Get it on Google Play
Download on the App Store

Lesson 35

Simple Sanskrit – Lesson 35

सरलं संस्कृतम् – पञ्चत्रिंशत्तमः (३५) पाठः |

In the previous lesson No. 34, mention was made of कर्तरिप्रयोगः, कर्मणिप्रयोगः and भावेप्रयोगः as examples of अलुक्-समास-s. Actually these are important topics in grammar. It is quite opportune to discuss them now.

What verb forms, we have studied thus far, are primarily of active voice. In all languages there is also the passive voice. In most languages this concept of change of voice applies only to transitive verbs, i.e. to verbs which have or can have an object. But in Sanskrit the concept of change of voice is very charming, because it applies to all verbs, whether transitive सकर्मक or intransitive अकर्मक !

Voice-change for transitive सकर्मक and intransitive अकर्मक verbs is given different names -

  1. Active voice is कर्तरिप्रयोगः

  2. Passive voice of transitive सकर्मक verbs is कर्मणिप्रयोगः

  3. Voice-change of intransitive अकर्मक verbs is भावेप्रयोगः

Note, I would not call भावेप्रयोगः as Passive Voice, because English grammar has no equivalent of भावेप्रयोगः.

The names कर्तरिप्रयोगः, कर्मणिप्रयोगः and भावेप्रयोगः are not just technical jargon of grammarians. These terms are meaningful.

Meanings are clear from the विग्रह-s, which were detailed in the previous chapter -

  1. कर्तरि प्रयोगः (सप्तमी-तत्पुरुषः) | कर्तरि = कर्तृविषयकः, कर्ता एव प्रधानः विषयः अत्र |

  2. कर्मणि प्रयोगः (सप्तमी-तत्पुरुषः) | कर्मणि = कर्मविषयकः, कर्म एव प्रधानः विषयः अत्र |

  3. भावे प्रयोगः (सप्तमी-तत्पुरुषः) | भावे = न कर्ता वा न कर्म वा, भावः एव प्रधानः विषयः अत्र |

For changing over from कर्तरिप्रयोगः to कर्मणिप्रयोगः or भावेप्रयोगः is very much a reversible process. Voice-change can be done vice versa, i.e. from कर्मणिप्रयोगः or भावेप्रयोगः to कर्तरिप्रयोगः. So, we can call the process of voice-change as प्रयोगान्तरम्. Some people seem to call it as वाच्यान्तरम्.

In the previous lesson, I had used the word ‘dress’. For example in the word बाह्योद्यानम् and its विग्रहः बाह्यम् उद्यानम् both the words have a dress, which has three aspects – लिङ्गम्, विभक्तिः and वचनम्. In बाह्यम् उद्यानम् both words have the dress of नपुंसकलिङ्गम् प्रथमा विभक्तिः, एकवचनम्.

My father would explain many grammatical processes by using this word ‘dress’. So voice-change प्रयोगान्तरम् is also a process of change of dress.

The process of voice-change प्रयोगान्तरम् from कर्तरिप्रयोगः to कर्मणिप्रयोगः or भावेप्रयोगः involves changing the dress of three parts of a sentence, कर्मपदम्, क्रियापदम् and कर्तृपदम् Also, it is better to follow this order. Of course change of dress of कर्मपदम् would apply only if the verb is transitive, there again, only if there is ‘object’ present in the sentence.

So, the flow-chart for the process of प्रयोगान्तरम् becomes -

  1. Check if there is object कर्मपदम् present in the sentence.

    1. If yes, check if there are two objects present. There are धातु-s, which are not just transitive सकर्मक, but द्विकर्मक.

    2. Choose any one of the two objects.

      1. This in turn means that Change of voice, for sentences having two objects, can be done in two ways, first taking one object and also optionally, by taking the other object.

    3. Change its विभक्ति to प्रथमा, to make the selected object to be the subject in changed voice.

    4. Note, विभक्ति of the other object will not change.

  2. Change the क्रियापदम्. This change involves the following.

    1. धातु gets a विकरणम् य, which is also the विकरणम् for धातु-s of चतुर्थगण

    2. The काल or अर्थ (i.e. लकारः) remains the same. But पुरुषः and वचनम् aspects will match the new subject (see 1 (c) above).

      1. Also, रूपम् will be such, as would be, if the धातु was of आत्मनेपदम्.

    3. If there is no object कर्मपदम् present in the sentence, or if the धातु is intransitive, काल or अर्थ (i.e. लकारः) remains the same. पुरुषः will be प्रथमपुरुष and वचनम् will be एकवचनम्.

  3. Change विभक्तिः of the subject कर्तृपदम् to be तृतीया. But लिङ्गम् and वचनम् will remain same.

Let us understand this by examples.

