Get it on Google Play
Download on the App Store

श्री शनैश्चर सहस्रनामावलिः

ॐ अमिताभाषिणे नमः ।

ॐ अघहराय नमः ।

ॐ अशेषदुरितापहाय नमः ।

ॐ अघोररूपाय नमः ।

ॐ अतिदीर्घकायाय नमः ।

ॐ अशेषभयानकाय नमः । ॥ १॥

ॐ अनन्ताय नमः ।

ॐ अन्नदात्रे नमः ।

ॐ अश्वत्थमूलजपप्रियाय नमः ।

ॐ अतिसम्पत्प्रदाय नमः । १०

ॐ अमोघाय नमः ।

ॐ अन्यस्तुत्याप्रकोपिताय नमः । ॥ २॥

ॐ अपराजिताय नमः ।

ॐ अद्वितीयाय नमः ।

ॐ अतितेजसे नमः ।

ॐ अभयप्रदाय नमः ।

ॐ अष्टमस्थाय नमः ।

ॐ अञ्जननिभाय नमः ।

ॐ अखिलात्मने नमः ।

ॐ अर्कनन्दनाय नमः । ॥ ३॥ २०

ॐ अतिदारुणाय नमः ।

ॐ अक्षोभ्याय नमः ।

ॐ अप्सरोभिः प्रपूजिताय नमः ।

ॐ अभीष्टफलदाय नमः ।

ॐ अरिष्टमथनाय नमः ।

ॐ अमरपूजिताय नमः । ॥ ४॥

ॐ अनुग्राह्याय नमः ।

ॐ अप्रमेयपराक्रमविभीषणाय नमः ।

ॐ असाध्ययोगाय नमः ।

ॐ अखिलदोषघ्नाय नमः । ३०

ॐ अपराकृताय नमः । ॥ ५॥

ॐ अप्रमेयाय नमः ।

ॐ अतिसुखदाय नमः ।

ॐ अमराधिपपूजिताय नमः ।

ॐ अवलोकात्सर्वनाशाय नमः ।

ॐ अश्वत्थामद्विरायुधाय नमः । ॥ ६॥

ॐ अपराधसहिष्णवे नमः ।

ॐ अश्वत्थामसुपूजिताय नमः ।

ॐ अनन्तपुण्यफलदाय नमः ।

ॐ अतृप्ताय नमः । ४०

ॐ अतिबलाय नमः । ॥ ७॥

ॐ अवलोकात्सर्ववन्द्याय नमः ।

ॐ अक्षीणकरुणानिधये नमः ।

ॐ अविद्यामूलनाशाय नमः ।

ॐ अक्षय्यफलदायकाय नमः । ॥ ८॥

ॐ आनन्दपरिपूर्णाय नमः ।

ॐ आयुष्कारकाय नमः ।

ॐ आश्रितेष्टार्थवरदाय नमः ।

ॐ आधिव्याधिहराय नमः । ॥ ९॥

ॐ आनन्दमयाय नमः । ५०

ॐ आनन्दकराय नमः ।

ॐ आयुधधारकाय नमः ।

ॐ आत्मचक्राधिकारिणे नमः ।

ॐ आत्मस्तुत्यपरायणाय नमः । ॥ १०॥

ॐ आयुष्कराय नमः ।

ॐ आनुपूर्व्याय नमः ।

ॐ आत्मायत्तजगत्त्रयाय नमः ।

ॐ आत्मनामजपप्रीताय नमः ।

ॐ आत्माधिकफलप्रदाय नमः । ॥ ११॥

ॐ आदित्यसम्भवाय नमः । ६०

ॐ आर्तिभञ्जनाय नमः ।

ॐ आत्मरक्षकाय नमः ।

ॐ आपद्बान्धवाय नमः ।

ॐ आनन्दरूपाय नमः ।

ॐ आयुःप्रदाय नमः । ॥ १२॥

ॐ आकर्णपूर्णचापाय नमः ।

ॐ आत्मोद्दिष्टद्विजप्रदाय नमः ।

ॐ आनुकूल्याय नमः ।

ॐ आत्मरूपप्रतिमादानसुप्रियाय नमः । ॥ १३॥

ॐ आत्मारामाय नमः । ७०

ॐ आदिदेवाय नमः ।

