Get it on Google Play
Download on the App Store

पारायणाच्या प्रारंभी करावयाचा संकल्प

प्रथम दोन वेळा आचमन करावे.

ॐ श्रीमन्महागणाधिपतये नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः । श्रीपाद्श्रीवल्लभाय नमः । श्रीसद्‍गुरुनृसिंहसरस्वत्यै नमः ।
सर्वेभ्यो देवेभ्यो, ब्राह्मणेभ्यो नमो नमः । मातापितृभ्यां नमः । श्रीगुरुभ्यो नमः । निर्विघ्नमस्तु ।
सुमुखश्चैकदंतश्च कपिलो गजकर्णकः । लंबोदरश्च विकटो विघ्ननाशो गणाधिपः ।
धूम्रकेतुर्गणाध्यक्शो भालचंद्रो गजाननः । द्वादशैत्तनि नामानि यः पठेच्छृणुयादपि ।
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा । संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥
शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजं । प्रसन्नवदनं ध्यायेत्‍सर्वविघ्नोपशान्तये ।
सर्वमङ्‍लमाङ्‍गल्ये शिव सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोस्तु ते ।
सर्वदा सर्वकार्येषु नास्ति तेषांमङ्गलम् । येषां ह्रदिस्थो भगवान् मङ्गलायतनं हरिः ॥
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव । विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्‍घ्रियुगं स्मरामि ॥ लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषामिन्दीवरश्यामो ह्रदयस्थोजनार्दनः ॥
विनायकं गुरुं भानुं ब्रह्माविष्णुमहेश्वरान् । सरस्वती प्रणम्यादौ सर्वकार्यार्थसिद्धये ॥
अभीप्सितार्थसिद्‍ध्यर्थं पूजितो यः सुरासुरैः सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥
सर्वेष्वारब्धकार्येषु त्रयस्त्रिभुवनेश्वराः । देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥
श्रीमद्‍भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मनो द्वितीये परार्धे विष्णुपदे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे कलियुगे प्रथमचरणे भरतवर्षे भरतखण्डे जंबुद्विपे दण्डकारण्ये देशे गोदावर्याः दक्षिण तीरे शालिवाहनशके अमुकनाम संवत्सरे अमुकायने अमुकऋतो अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकदिवसनक्षत्रे विष्णुयोगे विष्णुकरणे अमुकस्थिते वर्तमाने चन्द्रे अमुकस्थिते श्रीसूर्ये अमुकस्थिते देवगुरौ शेषेषु ग्रहेषु यथायथं राशिस्थानास्थितेषु सत्सु शुभनामयोगे शुभकरणे एवंगुणविशेषणविशिष्टाया शुभपुण्यतिथौ

(येथे पूजा करणाराने स्वतः म्हणावे, अमुक या ठिकाणी योग्य शब्द वापरावेत.)

मम आत्मनः श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थम् । अखण्डलक्ष्मीप्राप्त्यर्थम् सकलारिष्टशान्त्यर्थम् । श्रीपरमेश्वरश्रीपादश्रीवल्लभ श्रीसद्गुरुश्रीदत्तात्रेयदेवताप्रीत्यर्थम् । अद्य अमुकदिनमारभ्य सप्तदिनपर्यंन्तम् श्रीगुरुचरित्रपाठाख्यं कर्म करिष्ये । तत्रादौ निर्विघ्नतासिद्‍द्ध्यर्थम् । महागणपतिस्मरणचं करिष्ये ।
वक्रतुण्ड महाकाय सुर्यकोटिसमप्रभ निर्विघ्नं उरु मे देव सर्वकार्येषु सर्वदा । श्रीमहागणपतये नमः ।
अथ ग्रन्थपूजा । पुस्तकरूपिण्यै सरस्वत्यै नमः गन्धपुष्पतुलसीदलहरिद्राकुंकुमाक्षतान् समर्पयामि ।
धूपदीपनैवेद्यं समर्पयामि ।

नंतर उजव्या हाताने उदक सोडून पारायणास प्रारंभ करावा.