(1) कर्तरि – अहं वृक्षान् सिञ्चयामि

कर्मपदम् – वृक्षान्

  • वृक्ष-इति पुंल्लिङ्गि नाम | तस्य द्वितीया विभक्तिः बहुवचनम् च |

  • प्रयोगान्तरे प्रथमा-बहुवचनेन वृक्षाः

क्रियापदम् – सिञ्चयामि

  • सिञ्च्-इति धातुः | तस्य वर्तमानकाले उत्तमपुरुषे एकवचनम् |

  • प्रयोगान्तरे वर्तमानकाले प्रथमपुरुषे बहुवचनेन because new subject is वृक्षाः which merits प्रथमपुरुष बहुवचन – सिञ्च्यन्ते

कर्तृपदम् – अहम्

  • अस्मद्-इति सर्वनाम | तस्य प्रथमा विभक्तिः एकवचनम् च |

  • प्रयोगान्तरे तृतीयाविभक्तिः एकवचनम् – मया

प्रयोगान्तरेण संपूर्णं वाक्यं कर्मणिप्रयोगे – मया वृक्षाः सिञ्च्यन्ते

As can be noted, for changing the voice, one follows the step-by-step sequence, starting with

  1. change the विभक्ति of the object – make it the subject

  2. change the पुरुष and वचन of the verb to correspond to the new subject

  3. change the विभक्ति of the subject – make it तृतीया, because in changed voice, it is the agent to make the action happen.

(2) कर्तरि – अहं गच्छामि |

न किमपि कर्मपदम् अत्र !

  1. क्रियापदम् – गच्छामि,

    1. धातुः गम्

    2. भावेप्रयोगे वर्तमानकालः प्रथमपुरुषः एकवचनम् रूपम् – गम्यते

  2. कर्तृपदम् – अहम्

    1. अस्मद्-सर्वनाम एकवचनम्

    2. भावेप्रयोगे – तृतीयाविभक्तिः, अतः ‘मया’.

  3. प्रयोगान्तरेण भावेप्रयोगे – मया गम्यते |

Note,

  1. here there is no object.

  2. Verb is in प्रथमपुरुषः, एकवचनम्

  3. विभक्ति of the subject is changed to तृतीया

(3) कर्तरि – अर्जुनः युधम् अकरोत् | Literally, Arjuna did the battle.

कर्मपदम् – युधम् |

  • युध्-इति स्त्रॆलिङ्गि नाम | तस्य द्वितीया विभक्तिः एकवचनं च |

  • प्रयोगान्तरे प्रथमाविभक्तिः एकवचनन् – युध्

क्रियापदम् – अकरोत् |

  • कृ-इति धातुः | तस्य लङि (अनद्यतनभूते) प्रथमपुरुषे एकवचनम् |

  • प्रयोगान्तरे लङि (अनद्यतनभूते) प्रथमपुरुषे एकवचनम् – अक्रियत |

कर्तृपदम् – अर्जुनः |

  • अर्जुन-इति पुंल्लिङ्गि नाम | तस्य प्रथमाविभक्तिः एकवचनं च |

  • प्रयोगान्तरे तृतीया विभक्तिः एकवचनम् – अर्जुनेन |

प्रयोगान्तरेण संपूर्णं वाक्यं कर्मणिप्रयोगे – अर्जुनेन युध् अक्रियत Literally, Battle was done by Arjuna.

In this example the tense is past tense.

When it comes to Passive voice and past tense, there is a charming and crisp option in Sanskrit. The option is to use a past passive participle कर्मणिभूतकालवाचकं विशेषणम्. Since it is derived from a धातु it is a कृदन्तम्.

कृदन्त is a grammatical term for words derived from धातु-s. Different types of कृदन्त-s are obtained by affixing different suffixes प्रत्यय-s.

The प्रत्यय for obtaining कर्मणिभूतकालवाचकं विशेषणम् is क्त. Hence कर्मणिभूतकालवाचकं विशेषणम् can also be called as क्त-कृदन्त. English scholars of Sanskrit gave it the name Past Passive Participle. But it is not just a participle. It is a whole some adjective. Being an adjective, it has लिङ्ग, विभक्ति and वचन. Also these shall have to correspond with those of the qualified noun.

In the above sentence अर्जुनेन युध् अक्रियत in passive voice, क्त-कृदन्त of कृ-धातु can be used in place of the verb अक्रियत. क्त-कृदन्त of कृ-धातु is कृत. Since noun to be qualified is युध्, which is feminine, the sentence in passive voice would be अर्जुनेन युध् कृता.

Since प्रयोगान्तरम् is a reversible process, one can transform a sentence in कर्मणि into कर्तरि.