ॐ आपन्नार्तिविनाशनाय नमः ।

ॐ इन्दिरार्चितपादाय नमः ।

ॐ इन्द्रभोगफलप्रदाय नमः । ॥ १४॥

ॐ इन्द्रदेवस्वरूपाय नमः ।

ॐ इष्टेष्टवरदायकाय नमः ।

ॐ इष्टापूर्तिप्रदाय नमः ।

ॐ इन्दुमतीष्टवरदायकाय नमः । ॥ १५॥

ॐ इन्दिरारमणप्रीताय नमः ।

ॐ इन्द्रवंशनृपार्चिताय नमः । ८०

ॐ इहामुत्रेष्टफलदाय नमः ।

ॐ इन्दिरारमणार्चिताय नमः । ॥ १६॥

ॐ ईद्रियाय नमः ।

ॐ ईश्वरप्रीताय नमः ।

ॐ ईषणात्रयवर्जिताय नमः ।

ॐ उमास्वरूपाय नमः ।

ॐ उद्बोध्याय नमः ।

ॐ उशनाय नमः ।

ॐ उत्सवप्रियाय नमः । ॥ १७॥

ॐ उमादेव्यर्चनप्रीताय नमः । ९०

ॐ उच्चस्थोच्चफलप्रदाय नमः ।

ॐ उरुप्रकाशाय नमः ।

ॐ उच्चस्थयोगदाय नमः ।

ॐ उरुपराक्रमाय नमः । ॥ १८॥

ॐ ऊर्ध्वलोकादिसञ्चारिणे नमः ।

ॐ ऊर्ध्वलोकादिनायकाय नमः ।

ॐ ऊर्जस्विने नमः ।

ॐ ऊनपादाय नमः ।

ॐ ऋकाराक्षरपूजिताय नमः । ॥ १९॥

ॐ ऋषिप्रोक्तपुराणज्ञाय नमः । १००

ॐ ऋषिभिः परिपूजिताय नमः ।

ॐ ऋग्वेदवन्द्याय नमः ।

ॐ ऋग्रूपिणे नमः ।

ॐ ऋजुमार्गप्रवर्तकाय नमः । ॥ २०॥

ॐ लुळितोद्धारकाय नमः ।

ॐ लूतभवपाश प्रभञ्जनाय नमः ।

ॐ लूकाररूपकाय नमः ।

ॐ लब्धधर्ममार्गप्रवर्तकाय नमः । ॥ २१॥

ॐ एकाधिपत्यसाम्राज्यप्रदाय नमः ।

ॐ एनौघनाशनाय नमः । ११०

ॐ एकपादे नमः ।

ॐ एकस्मै नमः ।

ॐ एकोनविंशतिमासभुक्तिदाय नमः । ॥ २२॥

ॐ एकोनविंशतिवर्षदशाय नमः ।

ॐ एणाङ्कपूजिताय नमः ।

ॐ ऐश्वर्यफलदाय नमः ।

ॐ ऐन्द्राय नमः ।

ॐ ऐरावतसुपूजिताय नमः । ॥ २३॥

ॐ ओङ्कारजपसुप्रीताय नमः ।

ॐ ओङ्कारपरिपूजिताय नमः । १२०

ॐ ओङ्कारबीजाय नमः ।

ॐ औदार्यहस्ताय नमः ।

ॐ औन्नत्यदायकाय नमः । ॥ २४॥

ॐ औदार्यगुणाय नमः ।

ॐ औदार्यशीलाय नमः ।

ॐ औषधकारकाय नमः ।

ॐ करपङ्कजसन्नद्धधनुषे नमः ।

ॐ करुणानिधये नमः । ॥ २५॥

ॐ कालाय नमः ।

ॐ कठिनचित्ताय नमः । १३०

ॐ कालमेघसमप्रभाय नमः ।

ॐ किरीटिने नमः ।

ॐ कर्मकृते नमः ।

ॐ कारयित्रे नमः ।

ॐ कालसहोदराय नमः । ॥ २६॥

ॐ कालाम्बराय नमः ।

ॐ काकवाहाय नमः ।

ॐ कर्मठाय नमः ।

ॐ काश्यपान्वयाय नमः ।

ॐ कालचक्रप्रभेदिने नमः । १४०

ॐ कालरूपिणे नमः ।

ॐ कारणाय नमः । ॥ २७॥

ॐ कारिमूर्तये नमः ।

