Get it on Google Play
Download on the App Store

Lesson 26

Simple Sanskrit – Lesson 26

Now the व्यञ्जनसंधि-s !

In व्यञ्जनसंधि-s पूर्ववर्ण is certainly a व्यञ्जनम्. परवर्ण may be a vowel or a consonant.

Basically, whether a  संधि is a स्वरसंधि or विसर्गसंधि or व्यञ्जनसंधि is decided by the feature of the पूर्ववर्ण, whether स्वर, स्वर + विसर्ग, or व्यञ्जनम् .

  • in the case of स्वरसंधि-s परवर्ण् is स्वर

  • in the case of विसर्गसंधि-s परवर्ण् is स्वर or व्यञ्जनम्

  • in the case of व्यञ्जनसंधि-s also परवर्ण् is स्वर or व्यञ्जनम्

So, in the case of व्यञ्जनसंधि-s, possible number of परवर्ण्-s can be 33 व्यञ्जनानि and 14 स्वर-s. So the number of possible one-to-one combinations of व्यञ्जनसंधि-s can be as many as 33 व्यञ्जनानि x 47 (33 व्यञ्जनानि and 14 स्वर-s) = 1551 व्यञ्जनसंधि-s !

Putting them into groups would help to reduce the variety and patterns.

Basically, व्यञ्जनसंधि-s can be classified into two broad classes -

  1. पूर्ववर्ण व्यञ्जनम् + परवर्ण् स्वर

  2. पूर्ववर्ण व्यञ्जनम् + परवर्ण् व्यञ्जनम्

Let us start with the class व्यञ्जनम् + स्वरः.

Case (1) एकादेश-व्यञ्जनसंधि-s

In the case of most स्वरसंधि-s, the resultant sound on mixing of पूर्ववर्ण and परवर्ण् is a single resultant sound. For example  अ + आ = आ, अ + उ = ओ, इ +ऊ = यू. Resultant sound being a single sound is called as एकादेश.

In the case of व्यञ्जनसंधि-s also, when परवर्ण् is a स्वर, it will naturally make व्यञ्जनम् at the

पूर्ववर्ण position complete with that स्वर. So, it becomes एकादेश.

Here are some examples from गीता -

  1. किमकुर्वत (1-1) = किम् + अकुर्वत

    1. दृष्टवानसि (11-53) = दृष्टवान् + असि

  2. तमाहुः पण्डितं बुधाः (4-19) तमाहुः = तम् + आहुः

  3. वाक्यमिदमाह (1-21) = वाक्यम् + इदम् + आह

    1. कुरूनिति (1-25) = कुरून् + इति

  4. युद्धमीदृशम् (2-32) = युद्धम् + ईदृशम्

    1. ब्रह्माणमीशम् (11-15) = ब्रह्माणम् + ईशम्

  5. एवमुक्तो (1-24) = एवम् उक्तो

    1. स्वजनमुद्यताः (1-45) = स्वजनम् उद्यताः

    2. श्रीभगवानुवाच (2-10/11) = श्रीभगवान् + उवाच

  6. सर्वमेतदृतम् (10-14) = सर्वम् + एतद् + ऋतम्

  7. पापमेव (1-36) = पापम् एव

    1. गुणानेतान् (14-20, गुणान् एतान्)

    2. यानेव (2-6, यान् एव)

  8. पवित्रमोङ्कार (9-17) = पवित्रम् + ओंकार

  9. अहमौषधम् (9-16) = अहम् + औषधम्

All the above संधि-s are so very natural, that there is not much of any प्रक्रिया to be explained. Some people would like to contend that these are not संधि-s at all.

I would like to follow a simplistic concept that, whatever can be split into its components, should be considered as संधि. Actually there are many internal संधि-s, in view of the rule संहितैकपदे नित्या, नित्या धातूपसर्गयोः, नित्या समासे. Splitting the components, called as पदच्छेद, often helps to understand the derivation of a word. For example, Sanskrit word for sunrise is सूर्योदय which is a compound word, having two component words सूर्य and उदय. Because in a compound word it is compulsory to do संधि, नित्या समासे Hence सूर्य + उदय = सूर्योदय. Also  उदय is itself उत् + अय, where उत् = up, अय = going, moving. So, by संहितैकपदे नित्या, नित्या धातूपसर्गयोः the word has to be उत् + अय = उदय = going up, moving up, rising. That is how सूर्योदय means sunrise.

While above examples of संधि-s of “व्यञ्जनम् + स्वरः”-type, are simple or straightforward, there are interesting conditional variations.

Case 2 – ङमो ह्रस्वादचि ङमुण् नित्यम् (८/३/३२)

Let us understand this by an example. प्रहसन् + इव = प्रहसन्निव. Here पूर्ववर्ण is अनुनासिक न्. परवर्ण् is स्वर इ.

As per case (1), it should have been simply प्रहसनिव. But here the अनुनासिक न् has become doubled.