If sentence in कर्मणि is अर्जुनेन युध् अक्रियत obviously its transformation in कर्तरि would be अर्जुनः युधम् अकरोत्.

Obvious curiosity would be “can अर्जुनेन युध् कृता also be transformed back into कर्तरि ?”. Answer is ‘yes !’.

The suffix or प्रत्यय for obtaining कर्तरिभूतकालवाचकं विशेषणम् is क्तवतु. This क्तवतु-कृदन्त of कृ-धातु is कृतवत्.

In कर्तरि the कर्तरिभूतकालवाचकं विशेषणम् qualifies the subject अर्जुनः which is पुंल्लिङ्ग and shall be in प्रथमाविभक्ति एकवचन. So one needs to use पुंल्लिङ्ग प्रथमाविभक्ति एकवचन of कृतवत्. By transformation in कर्तरि, the sentence would be अर्जुनः युधम् कृतवान्.

The reverse procedure of प्रयोगान्तरम् has of course reverse sequence. The sequence for कर्तरि to कर्मणि was changing first the कर्मपदम् then क्रियापदम् and lastly कर्तृपदम्. The reverse sequence would be first कर्तृपदम् then क्रियापदम् (or कृदन्तम्) and lastly the कर्मपदम्.

Accordingly -

  1. अर्जुनेन → अर्जुनः changes from तृतीयाविभक्ति to प्रथमाविभक्ति

  2. कृता → कृतवान् corresponds with अर्जुनः

  3. युध् → युधम् becomes the object and hence in द्वितीयाविभक्ति.

(4) कर्तरि – रामः गणेशं नैवेद्यम् अर्पयति |

Here we have two objects – गणेशम् and नैवेद्यम्. We shall take only one object first, say गणेशम्

By sequence for change of voice

(4a) कर्मपदम् – गणेशम् |

  • गणेश-इति पुंल्लिङ्गि नाम | तस्य द्वितीया विभक्तिः एकवचनं च |

  • प्रयोगान्तरे प्रथमाविभक्तिः एकवचनन् – गणेशः

क्रियापदम् – अर्पयति |

  • ऋ-इति धातुः | तस्य लटि (वर्तमानकाले) प्रथमपुरुषे एकवचनम् |

  • प्रयोगान्तरे लटि (वर्तमानकाले) प्रथमपुरुषे एकवचनम् – अर्प्यते |

कर्तृपदम् – रामः |

  • राम-इति पुंल्लिङ्गि नाम | तस्य प्रथमा विभक्तिः एकवचनं च |

  • प्रयोगान्तरे तृतीया विभक्तिः  एकवचनम् – रामेण

प्रयोगान्तरे संपूर्णं वाक्यम् – रामेण गणेशः नैवेद्यम् अर्प्यते |

Optionally by taking the other object -

(4b) कर्तरि – रामः गणेशं नैवेद्यम् अर्पयति |

कर्मपदम् – नैवेद्यम् |

  • नैवेद्य-इति पुंल्लिङ्गि नाम | तस्य द्वितीया विभक्तिः एकवचनं च |

  • प्रयोगान्तरे प्रथमाविभक्तिः एकवचनं च – नैवेद्यः

क्रियापदम् – अर्पयति |

  • ऋ-इति धातुः | तस्य लटि (वर्तमानकाले) प्रथमपुरुषे एकवचनम् |

  • प्रयोगान्तरे लटि (वर्तमानकाले) प्रथमपुरुषे एकवचनम् – अर्प्यते |

कर्तृपदम् – रामः |

  • राम-इति पुंल्लिङ्गि नाम | तस्य प्रथमा विभक्तिः एकवचनं च |

  • प्रयोगान्तरे तृतीया विभक्तिः  एकवचनम् – रामेण

प्रयोगान्तरे संपूर्णं वाक्यम् – रामेण नैवेद्यः गणेशम् अर्प्यते |

(5) कर्तरि – भक्तः ईश्वरं स्मरेत् |

कर्मपदम् – ईश्वरम्

  • ईश्वर-इति पुंल्लिङ्गि नाम | तस्य द्वितीया विभक्तिः एकवचनम् च |

  • प्रयोगान्तरे प्रथमाविभक्तिः एकवचनं च – ईश्वरः

क्रियापदम् – स्मरेत्

  • स्मृ-इति धातुः | तस्य विधिलिङ्-लकारे प्रथमपुरुषे एकवचनम् |

  • प्रयोगान्तरे विधिलिङ्-लकारे प्रथमपुरुषे एकवचनम् – स्मर्येत |

कर्तृपदम् – भक्तः

  • भक्त-इति पुंल्लिङ्गि नाम | तस्य प्रथमा विभक्तिः एकवचनं च |

  • प्रयोगान्तरे तृतीया विभक्तिः  एकवचनम् – भक्तेन

प्रयोगान्तरे संपूर्णं वाक्यम् – ईश्वरः भक्तेन स्मर्येत |

I have taken this example sentence to bring to notice another interesting set of three कृदन्त-s, which have a wonderful combination of change of voice plus विधिलिङ्-लकार. The three कृदन्त-s are by three प्रत्यय-s – यत् (or ण्यत्), तव्य / तव्यत्, अनीयर्.