ॐ कालभर्त्रे नमः ।

ॐ किरीटमकुटोज्ज्वलाय नमः ।

ॐ कार्यकारणकालज्ञाय नमः ।

ॐ काञ्चनाभरथान्विताय नमः । ॥ २८॥

ॐ कालदंष्ट्राय नमः ।

ॐ क्रोधरूपाय नमः ।

ॐ कराळिने नमः । १५०

ॐ कृष्णकेतनाय नमः ।

ॐ कालात्मने नमः ।

ॐ कालकर्त्रे नमः ।

ॐ कृतान्ताय नमः ।

ॐ कृष्णगोप्रियाय नमः । ॥ २९॥

ॐ कालाग्निरुद्ररूपाय नमः ।

ॐ काश्यपात्मजसम्भवाय नमः ।

ॐ कृष्णवर्णहयाय नमः ।

ॐ कृष्णगोक्षीरसुप्रियाय नमः । ॥ ३०॥

ॐ कृष्णगोघृतसुप्रीताय नमः । १६०

ॐ कृष्णगोदधिषुप्रियाय नमः ।

ॐ कृष्णगावैकचित्ताय नमः ।

ॐ कृष्णगोदानसुप्रियाय नमः । ॥ ३१॥

ॐ कृष्णगोदत्तहृदयाय नमः ।

ॐ कृष्णगोरक्षणप्रियाय नमः ।

ॐ कृष्णगोग्रासचित्तस्य सर्वपीडानिवारकाय नमः । ॥ ३२॥

ॐ कृष्णगोदान शान्तस्य सर्वशान्ति फलप्रदाय नमः ।

ॐ कृष्णगोस्नान कामस्य गङ्गास्नान फलप्रदाय नमः । ॥ ३३॥

ॐ कृष्णगोरक्षणस्याशु सर्वाभीष्टफलप्रदाय नमः ।

ॐ कृष्णगावप्रियाय नमः । १७०

ॐ कपिलापशुषुप्रियाय नमः । ॥ ३४॥

ॐ कपिलाक्षीरपानस्य सोमपानफलप्रदाय नमः ।

ॐ कपिलादानसुप्रीताय नमः ।

ॐ कपिलाज्यहुतप्रियाय नमः । ॥ ३५॥

ॐ कृष्णाय नमः ।

ॐ कृत्तिकान्तस्थाय नमः ।

ॐ कृष्णगोवत्ससुप्रियाय नमः ।

ॐ कृष्णमाल्याम्बरधराय नमः ।

ॐ कृष्णवर्णतनूरुहाय नमः । ॥ ३६॥

ॐ कृष्णकेतवे नमः । १८०

ॐ कृशकृष्णदेहाय नमः ।

ॐ कृष्णाम्बरप्रियाय नमः ।

ॐ क्रूरचेष्टाय नमः ।

ॐ क्रूरभावाय नमः ।

ॐ क्रूरदंष्ट्राय नमः ।

ॐ कुरूपिणे नमः । ॥ ३७॥

ॐ कमलापति संसेव्याय नमः ।

ॐ कमलोद्भवपूजिताय नमः ।

ॐ कामितार्थप्रदाय नमः ।

ॐ कामधेनु पूजनसुप्रियाय नमः । ॥ ३८॥ १९०

ॐ कामधेनुसमाराध्याय नमः ।

ॐ कृपायुषविवर्धनाय नमः ।

ॐ कामधेन्वैकचित्ताय नमः ।

ॐ कृपराज सुपूजिताय नमः । ॥ ३९॥

ॐ कामदोग्ध्रे नमः ।

ॐ क्रुद्धाय नमः ।

ॐ कुरुवंशसुपूजिताय नमः ।

ॐ कृष्णाङ्गमहिषीदोग्ध्रे नमः ।

ॐ कृष्णेन कृतपूजनाय नमः । ॥ ४०॥

ॐ कृष्णाङ्गमहिषीदानप्रियाय नमः । २००

ॐ कोणस्थाय नमः ।

ॐ कृष्णाङ्गमहिषीदानलोलुपाय नमः ।

ॐ कामपूजिताय नमः । ॥ ४१॥

ॐ क्रूरावलोकनात्सर्वनाशाय नमः ।

ॐ कृष्णाङ्गदप्रियाय नमः ।