ध्यान

मालाकमण्डलुरधः करपद्मयुग्मे ।

मध्यस्थपाणियुगले डमरू-त्रिशूले ।

यस्यास्ति ऊर्ध्वकरयोः शुभशंखचक्रे ।

वन्दे तमत्रिवरदं भुजषट्‍कयुक्तम् ॥१॥

औदुंबरः कल्पवृक्षः कामधेनुश्च संगमः ।

चिंतामणीः गुरोः पादौ दुर्लभो भुवनत्रये ।

कृत जनार्दनो देवस्त्रेत्रायां रघुनन्दनः ।

द्वापारे रामकृष्णौ च कलौ श्रीपाद-श्रीवल्लभः ॥२॥

त्रैमूर्ति राजा गुरु तोचि माझा ।

कृष्णातिरी वास करून वोजा ।

सुभक्त तेथे करिता आनंदा ।

ते सुर स्वर्गी पाहती विनोदा ॥३॥

ध्यानमंत्र

ब्रह्मानंद्म परमसुखदं केवलं ज्ञानमूर्तिम् ।

द्वंद्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ॥

एकं नित्यं विमलमचलं सर्वधीः साक्षिभूतम् ।

भावातीतं त्रिगुनरहितं सद्‍गुरुं तं नमामि ॥

काषायवस्त्रं करदंदधारिणं ।

कमंडलुं पद्मकरेण शंखम् ॥

चक्रं गदाभूषितभूषणाढ्यं ।

श्रीपादराजं शरणं प्रपद्ये ॥

गुरुचरित्र

Sahana Prabhu
Chapters
गुरूचरित्र - प्रस्तावना श्रीगुरुचरित्र पारायण-पद्धती पारायणाच्या प्रारंभी करावयाचा संकल्प गुरूचरित्र - अध्याय पहिला गुरूचरित्र - अध्याय दुसरा गुरूचरित्र - अध्याय तिसरा गुरूचरित्र - अध्याय चौथा गुरूचरित्र - अध्याय पाचवा गुरूचरित्र - अध्याय सहावा गुरूचरित्र - अध्याय सातवा गुरुचरित्र - अध्याय आठवा गुरुचरित्र - अध्याय नववा गुरुचरित्र - अध्याय दहावा गुरुचरित्र - अध्याय अकरावा गुरुचरित्र - अध्याय बारावा गुरुचरित्र - अध्याय तेरावा गुरुचरित्र - अध्याय चौदावा गुरुचरित्र - अध्याय पंधरावा गुरुचरित्र - अध्याय सोळावा गुरुचरित्र - अध्याय सतरावा गुरुचरित्र - अध्याय अठरावा गुरुचरित्र - अध्याय एकोणीसावा गुरुचरित्र - अध्याय विसावा गुरूचरित्र - अध्याय एकविसावा गुरूचरित्र - अध्याय बाविसावा गुरूचरित्र - अध्याय तेविसावा गुरूचरित्र - अध्याय चोविसावा गुरूचरित्र - अध्याय पंचविसावा गुरूचरित्र - अध्याय सव्विसावा गुरूचरित्र - अध्याय सत्ताविसावा गुरुचरित्र - अध्याय अठ्ठाविसावा गुरूचरित्र - अध्याय एकोणतिसावा गुरूचरित्र - अध्याय तिसावा गुरुचरित्र - अध्याय एकतिसावा गुरुचरित्र - अध्याय बत्तिसावा गुरुचरित्र - अध्याय तेहेतिसावा गुरुचरित्र - अध्याय चौतिसावा गुरुचरित्र - अध्याय पस्तीसावा गुरुचरित्र - अध्याय छत्तिसावा गुरुचरित्र - अध्याय सदतीसावा गुरूचरित्र - अध्याय अडतीसावा गुरूचरित्र - अध्याय एकोणचाळीसावा गुरुचरित्र - अध्याय चाळीसावा गुरूचरित्र - अध्याय एकेचाळीसावा गुरूचरित्र - अध्याय बेचाळीसावा गुरूचरित्र - अध्याय त्रेचाळीसावा गुरूचरित्र - अध्याय चव्वेचाळीसावा गुरूचरित्र - अध्याय पंचेचाळीसावा गुरूचरित्र - अध्याय सेहेचाळीसावा गुरूचरित्र - अध्याय सत्तेचाळीसावा गुरूचरित्र - अध्याय अठ्ठेचाळीसावा गुरूचरित्र - अध्याय एकोणपन्नासावा गुरूचरित्र - अध्याय पन्नासावा गुरूचरित्र - अध्याय एकावन्नावा गुरूचरित्र - अध्याय बावन्नावा गुरूचरित्र - अध्याय त्रेपन्नावा