Get it on Google Play
Download on the App Store

शनि सहस्त्रनाम स्तोत्र 1

जब कभी शनि की दशा/अन्तर्दशा में अकारण चिन्ताएँ होने लगे अथवा कार्य बाधा होने लगे तब श्रद्धा तथा विश्वास के साथ शनि सहस्त्रनाम का पाठ करना चाहिए इसलिए शनि पीड़ा शांत होगी. शनि सहस्त्रनाम का अर्थ है – शनि देव के हजार नाम. शनि के एक हजार नामों का श्लोकबद्ध वर्णन किया गया है. जो व्यक्ति शनि की पीड़ा से व्याकुल हैं उन्हें इस "शनि सहस्त्रनाम स्तोत्र" का पाठ हर शनिवार दोपहर बाद करना चाहिए. नियमित रूप से पाठ करने पर अधूरे कार्य पूरे होगें, परिवार में सुख व समृद्धि होगी तथा व्यवसाय में उन्नति होगी.

विनियोग – अस्य श्रीशनिसहस्त्रनामस्तोत्र मन्त्रस्य कश्यपऋषि: अनुष्टुप्छन्द:, शनैश्चरो देवता। शं बींज, नं शक्ति:, मं कीलकं, शनिप्रसादात् सिद्धयर्थे जपे विनियोग: ।

न्यास – शनिश्चराय अंगुष्ठाभ्यां नम:, मन्दगतये तर्जनीभ्यां नम:, अधोक्षजाय मध्यमाभ्यां नम:, सौरये अनामिकाभ्यां नम:, शुष्कोदराय कनिष्ठिकाभ्यां नम:, छायात्मजाय करतलकरपृष्ठाभ्यां नम:, शनैश्चराय हृदयाय नम:, मन्दगते शिरसे स्वाहा, अधोक्षजाय शिखायै वषट्, सौरये कवचाय हुम्, शुष्कोदराय नेत्रत्रयाय वौषट्, छायात्मजाय अस्त्राय फट्, भूर्भुवस्सुवरोमिति दिग्बन्ध:।

ध्यानम्

चपासनो गृध्रधरस्तु नील: प्रत्यड्मुख: काश्यपगोत्रजात:।
स शूलचापेषु गदाधरो Sव्यात् सौराष्ट्रदेशप्रभश्च शौरि:।।1।।

नीलाम्बरो नीलवपु: किरीटी गृध्रासनस्थो विकृताननश्च ।
केयूरहारादिविभूषितांग स्सदाSस्तु मे मन्दगति:।।2।।

ऊँ अमिताभाष्यघहर: अशेषदुरितापह:।
अघोररूपोsतिदीर्घकायो sशेषभयानक:।।

अनन्तो अन्नदाता चाश्वत्थमूलजपे प्रिय:।
अतिसम्पत्प्रदोsमोघ: अन्त्यस्तुत्या प्रकोपित:।।

अपराजितो अद्वितीय: अतितेजो sभयप्रद:।
अष्टमस्थोंजननिभ: अखिलात्मार्कनन्दन: ।।

अतिदारुण अक्षोभ्य: अप्सरोभि: प्रपूजित:।
अभीष्टफलदो Sरिष्टमथनो Sमरपूजित:।।

अनुग्राह्यो अप्रमेय पराक्रम विभीषण:।
असाध्ययोगो अखिल दोषघ्न: अपराकृत:।।

अप्रमेयोSतिसुखद: अमराधिपपूजित:।
अवलोकात् सर्वनाश: अश्वत्थाम द्विरायुध:।।

अपराधसहिष्णुश्च अश्वत्थाम सुपूजित:।
अनन्तपुण्यफलदो अतृप्तोतिबलोपिच।।

अवलोकात् सर्ववन्द्य: अक्षीणकरुणानिधि:।
अविद्यामूलनाशश्च अक्षय्यफलदायक:।।

आनन्दपरिपूर्णश्च आयुष्कारक एवच ।
आश्रितेष्टार्थवरद: आधिव्याधिहरोपिच।।

आनन्दमय आनन्दकरो आयुध-धारक:।
आत्मचक्राधिकारी च आत्मस्तुत्यपरायण:।।

आयुष्करो आनुपूर्व्य: आतायत्तजगत्त्रय:।
आत्मनामजपप्रीत: आत्माधिकफलप्रद:।।

आदित्यसम्भवो आर्तिभंजनो आत्मरक्षक: ।
आपद् बान्धव आनन्दरूपो आयु:प्रदोपिच।।

आकर्णपूर्णचापश्च आत्मोद्दिष्ट द्विजप्रद:।
आनुकूल्यो आत्मरूप प्रतिमादान सु प्रिय:।।