ॐ खद्योताय नमः ।

ॐ खण्डनाय नमः ।

ॐ खड्गधराय नमः ।

ॐ खेचरपूजिताय नमः । ॥ ४२॥

ॐ खरांशुतनयाय नमः । २१०

ॐ खगानां पतिवाहनाय नमः ।

ॐ गोसवासक्तहृदयाय नमः ।

ॐ गोचरस्थानदोषहृते नमः । ॥ ४३॥

ॐ गृहराश्याधिपाय नमः ।

ॐ गृहराजमहाबलाय नमः ।

ॐ गृध्रवाहाय नमः ।

ॐ गृहपतये नमः ।

ॐ गोचराय नमः ।

ॐ गानलोलुपाय नमः । ॥ ४४॥

ॐ घोराय नमः । २२०

ॐ घर्माय नमः ।

ॐ घनतमसे नमः ।

ॐ घर्मिणे नमः ।

ॐ घनकृपान्विताय नमः ।

ॐ घननीलाम्बरधराय नमः ।

ॐ ङादिवर्ण सुसंज्ञिताय नमः । ॥ ४५॥

ॐ चक्रवर्तिसमाराध्याय नमः ।

ॐ चन्द्रमत्यसमर्चिताय नमः ।

ॐ चन्द्रमत्यार्तिहारिणे नमः ।

ॐ चराचरसुखप्रदाय नमः । ॥ ४६॥ २३०

ॐ चतुर्भुजाय नमः ।

ॐ चापहस्ताय नमः ।

ॐ चराचरहितप्रदाय नमः ।

ॐ छायापुत्राय नमः ।

ॐ छत्रधराय नमः ।

ॐ छायादेवीसुताय नमः । ॥ ४७॥

ॐ जयप्रदाय नमः ।

ॐ जगन्नीलाय नमः ।

ॐ जपतां सर्वसिद्धिदाय नमः ।

ॐ जपविध्वस्तविमुखाय नमः । २४०

ॐ जम्भारिपरिपूजिताय नमः । ॥ ४८॥

ॐ जम्भारिवन्द्याय नमः ।

ॐ जयदाय नमः ।

ॐ जगज्जनमनोहराय नमः ।

ॐ जगत्त्रयप्रकुपिताय नमः ।

ॐ जगत्त्राणपरायणाय नमः । ॥ ४९॥

ॐ जयाय नमः ।

ॐ जयप्रदाय नमः ।

ॐ जगदानन्दकारकाय नमः ।

ॐ ज्योतिषे नमः । २५०

ॐ ज्योतिषां श्रेष्ठाय नमः ।

ॐ ज्योतिःशास्त्र प्रवर्तकाय नमः । ॥ ५०॥

ॐ झर्झरीकृतदेहाय नमः ।

ॐ झल्लरीवाद्यसुप्रियाय नमः ।

ॐ ज्ञानमूर्तिये नमः ।

ॐ ज्ञानगम्याय नमः ।

ॐ ज्ञानिने नमः ।

ॐ ज्ञानमहानिधये नमः । ॥ ५१॥

ॐ ज्ञानप्रबोधकाय नमः ।

ॐ ज्ञानदृष्ट्यावलोकिताय नमः । २६०

ॐ टङ्किताखिललोकाय नमः ।

ॐ टङ्कितैनस्तमोरवये नमः । ॥ ५२॥

ॐ टङ्कारकारकाय नमः ।

ॐ टङ्कृताय नमः ।

ॐ टाम्भदप्रियाय नमः ।

ॐ ठकारमय सर्वस्वाय नमः ।

ॐ ठकारकृतपूजिताय नमः । ॥ ५३॥

ॐ ढक्कावाद्यप्रीतिकराय नमः ।

ॐ डमड्डमरुकप्रियाय नमः ।

ॐ डम्बरप्रभवाय नमः । २७०

ॐ डम्भाय नमः ।

ॐ ढक्कानादप्रियङ्कराय नमः । ॥ ५४॥

ॐ डाकिनी शाकिनी भूत सर्वोपद्रवकारकाय नमः ।

ॐ डाकिनी शाकिनी भूत सर्वोपद्रवनाशकाय नमः । ॥ ५५॥

ॐ ढकाररूपाय नमः ।

ॐ ढाम्भीकाय नमः ।

ॐ णकारजपसुप्रियाय नमः ।

