Get it on Google Play
Download on the App Store

Lesson 22

Simple Sanskrit – Lesson 22

सरलं संस्कृतम् – द्वाविंशतितमः पाठः |

 

In this lesson we shall study Matrix 3 for 8 rows for इ, ई, उ, ऊ, ऋ, ॠ, लृ and ॡ. The rule for all these 8 rows is stated by a single सूत्रम् – इको यणचि (६/१/७७)

 

It should be noted that in every row there would be two instances of सवर्णदीर्घसंधि as per अकः सवर्णे दीर्घः (6-1-101). For these instances, only सवर्णदीर्घसंधि would apply, because it supersedes इको यणचि (६/१/७७)

Hence there are (8×12 =) 96 संधि-s possible.

 

संधि-s as per this rule are also called as यण्संधि-s.

स्वरसन्धि Matrix 3

It will be appreciated that it is difficult to give examples of all 96 possible संधि-s within the matrix itself. These are compiled below.

(1) Examples for row इ +

यदि + अपि = (यद् + इ + अ + पि = यद् + य् + अ + पि) = यद्यपि।

इति + आदेशः = इत्यादेशः

इति + उत्सवः = इत्युत्सवः

अति + ऊष्णम् = अत्यूष्णम्

इति + ऋकारः = इत्यृकारः

इति + ॠकारः = इत्यॄकारः

इति + ॡकारः = इत्यॢकारः

इति + ॡकारः = इत्यॣकारः

इति + एतत् = इत्येतत्

इति + ऐश्वर्यम् = इत्यैश्वर्यम्

इति + ओजः = इत्योजः

इति + औषधिः = इत्यौषधिः

(2) Examples for row ई +

नदी + अस्ति = (नद् + ई + अ + स्ति = नद् + य् + अ + स्ति) = नद्यस्ति।

लक्ष्मी + आगमनम् = लक्ष्म्यागमनम्

लक्ष्मी + उत्सवः = लक्ष्म्युत्सवः

नदी + ऊर्जा = नद्यूर्जा

लक्ष्मी + ऋणम् = लक्ष्म्यृणम्

श्री + ॠकारः = श्र्यॄकारः

श्री + ॡकारः = श्र्यॢकारः

श्री + ॡकारः = श्र्यॣकारः

लक्ष्मी + एषा = लक्ष्म्येषा

लक्ष्मी + ऐश्वर्यम् = लक्ष्म्यैश्वर्यम्

लक्ष्मी + ओजः = लक्ष्म्योजः

पिप्पली + औषधिः = पिप्पल्यौषधिः

(3) Examples for row उ +

सु + अस्ति = (स् + उ + अ-स्ति = स् + व् + अ-स्ति) = स्वस्ति

सु + आगतम् = (स् + उ + आ + गतम् = स् + व् + आ + गतम्) = स्वागतम्।

मधु + इदम् = मध्विदम्

गुरु + ईश्वरः = गुर्वीश्वरः

गुरु + ऋषिः = गुर्वृषिः

साधु + ॠकारः = साध्वॄकारः

साधु + लृकारः = साध्वॢकारः

साधु + ॡकारः = साध्वॣकारः

साधु + एतत् = साध्वेतत्

साधु + ऐश्वर्यम् = साध्वैश्वर्यम्

साधु + ओजः = साध्वोजः

साधु + औषधिः = साध्वौषधिः

(4) Examples for row ऊ +

वधू + अपि = (वध् + ऊ + अ + गमनम् = वध् + व् + अ + पि) = वध्वपि

वधू + आगमनम् = वध्वागमनम्

वधू + इच्छा = वध्विच्छा

चमू + ईर्षा = चम्वीर्षा

अमू + ऋकारौ = अम्वृकारौ

अमू + ॠकारौ = अम्वॄकारौ

अमू + लृकारौ = अम्वॢकारौ

अमू + ॡकारौ = अम्वॣकारौ

चमू + एषा = चम्वेषा

चमू + ऐक्यम् = चम्वैक्यम्

चमू + ओजः = चम्वोजः

चमू + औद्धत्यम् = चम्वौद्धत्यम्

(5) Examples for row ऋ +

पितृ + अग्रजः = (पित् + ऋ + अ-ग्रजः) = पित् + र् + अ-ग्रजः = पित्रग्रजः |

पितृ + आदेशः = पित्रादेशः

पितृ + इच्छा = (पित् + ऋ + इ + च्छा = पित् + र् + इ + च्छा) = पित्रिच्छा।

कॄ + इति = (क् + ॠ + इ + ति = क् + र् + इ + ति)  = क्रिति ।

भ्रातृ + ईर्षा = भ्रात्रीर्षा

पितृ + उत्सवः = पित्रुत्सवः

पितृ + ऊर्मिः = पित्रूर्मिः

Hardly any examples with लृ and ॡ

पितृ + एष्टिः = पित्रेष्टिः

पितृ + ऐश्वर्यम् = पित्रैश्वर्यम्

पितृ + ओजः = पित्रोजः

पितृ + औदार्यम् = पित्रौदार्यम्

(6) No Examples for row ॠ + because there are no words ending with ॠकार

(7) Examples for row लृ +

घस्लृ + अङ्गम् = घस्लङ्गम् |

घस्लृ + आदेशः (घस् + लृ + आ + देशः = घस् + ल् + आ + देशः) = घस्लादेशः|

(8) No Examples for row ॡ + because there are no words ending with ॡकार.

It would have been noted that 96 possible was a theoretical calculation. Practically, I have managed to compose only 62 examples. Examples with ऋ ॠ लृ and ॡ in particular had to be ‘managed’.

शुभं भवतु |

-o-O-o-