The rule is, if पूर्ववर्ण is an अनुनासिक ङ् or ण् or न् and the अनुनासिक itself is preceded by a ह्रस्व स्वर (अ, इ, उ), then the अनुनासिक doubles itself before mixing with the vowel at the परवर्ण् position.

In case (1), पूर्ववर्ण is अनुनासिक, mostly म् न्. This सूत्रम् does not provide for doubling of म्. But there is न् in some examples, which is not doubled. The reason is that the स्वर preceding the अनुनासिक न् is not ह्रस्व. For example, दृष्टवानसि (there is आ before न्) कुरूनिति (there is ऊ before न्).

Examples from गीता, where न् is doubled, because स्वर preceding the अनुनासिक न् is ह्रस्व -

  • विषीदन्निदं 1-28 (विषीदन् इदं), प्रहसन्निव 2-10 (प्रहसन् इव), कुर्वन्नपि 5-7 (कुर्वन् अपि), जिघ्रन्नश्नन् 5-8 (जिघ्रन् अश्नन्), गृह्नन्नुन्मिषन् 5-9 (गृह्णन् उन्मिषन्), निमिषन्नपि 5-9 (निमिषन् अपि), तन्निष्ठाः 5-17 (तत्+निष्ठाः), युञ्जन्नेवम् 6-28 (युञ्जन् एवम्),

Case 3 – झलां जशोऽन्ते (८/२/३९) – व्यञ्जनम् + स्वरः

This rule applies when a वर्गीयव्यञ्जन (of प्रत्याहार झल्) is at the end of a word, i.e. is in the पूर्ववर्ण position and is followed by a vowel, i.e. has a vowel in the परवर्ण् position, then the व्यञ्जन of पूर्ववर्ण is replaced by the third letter अल्पप्राणमृदुव्यञ्जन of its own वर्ग. प्रत्याहार जश् (ज् ब् ग् ड् द्) covers अल्पप्राणमृदुव्यञ्जन-s.

Note, वर्गीयव्यञ्जन means व्यञ्जन-s of क्, च्, ट्, त्, प् वर्ग-s. प्रत्याहार झल् covers these.

Examples

  • वागीशः (वाक्-ईशः Here क् is replaced by ग्),

  • अजन्तः (अच्-अन्तः Here च् is replaced by ज्. प्रत्याहार अच् = all स्वर-s, अजन्त = स्वरान्त)

  • षट् + आनन = षडानन

  • from गीता – मदर्थे 1-9 (मत्+अर्थे), तदस्माकं 1-10 (तत्+अस्माकं), यावदेतान् 1-22 (यावत्+एतान्), यदृच्छया 2-32 (यत्+ऋच्छया), अन्यदस्ति 2-42 (अन्यत्+अस्ति),

Case 4  झलां जशोऽन्ते (८/२/३९) – व्यञ्जनम् + व्यञ्जनम्

The झलां जशोऽन्ते (८/२/३९) also applies, when a वर्गीयव्यञ्जन (of प्रत्याहार झल्) coming at the end of a word, is followed by a मृदुव्यञ्जन. In the process of of संधि व्यञ्जन of पूर्ववर्ण is replaced by अल्पप्राणमृदुव्यञ्जन of its own वर्ग.

This Case (4) is of the class व्यञ्जनम् + व्यञ्जनम् It is mentioned in continuation of case (3) because झलां जशोऽन्ते (८/२/३९) applies.

  • Examples – वाग्व्यवहारः, अज्वर्णः, षड्भ्यः

  • Examples in गीता -

    • श्रीमद्भगवद्गीता (= श्रीमत्-भगवत्-गीता त् → द् at two places because followed by भ and ग respectively).

    • उद्यम्य (1-20, उत् + यम्य, य् is also मृदु),

    • यद्राज्यसुखलोभेन (1-45, यत् राज्यसुखलोभेन, Note, र् also has मृदु characteristics)

In both cases (3) and (4) of झलां जशोऽन्ते (८/२/३९) षकार gets डकार, if it is followed by a vowel or मृदुव्यञ्जन and it gets ट् or ड् if it is not followed by any letter. For example षट्ज or षड्ज.

Do the phrases “वर्गीयव्यञ्जन”, “अल्पप्राणमृदुव्यञ्जन of its own वर्ग” sound like heavy-weight technical jargon ? Let us take a breather and relook at the grouping of व्यञ्जनानि and the arrangement provided in शिवसूत्राणि.

This was already detailed and presented in the previous lesson No. 25. But for ready reference it is reproduced below.

Table 1 – वर्णानां तालिका

अघोषाः  कठोराः अल्पप्राणेन

अघोषाः  कठोराः महाप्राणेन

घोषाः  मृदवः अल्पप्राणेन

घोषाः  मृदवः महाप्राणेन

घोषाः  अनुनासिकाः

अन्तस्थाः वर्णाः

ऊष्माः वर्णाः

कण्ठ्याः  (कवर्गे)

क्

ख्

ग्

घ्

ङ्

ह्

तालव्याः

(चवर्गे)

च्

छ्

ज्

झ्

ञ्

ल्

स्

मूर्धन्याः (टवर्गे)

ट्

ठ्

ड्

ढ्

ण्

र्

ष्

दन्त्याः  (तवर्गे)

त्

थ्

द्

ध्

न्

य्

श्

ओष्ठ्याः  (पवर्गे)

प्

फ्

ब्

भ्

म्

व्

As was mentioned in the previous lesson No. 24, in शिवसूत्राणि the consonants (connoted by the प्रत्याहार हल्) are grouped differently than in Table 1.