ॐ णकारमयमन्त्रार्थाय नमः ।

ॐ णकारैकशिरोमणये नमः । ॥ ५६॥

ॐ णकारवचनानन्दाय नमः । २८०

ॐ णकारकरुणामयाय नमः ।

ॐ णकारमय सर्वस्वाय नमः ।

ॐ णकारैकपरायणाय नमः । ॥ ५७॥

ॐ तर्जनीधृतमुद्राय नमः ।

ॐ तपसां फलदायकाय नमः ।

ॐ त्रिविक्रमनुताय नमः ।

ॐ त्रयीमयवपुर्धराय नमः । ॥ ५८॥

ॐ तपस्विने नमः ।

ॐ तपसा दग्धदेहाय नमः ।

ॐ ताम्राधराय नमः । २९०

ॐ त्रिकालवेदितव्याय नमः ।

ॐ त्रिकालमतितोषिताय नमः । ॥ ५९॥

ॐ तुलोच्चयाय नमः ।

ॐ त्रासकराय नमः ।

ॐ तिलतैलप्रियाय नमः ।

ॐ तिलान्न सन्तुष्टमनसे नमः ।

ॐ तिलदानप्रियाय नमः । ॥ ६०॥

ॐ तिलभक्ष्यप्रियाय नमः ।

ॐ तिलचूर्णप्रियाय नमः ।

ॐ तिलखण्डप्रियाय नमः । ३००

ॐ तिलापूपप्रियाय नमः । ॥ ६१॥

ॐ तिलहोमप्रियाय नमः ।

ॐ तापत्रयनिवारकाय नमः ।

ॐ तिलतर्पणसन्तुष्टाय नमः ।

ॐ तिलतैलान्नतोषिताय नमः । ॥ ६२॥

ॐ तिलैकदत्तहृदयाय नमः ।

ॐ तेजस्विने नमः ।

ॐ तेजसान्निधये नमः ।

ॐ तेजसादित्यसङ्काशाय नमः ।

ॐ तेजोमयवपुर्धराय नमः । ॥ ६३॥ ३१०

ॐ तत्त्वज्ञाय नमः ।

ॐ तत्त्वगाय नमः ।

ॐ तीव्राय नमः ।

ॐ तपोरूपाय नमः ।

ॐ तपोमयाय नमः ।

ॐ तुष्टिदाय नमः ।

ॐ तुष्टिकृते नमः ।

ॐ तीक्ष्णाय नमः ।

ॐ त्रिमूर्तये नमः ।

ॐ त्रिगुणात्मकाय नमः । ॥ ६४॥ ३२०

ॐ तिलदीपप्रियाय नमः ।

ॐ तस्यपीडानिवारकाय नमः ।

ॐ तिलोत्तमामेनकादिनर्तनप्रियाय नमः । ॥ ६५॥

ॐ त्रिभागमष्टवर्गाय नमः ।

ॐ स्थूलरोम्णे नमः ।

ॐ स्थिराय नमः ।

ॐ स्थिताय नमः ।

ॐ स्थायिने नमः ।

ॐ स्थापकाय नमः ।

ॐ स्थूलसूक्ष्मप्रदर्शकाय नमः । ॥ ६६॥ ३३०

ॐ दशरथार्चितपादाय नमः ।

ॐ दशरथस्तोत्रतोषिताय नमः ।

ॐ दशरथप्रार्थनाकॢप्तदुर्भिक्षविनिवारकाय नमः । ॥ ६७॥

ॐ दशरथप्रार्थनाकॢप्तवरद्वयप्रदायकाय नमः ।

ॐ दशरथस्वात्मदर्शिने नमः ।

ॐ दशरथाभीष्टदायकाय नमः । ॥ ६८॥

ॐ दोर्भिर्धनुर्धराय नमः ।

ॐ दीर्घश्मश्रुजटाधराय नमः ।

ॐ दशरथस्तोत्रवरदाय नमः ।

ॐ दशरथाभीप्सितप्रदाय नमः । ॥ ६९॥ ३४०

ॐ दशरथस्तोत्रसन्तुष्टाय नमः ।

ॐ दशरथेन सुपूजिताय नमः ।

ॐ द्वादशाष्टमजन्मस्थाय नमः ।

ॐ देवपुङ्गवपूजिताय नमः । ॥ ७०॥

