषयेभ्यः पराङ्मुखम् |
नौमिशास्त्रेषु निष्णातं चन्द्रशेखरभारतीम्॥
श्रीशृङ्गपुरपीठेशाय नमः
श्रीविद्याजपतत्पराय नमः
सुनन्दनाश्वयुक्कृष्णमघर्क्षैकादशीभवाय नमः
प्लवाब्दसितमाघीयपञ्चमीप्राप्तमौञ्जिकाय नमः
परीधाविशरच्चैत्रप्राप्ततुर्याश्रमक्रमाय नमः
चन्द्रशेखरशब्दाद्यभारत्याख्याविराजिताय नमः
शङ्करादिगुरूत्तंसपारम्पर्यक्रमागताय नमः
चन्द्रमौलिपदाम्भोजचञ्चरीकहृदम्बुजाय नमः
शारदापदपाथोजमरन्दास्वादलोलुपाय नमः
सुरत्नगर्भहेरम्बसमाराधनलालसाय नमः
देशिकाङ्घ्रिसमाक्रान्तहृदयाख्यगुहान्तराय नमः
श्रुतिस्मृतिपुराणादिशास्त्रप्रामाण्यबद्धधिये नमः
श्रौतस्मार्तसदाचारधर्मपालनतत्पराय नमः
तत्त्वमस्यादिवाक्यार्थपरिचिन्तनमानसाय नमः
विद्वद्‍बृन्दपरिश्लाघ्यपाण्डित्यपरिशोभिताय नमः
दक्षिणामूर्तिसन्मन्त्रजपध्यानपरायणाय नमः
विविधार्तिपरिक्लिन्नजनसन्दोहदुःखहृदे नमः
नन्दिताशेषविबुधाय नमः
निन्दिताखिलदुर्मताय नमः
विविधागमतत्त्वज्ञाय नमः
विनयाभरणोज्ज्वलाय नमः
विशुद्धाद्वैतसन्देष्ट्रे नमः
विशुद्धात्मपरायणाय नमः
विश्ववन्द्याय नमः
विश्वगुरवे नमः
विजितेन्द्रियसंहतये नमः
वीतरागाय नमः
वीतभयाय नमः
वित्तलोभविवर्जिताय नमः
नन्दिताशेषभुवनाय नमः
निन्दिताखिलसंसृतये नमः
सत्यवादिने नमः
सत्यरताय नमः
सत्यधर्मपरायणाय नमः
विषयारये नमः
विधेयात्मने नमः
विविक्ताशासुसेवनाय नमः
विवेकिने नमः
विमलस्वान्ताय नमः
विगताविद्यबन्धनाय नमः
नतलोकहितैषिणे नमः
नम्रहृत्तापहारकाय नमः
नम्राज्ञानतमोभानवे नमः
नतसंशयकृन्तनाय नमः
नित्यतृप्ताय नमः
निरीहाय नमः
निर्गुणध्यानतत्पराय नमः
शान्तवेषाय नमः
शान्तमनसे नमः
शान्तिदान्तिगुणालयाय नमः
मितभाषिणे नमः
मिताहाराय नमः
अमितानन्दतुन्दिलाय नमः
गुरुभक्ताय नमः
गुरुन्यस्तभाराय नमः
गुरुपदानुगाय नमः
हासपूर्वाभिभाषिणे नमः
हंसमन्त्रार्थचिन्तकाय नमः
निश्चिन्ताय नमः
निरहङ्काराय नमः
निर्मोहाय नमः
मोहनाशकाय नमः
निर्ममाय नमः
ममताहन्त्रे नमः
निष्पापाय नमः
पापनाशकाय नमः
कृतज्ञाय नमः
कीर्तिमते नमः
पापागभिदुराकृतये नमः
सत्यसन्धाय नमः
सत्यतपसे नमः
सत्यज्ञानसुखात्मधिये नमः
वेदशास्त्रार्थतत्त्वज्ञाय नमः
वेदवेदान्तपारगाय नमः
विशालहृदयाय नमः
वाग्मिने नमः
वाचस्पतिसदृङ्मतये नमः
नृसिंहारामनिलयाय नमः
नृसिंहाराधनप्रियाय नमः
नृपाल्यर्चितपादाब्जाय नमः
कृष्णराजहिते रताय नमः
विच्छिन्नहृदयग्रन्थये नमः
Jविच्छिन्नाखिलसंशयाय नमः
विद्वच्छिरोभूषणाय नमः
विद्वद्‍बृन्ददृढाश्रयाय नमः
भूतिभूषितसर्वाङ्गाय नमः
नतभूतिप्रदायकाय नमः
त्रिपुण्ड्रविलसत्फालाय नमः
रुद्राक्षैकविभूषणाय नमः
कौसुम्भवसनोपेताय नमः
करलग्नकमण्डलवे नमः
वेणुदण्डलसद्धस्ताय नमः
अप्पवित्रसमन्विताय नमः
दाक्षिण्यनिलयाय नमः
दक्षाय नमः
दक्षिणाशामठाधिपाय नमः
वर्णसङ्करसञ्जातसन्तापाविष्टमानसाय नमः
शिष्यप्रबोधनपटवे नमः
नम्रास्तिक्यप्रवर्धकाय नमः
नतालिहितसन्देष्ट्रे नमः
विनेयेष्टप्रदायकाय नमः
हितशत्रुसमाय नमः
श्रीमते नमः
समलोष्टाश्मकाञ्चनाय नमः
व्याख्यानभद्रपीठस्थाय नमः
शास्त्रव्याख्यानकौतुकाय नमः
जगतीतलविख्याताय नमः
जगद्गुरवे नमः
श्रीचन्द्रशेखरभारतीमहास्वामिने नमः
॥इति श्रीमज्जगद्गुरु श्रीचन्द्रशेखरभारतीमहास्वामिनाम् अष्टोत्तरशतनामावलिः॥

गुरु स्तोत्रे

स्तोत्रे
Chapters
श्रीजगद्गुरु अष्टोत्तरशतनामावलिः सद्गुरुनाथ श्री सद्गुरुनाथ भगवत्पादानाम् अष्टोत्तरशतनामावलिः श्रीचन्द्रशेखरभारती अष्टोत्तरशतनामावलिः श्रीगुरुवन्दनम् श्रीगुरुपादुकास्तोत्रम् श्रीगुरुपरम्परास्तोत्रम् श्रीसदाशिवेन्द्रपञ्चरत्नस्तोत्रम् श्रीसदाशिवेन्द्रस्तवः श्रीशङ्कराचार्यभुजङ्गप्रयात स्तोत्रम् श्रीशङ्कराचार्यस्तवः गुरु स्तोत्रे शंकराचार्य कृतगुर्वष्टकम् गुरुवरप्रार्थनापंचरत्‍नस्तोत्रम् दक्षिणामूर्तिस्तोत्रम् दशावतारस्तोत्रम् आर्तत्राणनारायणाष्टादशकम्च्द पञ्चमहायुधस्तोत्रम् श्री बलरामस्तोत्रम् गुरुस्तोत्र