 

क्रमाङ्कः

सूत्रम्

व्यञ्जनानां गुणः

ह य व र (ट्)

यवराणि अन्तस्थानि

ल (ण्)

ल-अन्तस्थम्

ञ म ङ ण न (म्)

ञ-म-ङ-ण-न-इति पञ्च अनुनासिकानि

झ भ (ञ्)

झ-भ-इति चपवर्गयोः मृदुनी  महाप्राणेन

घ ढ ध (ष्)

घ-ढ-ध-इति कटतवर्गेषु मृदूनि महाप्राणेन

१०

ज ब ग ड द (श्)

ज-ब-ग-ड-द-इति पञ्च मृदूनि अल्पप्राणेन

११

ख फ छ ठ थ च ट त (व्)

ख-फ-छ-ठ-थ-इति कठोराणि महाप्राणेन तथा

चटतानि कठोराणि अल्पप्राणेन च

१२

क प (य्)

क-प-इति द्वे कठोरे अल्पप्राणेन

१३

श ष स (र्)

ऊष्माणि

१४

ह (ल्)

ऊष्मं कण्ठ्यम् च

For an overall understanding of व्यञ्जनसंधि-s of the class पूर्ववर्णः व्यञ्जनम् + परवर्णः व्यञ्जनम्, it would help to note the grouping of व्यञ्जन-s by their phonetic characteristics.

(1) कठोर व्यञ्जन-s and ऊष्म-s have closely related phonetic characteristics.

  • प्रत्याहार खर् thus becomes one broad group having 3 subgroups

  • प्रत्याहार खव् = ख फ छ ठ थ च ट त (व्)

  • प्रत्याहार कय् = क प (य्) and

  • प्रत्याहार शर् = श ष स (र्)

(2) मृदु व्यञ्जन-s, अन्तस्थ-s and अनुनासिक-s also have closely related phonetic characteristics.

  • प्रत्याहार यश् thus becomes another broad group, this also having 3 subgroups

  • प्रत्याहार यण् = य् व् र् ल् – the अन्तस्थ-s

  • प्रत्याहार ञम् = ञ म ङ ण न (म्) – the अनुनासिक-s

  • प्रत्याहार झश् = झ् भ् घ् ढ् ध् ज् ब् ग् ड् द् – the मृदु व्यञ्जन-s

By this grouping of व्यञ्जन-s पूर्ववर्ण-s can be from any one of the above 8 प्रत्याहार-s and also ह् , which is included by considering प्रत्याहार झल्. Similarly परवर्ण-s can also be from any one of the above 8 प्रत्याहार-s and also ह् . Table 2 gives an overview of possible combinations.

Table 2 व्यञ्जनसंधि-s of type व्यञ्जनम् + व्यञ्जनम्

खर्

यश्

ह्

खव्

कय्

शर्

यण्

ञम्

झश्

खर्

खव्

कय्

शर्

यश्

यण्

ञम्

झश्

झल्=

झश्+खर्+ह्

In the table above, there are 9 options (hence 9 rows) for पूर्ववर्ण and also 9 options (hence 9 columns) for परवर्ण. That makes 9×9 = 81 possible combinations. But because प्रत्याहार-s खर् and यश् include 3,3 प्रत्याहार-s within them the number of combinations would reduce. However, there would be some special cases also. We shall come to all these as we proceed.

Case 5

व्यञ्जनसंधि-s with both पूर्ववर्ण and परवर्ण being कठोर i.e. from प्रत्याहार खर् for both पूर्ववर्ण and परवर्ण, would generally produce just a संयुक्ताक्षर

Examples -

  • पुरुजित्कुन्तिभोजः (1-5, पुरुजित् कुन्तिभोजः, त् + क् = त्क्),

  • त्वक्च (1-30, त्वक् च, क् + च् = क्च्),

  • तत्सत् (अध्यायसमाप्तौ, तत् सत्, त् + स् = त्स्)

    • Note the ऊष्मवर्ण-s of प्रत्याहारः शर् (= श् ष् स्)  have substantially same phonetic characteristics as of कठोर and are included in प्रत्याहार खर्.

    • But there are special instances, which we shall come to later.

By the way, is it also some curiosity as to, how many व्यन्जन-s can be combined to become a single संयुक्ताक्षरम् ?

Answer is 5 !!! कार्त्स्न्यम् (क्+आ – र्-त्-स्-न्-य्-अ म्) from कृत्स्नम् (= all, whole). By that, कार्त्स्न्यम् = wholesomeness

That is संस्कृत !!!

शुभं भवतु !

-o-O-o-