ॐ देवदानवदर्पघ्नाय नमः ।

ॐ दिनं प्रतिमुनिस्तुताय नमः ।

ॐ द्वादशस्थाय नमः ।

ॐ द्वादशात्मसुताय नमः ।

ॐ द्वादशनामभृते नमः । ॥ ७१॥

ॐ द्वितीयस्थाय नमः । ३५०

ॐ द्वादशार्कसूनवे नमः ।

ॐ दैवज्ञपूजिताय नमः ।

ॐ दैवज्ञचित्तवासिने नमः ।

ॐ दमयन्त्यासुपूजिताय नमः । ॥ ७२॥

ॐ द्वादशाब्दन्तु दुर्भिक्षकारिणे नमः ।

ॐ दुःस्वप्ननाशनाय नमः ।

ॐ दुराराध्याय नमः ।

ॐ दुराधर्षाय नमः ।

ॐ दमयन्तीवरप्रदाय नमः । ॥ ७३॥

ॐ दुष्टदूराय नमः । ३६०

ॐ दुराचारशमनाय नमः ।

ॐ दोषवर्जिताय नमः ।

ॐ दुःसहाय नमः ।

ॐ दोषहन्त्रे नमः ।

ॐ दुर्लभाय नमः ।

ॐ दुर्गमाय नमः । ॥ ७४॥

ॐ दुःखप्रदाय नमः ।

ॐ दुःखहन्त्रे नमः ।

ॐ दीप्तरञ्जितदिङ्मुखाय नमः ।

ॐ दीप्यमान मुखाम्भोजाय नमः । ३७०

ॐ दमयन्त्याःशिवप्रदाय नमः । ॥ ७५॥

ॐ दुर्निरीक्ष्याय नमः ।

ॐ दृष्टमात्रदैत्यमण्डलनाशकाय नमः ।

ॐ द्विजदानैकनिरताय नमः ।

ॐ द्विजाराधनतत्पराय नमः । ॥ ७६॥

ॐ द्विजसर्वार्तिहारिणे नमः ।

ॐ द्विजराज समर्चिताय नमः ।

ॐ द्विजदानैकचित्ताय नमः ।

ॐ द्विजराज प्रियङ्कराय नमः । ॥ ७७॥

ॐ द्विजाय नमः । ३८०

ॐ द्विजप्रियाय नमः ।

ॐ द्विजराजेष्टदायकाय नमः ।

ॐ द्विजरूपाय नमः ।

ॐ द्विजश्रेष्ठाय नमः ।

ॐ दोषदाय नमः ।

ॐ दुःसहाय नमः । ॥ ७८॥

ॐ देवादिदेवाय नमः ।

ॐ देवेशाय नमः ।

ॐ देवराज सुपूजिताय नमः ।

ॐ देवराजेष्टवरदाय नमः । ३९०

ॐ देवराज प्रियङ्कराय नमः । ॥ ७९॥

ॐ देवादिवन्दिताय नमः ।

ॐ दिव्यतनवे नमः ।

ॐ देवशिखामणये नमः ।

ॐ देवगानप्रियाय नमः ।

ॐ देवदेशिकपुङ्गवाय नमः । ॥ ८०॥

ॐ द्विजात्मजासमाराध्याय नमः ।

ॐ ध्येयाय नमः ।

ॐ धर्मिणे नमः ।

ॐ धनुर्धराय नमः । ४००

ॐ धनुष्मते नमः ।

ॐ धनदात्रे नमः ।

ॐ धर्माधर्मविवर्जिताय नमः । ॥ ८१॥

ॐ धर्मरूपाय नमः ।

ॐ धनुर्दिव्याय नमः ।

ॐ धर्मशास्त्रात्मचेतनाय नमः ।

ॐ धर्मराज प्रियकराय नमः ।

ॐ धर्मराज सुपूजिताय नमः । ॥ ८२॥

ॐ धर्मराजेष्टवरदाय नमः ।

ॐ धर्माभीष्टफलप्रदाय नमः । ४१०

ॐ नित्यतृप्तस्वभावाय नमः ।

ॐ नित्यकर्मरताय नमः । ॥ ८३॥

ॐ निजपीडार्तिहारिणे नमः ।

ॐ निजभक्तेष्टदायकाय नमः ।

