Get it on Google Play
Download on the App Store

मारुतिस्तोत्रम्


मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रेसेरामदूतं शरणं प्रपद्ये ॥
श्रीगणेशाय नम: ॥ ॐ नमो भगवते विचित्रवीरहनुमते प्रलयकालानलप्रज्वलनाय प्रतापवज्रदेहाय
अत्र्जनीगर्भसंभूताय कटविक्रमवीरदैत्यदानवयक्षरक्षोगणग्रहन्धनाय भूतग्रहबन्धनाय प्रेतग्रहबन्धनाय
पिशाचग्रहबन्धनाय शाकिनीडाकिनीग्रहबन्धनाय काकिनीकामिनीग्रहबन्धनाय ब्रह्मग्रहबन्धनाय
ब्रह्मराक्षसग्रहबन्धनाय चोरग्रहबंधनाय मारीग्रहबंधनाय एहि एहि आगच्छ आगच्छ आवेशय आवेशय
मम हृदये प्रवेशय प्रवेशय स्फुर स्फुर प्रस्फुर प्रस्फुर सत्यं कथय व्याघ्रमुखबंधन सर्पमुखबंधन
राजमु० नारीमु० सभामु० शुत्रुमु० सर्वमु० लंकाप्रसादभंजन अमुकं मे वशमानय क्लीं क्लीं ह्नीं
श्रीं श्रीं राजानं वशमानय श्रीं ह्रीं क्लीं स्त्रोणां आकर्षय आकर्षय
शत्रुमन्मर्दय मर्दय मारय मारय चूर्णय चुर्णय खे खे
श्रीरामचंद्राज्ञया मम कार्यासिद्धिं कुरु कुरु ॐ ह्रां ह्रीं ह्रुं ह्रैं ह्रौं ह्र: फट् स्वाहा ।
विचित्रवीर हनुमन् मम सर्वशत्रुन् भस्म कुरु कुरु हन हन हुं फट् स्वाहा ॥
एकादशशतवारं जपित्वा सर्वशत्रुन् वशमानयति नान्यथा इति ॥
इति मारुतिस्तोत्रं समाप्तम् ।

मारुती स्तोत्रे

स्तोत्रे
Chapters
मारुती स्तोत्र आञ्जनेय गायत्रि आञ्जनेय सहस्रनामस्तोत्रम् लाङ्गूलास्त्रस्तोत्रम् लान्गूलोपनिषत् विभीषणकृतम् हनुमत्स्तोत्रम् श्रीविचित्रवीरहनुमन्मालामन्त्रः संकटमोचन हनुमानाष्टक हनुमत्पञ्चरत्नम् हनुमत्स्तवराजः हनुमद्वाडवानलस्तोत्रम् हनुमन्नमस्कारः हनुमत्पञ्चचामरम् हनूमत्स्तुतिः हनुमद्वाडवानलस्तोत्रम् आंजनेय द्वादशनाम स्तोत्रम् श्री हनूमत् पञ्च चामरम् श्रीमदाञ्जनेय भुजङ्गप्रयार स्तोत्रम् श्रीहनुमन्नमस्कारः विभीषणकृतम् हनुमत्स्तोत्रम् हनुमत्स्तवराजः मारुती स्तोत्रे मारुतिस्तोत्रम् हनुमत्स्तोत्रम् हनुमत्ताण्डवस्तोत्रम् पत्र्चमुखहनुत्कवचम् एकादशमुखहनुमत्कवचम् हनुमत्पञ्चरत्नम् भीमरूपी स्तोत्र श्री हनुमत् पञ्चरत्नम् श्रीहनुमन्नमस्कारः आञ्जनेय गायत्रि