For the धातु स्मृ, the three कृदन्त-s would be स्मार्यम् स्मर्तव्यम् स्मरणीयम्. Likewise for धातु कृ the three कृदन्त-s would be कार्यम्, कर्तव्यम्, करणीयम्.

One curiosity is if all the three कृदन्त-s connote change of voice of one लकार, the विधिलिङ्-लकार, are they all synonymous or is there a difference ?

Yes, there is a difference. The difference is similar to the difference between the verbal auxiliaries used in English grammar, the auxiliaries – would (or may or might), should and must.

  • कार्यम् = what would (or may or might) be done

  • करणीयम् = what should be done

  • कर्तव्यम् = what must be done

It seems that these कृदन्त-s in Sanskrit bring forth all the shades of meanings, which are not as obvious in just the विधिलिङ्-लकार. So change of voice भक्तः ईश्वरं स्मरेत् should rather be done as ईश्वरः भक्तेन स्मरणीयः instead of just ईश्वरः भक्तेन स्मर्येत.

I had noted the प्रत्यय-s as यत् (or ण्यत्), तव्य / तव्यत्, अनीयर्. That merits some explanation.

प्रत्यय-s तव्य and तव्यत् are options of each other.

प्रत्यय-s यत् and ण्यत् are used as per following guideline -

  • ण्यत् – ऋकारान्तानां हलन्तानाञ्च अन्ते भावार्थे अयं कृत्प्रत्ययः भवति ।

    • For धातु-s ending with ऋकार and ending with a consonant

    • यथा कृ-धातोः कार्य । स्मृ-धातोः स्मार्य

    • गम्-धातोः गम्य

  • यत् – ऋकारान्तं वर्जयित्वा अन्येषाम् अजन्तानां धातूनां अन्ते भावार्थे अयं कृत्प्रत्ययः भवति ।

    • For धातु-s ending with a vowel except ऋ

    • यथा दा-धातोः देय, गै-धातोः गेय, पा-धातोः पेय.

It was noted that the प्रत्यय-s क्त and क्तवतु are converses of each other and facilitate change of voice from Passive to Active and vice versa. But प्रत्यय-s as यत् (or ण्यत्), तव्य / तव्यत्, अनीयर् inherently have the Passive sense and do not have any corresponding converses. Rather, considering the differential meanings of would (or may or might), should and must, it is better to use these प्रत्यय-s appropriately and in passive voice, which is inherent to them.

This अनीयर्-प्रत्यय brings to mind a good verse -

कस्यचित्किमपि नो हरणीयम् ।

मर्मवाक्यमपि नोच्चरणीयम्‌ ।

श्रीपतेः पदयुगं स्मरणीयम् ।

लीलया भवजलं तरणीयम्‌ ॥

कस्यचित्किमपि नो हरणीयम् = कस्यचित्किमपि न उ हरणीयम् = Oh, really, nobody should be robbed of anything

मर्मवाक्यमपि नोच्चरणीयम्‌ = मर्मवाक्यमपि न उच्चरणीयम्‌ = The moral (and morality) should not be expressed. (These cannot and should not points of debate or discussion.) मर्मवाक्यम्‌ also means a secret mantra bestowed by the Guru for spiritual meditation. By that मर्मवाक्यमपि न उच्चरणीयम्‌ then means that mantra should never be divulged.

श्रीपतेः पदयुगं स्मरणीयम् = Feet of God should (always) be remembered.

लीलया भवजलं तरणीयम्‌ = (Thus) the waters of life (the ocean of cycles of life and death) should be crossed gamely.

In every line in this verse, there are words with अनीयर्-प्रत्यय from धातु-s हृ, उच्चर् (उत् + चर्), स्मृ and तॄ respectively.

यत् and ण्यत्-प्रत्यय-s also bring to mind a सुभाषितम् about the wealth of knowledge विद्याधनम्. It has words using कृदन्त-s हार्य and भाज्य from धातु-s हृ and भज् -

न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि।

व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम्॥

It cannot be stolen by a thief.

It cannot be taken away by a King.

It cannot be divided among brothers.

It does not cause load. It always increases when spent.

The wealth of knowledge is the greatest of all wealths.

शुभं भवतु !

-o-O-o-