ॐ निर्मासदेहाय नमः ।

ॐ नीलाय नमः ।

ॐ निजस्तोत्रबहुप्रियाय नमः । ॥ ८४॥

ॐ नळस्तोत्रप्रियाय नमः ।

ॐ नळराजसुपूजिताय नमः ।

ॐ नक्षत्रमण्डलगताय नमः । ४२०

ॐ नमताम्प्रियकारकाय नमः । ॥ ८५॥

ॐ नित्यार्चितपदाम्भोजाय नमः ।

ॐ निजाज्ञापरिपालकाय नमः ।

ॐ नवग्रहवराय नमः ।

ॐ नीलवपुषे नमः ।

ॐ नळकरार्चिताय नमः । ॥ ८६॥

ॐ नळप्रियानन्दिताय नमः ।

ॐ नळक्षेत्रनिवासकाय नमः ।

ॐ नळपाकप्रियाय नमः ।

ॐ नळपद्भञ्जनक्षमाय नमः । ॥ ८७॥ ४३०

ॐ नळसर्वार्तिहारिणे नमः ।

ॐ नळेनात्मार्थपूजिताय नमः ।

ॐ निपाटवीनिवासाय नमः ।

ॐ नळाभीष्टवरप्रदाय नमः । ॥ ८८॥

ॐ नळतीर्थसकृत् स्नान सर्वपीडानिवारकाय नमः ।

ॐ नळेशदर्शनस्याशु साम्राज्यपदवीप्रदाय नमः । ॥ ८९॥

ॐ नक्षत्रराश्यधिपाय नमः ।

ॐ नीलध्वजविराजिताय नमः ।

ॐ नित्ययोगरताय नमः ।

ॐ नवरत्नविभूषिताय नमः । ॥ ९०॥ ४४०

ॐ नवधाभज्यदेहाय नमः ।

ॐ नवीकृतजगत्त्रयाय नमः ।

ॐ नवग्रहाधिपाय नमः ।

ॐ नवाक्षरजपप्रियाय नमः । ॥ ९१॥

ॐ नवात्मने नमः ।

ॐ नवचक्रात्मने नमः ।

ॐ नवतत्त्वाधिपाय नमः ।

ॐ नवोदन प्रियाय नमः ।

ॐ नवधान्यप्रियाय नमः । ॥ ९२॥

ॐ निष्कण्टकाय नमः । ४५०

ॐ निस्पृहाय नमः ।

ॐ निरपेक्षाय नमः ।

ॐ निरामयाय नमः ।

ॐ नागराजार्चितपदाय नमः ।

ॐ नागराजप्रियङ्कराय नमः । ॥ ९३॥

ॐ नागराजेष्टवरदाय नमः ।

ॐ नागाभरणभूषिताय नमः ।

ॐ नागेन्द्रगान निरताय नमः ।

ॐ नानाभरणभूषिताय नमः । ॥ ९४॥

ॐ नवमित्रस्वरूपाय नमः । ४६०

ॐ नानाश्चर्यविधायकाय नमः ।

ॐ नानाद्वीपाधिकर्त्रे नमः ।

ॐ नानालिपिसमावृताय नमः । ॥ ९५॥

ॐ नानारूपजगत्स्रष्ट्रे नमः ।

ॐ नानारूपजनाश्रयाय नमः ।

ॐ नानालोकाधिपाय नमः ।

ॐ नानाभाषाप्रियाय नमः । ॥ ९६॥

ॐ नानारूपाधिकारिणे नमः ।

ॐ नवरत्नप्रियाय नमः ।

ॐ नानाविचित्रवेषाढ्याय नमः । ४७०

ॐ नानाचित्रविधायकाय नमः । ॥ ९७॥

ॐ नीलजीमूतसङ्काशाय नमः ।

ॐ नीलमेघसमप्रभाय नमः ।

ॐ नीलाञ्जनचयप्रख्याय नमः ।

ॐ नीलवस्त्रधरप्रियाय नमः । ॥ ९८॥

ॐ नीचभाषाप्रचारज्ञाय नमः ।

ॐ नीचे स्वल्पफलप्रदाय नमः ।

ॐ नानागम विधानज्ञाय नमः ।

ॐ नानानृपसमावृताय नमः । ॥ ९९॥