आत्मारामो आदिदेवो आपन्नार्ति विनाशन:।
इन्दिरार्चितपादश्च इन्द्रभोगफलप्रद:।।

इन्द्रदेव स्वरुपश्च इष्टेष्टवरदायक:।
इष्टापूर्तिप्रदो इन्दुमतीष्टवरदायक: ।।

इन्दिरारमण: प्रीत: इन्द्र-वंश-नृपार्चित:।
इहामुत्रेष्टफलद: इन्दिरारमणार्चित:।।

ईद्रियो ईश्वरप्रीत: ईषणात्रयवर्जित:।
उमास्वरूपउद्बोध्य: उशना उत्सव-प्रिय:।।

उमादेव्यर्चनप्रीत: उच्चस्थोच्चफलप्रद: ।
उरुप्रकाशो उच्चस्थ योगद: उरुपराक्रम:।।

ऊर्ध्वलोकादिसंचारी ऊर्ध्वलोकादिनायक:।
ऊर्जस्वी ऊनपादश्च ऋकाराक्षरपूजित:।।

ऋषिप्रोक्त पुराणज्ञ: ऋषिभि: परिपूजित:।
ऋग्वे दवन्द्यो ऋग्रूपी ऋजुमार्ग प्रवर्तक:।।

लुलितोद्धारको लूत भवपाश      प्रभंजन:।
लूकाररूपकोलब्धर्ममार्ग        प्रवर्तक:।।

ऎकाधिपत्यसाम्राज्यप्रदो एनौघनाशन:।
एकपाद्येक ऎकोनविंशतिमासभुक्तिद:।।

एकोनविंशतिवर्षदशो एणांकपूजित:।
ऎश्वर्यफलदो ऎन्द्र ऎरावतसुपूजित:।।

ओंकार जपसुप्रीत: ओंकार परिपूजित:।
ओंकारबीजो औदार्य हस्तो औन्नत्यदायक:।।

औदार्यगुण औदार्य शीलो औषधकारक:।
करपंकजसन्नद्धधनुश्च करुणानिधि:।।

काल: कठिनचित्तश्च कालमेघसमप्रभ:।
किरीटी कर्मकृृत्कारयिताकालसहोदर:।।

कालाम्बर: काकवाह: कर्मठ: काश्यपान्वय: ।
कालचक्रप्रभेदी च कालरूपी च कारण: ।।

कारिमूर्ति: कालभर्तां किरीटमुकटोज्वल: ।
कार्यकारण कालज्ञ: कांचनाभरथान्वित:।।

कालदंष्ट्र: क्रोधरूप: कराली कृष्णकेतन: ।
कालात्मा कालकर्ता व कृतान्त: कृष्णगोप्रिय:।।

कालाग्निरुद्ररूपश्च काश्यपात्मजसम्भव:।
कृष्णवर्णहयश्चैव कृष्णगोक्षीरसु-प्रिय:।।

कृष्णगोघृतसुप्रीत: कृष्णगोदधिषु-प्रिय:।
कृष्णगावैकचित्तश्च कृष्णगोदानसुप्रिय:।।

कृष्णगोदत्तहृदय: कृष्णगोरक्षणप्रिय:।
कृष्णगोग्रासचित्तस्य सर्वपीडानिवारक:।।

कृष्णगोदान शान्तस्य सर्वशान्त फलप्रद:।
कृष्णगोस्नान कामस्य गंगास्नान फलप्रद:।।

कृष्णगोरक्षणस्यद्यु सर्वाभीष्टफलप्रद:।
कृष्णगावप्रियश्चैव कपिलापद्युषु प्रिय:।।

कपिलाक्षीरपानस्य सोमपानफलप्रद:।
कपिलादानसुप्रीत: कपिलाज्यहुतप्रिय:।।

कृष्णश्च कृत्तिकान्तस्थ: कृष्णगोवत्ससुप्रिय:।
कृष्णमाल्याम्बरधर: कृष्णवर्णतनूरुह:।।

कृष्णकेतु: कृशकृष्णदेह: कृष्णाम्बरप्रिय:।
क्रूरचेष्ट: क्रूरभाव क्रूरद्रष्ट्र:      कुरूपि च ।।

कमलापति सं सेव्य: कमलो वपूजित:।
कामितार्थप्रद: कामधेनु पूजनसुप्रिय:।।

कामधेनुसमाराध्य: कृपायुष विवर्धन:।
कामधेनू वैकचित्तश्च कृपराज सुपूजित:।।

कामदोग्धा च क्रुद्धश्च कुरुवंशसुपूजित:।
कृष्णांगमहिषीदोग्धा कृष्णेन कृतपूजन:।।

कृष्णांगमहिषीदानप्रिय: कोणस्थ एव च ।
कृष्णांगमहिषीदानलोलुप: कामपूजित:।।

क्रूरावलोकनात् सर्वनाश: कृष्णांगदप्रिय:।
खद्योत: खण्डन: खंगधर: खेचरपूजित:।।

खरांशुतनयश्चैव खगानां पतिवाहन:।
गोसेवासक्तहृदय:गोचरस्थानदोषहृत्।।

गृहराश्याधिपश्चैव गृहराज महाबल:।।
गृध्रवाहो गृहपति: गोचरो गानलोलुप:।।

घोरो घर्मो घनतमो घर्मी घन-कृपान्वित:।
घननीलाम्बरधरो डादिवर्ण सुसंज्ञित:।।

चक्रवर्तिसमाराध्य: चन्द्रमत्या समर्चित:।
चन्द्रमत्यार्तिहारी च चराचर सुखप्रद:।।

चतुर्भुजश्चापहस्त:   चराचरहितप्रत: ।
छायापुत्र: छत्रधर: छायादेवी-सुतस्तथा ।।

जयप्रदो जगन्नीलो जपतां सर्व-सिद्धिद:।
जपविध्वस्तविमुखो जम्भारिपरिपूजित:।।

जंभारिवन्द्यो जयदो जगज्जनमनोहर:।
जगत्त्रप्रकुपितो जगत्त्राणपरायण: ।।

जयो जयप्रदश्चैव जगदानन्दकारक: ।
ज्योतिश्च ज्योतिषां श्रेष्ठो ज्योतिष्शास्त्र प्रवर्तक:।।

झर्झरीकृतदेहश्च झल्लरीवाद्यसुप्रिय:।
ज्ञानमूर्तिर्ज्ञानगम्यो ज्ञानी ज्ञानमहानिधि:।।

ज्ञानप्रबोधकश्चैव ज्ञानदृष्ट्यावलोकित:।
टंकिताखिललोकश्च टंकितैन-स्तमोरवि:।।

टंकारकारकश्चैव टिड्कृतो-टाम्भदप्रिय:।
ठकारमय सर्वस्व: ठकारकृतपूजित:।।

डक्कावाद्यप्रीतिकर: डमडुमरुकप्रिय: ।
डम्भरप्रभवो डम्भ: डक्कानादप्रियकंर:।।

डाकिनी शाकिनी भूत सर्वोपद्रवकारक: ।
डाकिनी  शाकिनी  भूत  सर्वोपद्रवनाशक:।।

ढकाररूपो डाम्भीको णकारजपसुप्रिय: ।
णकारमयमन्त्रार्थ: णकारैकशिरोमणि:।।

णकारवचनानन्द: णकारकरुणामय:।
णकारमय  सर्वस्व: णकारैकपरायण:।।

तर्जनीघृतमुद्रश्च तपसां फलदायक:।
त्रिविक्रमनुतश्चैव त्रयीमयवपुर्धर: ।।

तपस्वी तपसा दग्धदेह: ताम्राधरस्तधा ।
त्रिकालवेदितव्यश्च त्रिकालमतितोषित:।।

तुलोच्चय:   त्रासकर: तिलतैलप्रियस्तथा ।
तेलान्न सन्तुष्टमना: तिलदानप्रियस्तथा:।।