ॐ नानावर्णाकृतये नमः । ४८०

ॐ नानावर्णस्वरार्तवाय नमः ।

ॐ नागलोकान्तवासिने नमः ।

ॐ नक्षत्रत्रयसंयुताय नमः । ॥ १००॥

ॐ नभादिलोकसम्भूताय नमः ।

ॐ नामस्तोत्रबहुप्रियाय नमः ।

ॐ नामपारायणप्रीताय नमः ।

ॐ नामार्चनवरप्रदाय नमः । ॥ १०१॥

ॐ नामस्तोत्रैकचित्ताय नमः ।

ॐ नानारोगार्तिभञ्जनाय नमः ।

ॐ नवग्रहसमाराध्याय नमः । ४९०

ॐ नवग्रहभयापहाय नमः । ॥ १०२॥

ॐ नवग्रहसुसम्पूज्याय नमः ।

ॐ नानावेदसुरक्षकाय नमः ।

ॐ नवग्रहाधिराजाय नमः ।

ॐ नवग्रहजपप्रियाय नमः । ॥ १०३॥

ॐ नवग्रहमयज्योतिषे नमः ।

ॐ नवग्रहवरप्रदाय नमः ।

ॐ नवग्रहाणामधिपाय नमः ।

ॐ नवग्रह सुपीडिताय नमः । ॥ १०४॥

ॐ नवग्रहाधीश्वराय नमः । ५००

ॐ नवमाणिक्यशोभिताय नमः ।

ॐ परमात्मने नमः ।

ॐ परब्रह्मणे नमः ।

ॐ परमैश्वर्यकारणाय नमः । ॥ १०५॥

ॐ प्रपन्नभयहारिणे नमः ।

ॐ प्रमत्तासुरशिक्षकाय नमः ।

ॐ प्रासहस्ताय नमः ।

ॐ पङ्गुपादाय नमः ।

ॐ प्रकाशात्मने नमः ।

ॐ प्रतापवते नमः । ॥ १०६॥ ५१०

ॐ पावनाय नमः ।

ॐ परिशुद्धात्मने नमः ।

ॐ पुत्रपौत्रप्रवर्धनाय नमः ।

ॐ प्रसन्नात्सर्वसुखदाय नमः ।

ॐ प्रसन्नेक्षणाय नमः । ॥ १०७॥

ॐ प्रजापत्याय नमः ।

ॐ प्रियकराय नमः ।

ॐ प्रणतेप्सितराज्यदाय नमः ।

ॐ प्रजानां जीवहेतवे नमः ।

ॐ प्राणिनां परिपालकाय नमः । ॥ १०८॥ ५२०

ॐ प्राणरूपिणे नमः ।

ॐ प्राणधारिणे नमः ।

ॐ प्रजानां हितकारकाय नमः ।

ॐ प्राज्ञाय नमः ।

ॐ प्रशान्ताय नमः ।

ॐ प्रज्ञावते नमः ।

ॐ प्रजारक्षणदीक्षिताय नमः । ॥ १०९॥

ॐ प्रावृषेण्याय नमः ।

ॐ प्राणकारिणे नमः ।

ॐ प्रसन्नोत्सववन्दिताय नमः । ५३०

ॐ प्रज्ञानिवासहेतवे नमः ।

ॐ पुरुषार्थैकसाधनाय नमः । ॥ ११०॥

ॐ प्रजाकराय नमः ।

ॐ प्रातिकूल्याय नमः ।

ॐ पिङ्गळाक्षाय नमः ।

ॐ प्रसन्नधिये नमः ।

ॐ प्रपञ्चात्मने नमः ।

ॐ प्रसवित्रे नमः ।

ॐ पुराणपुरुषोत्तमाय नमः । ॥ १११॥

ॐ पुराणपुरुषाय नमः । ५४०

ॐ पुरुहूताय नमः ।

ॐ प्रपञ्चधृते नमः ।

ॐ प्रतिष्ठिताय नमः ।

ॐ प्रीतिकराय नमः ।

ॐ प्रियकारिणे नमः ।

ॐ प्रयोजनाय नमः । ॥ ११२॥

ॐ प्रीतिमते नमः ।

ॐ प्रवरस्तुत्याय नमः ।

ॐ पुरूरवसमर्चिताय नमः ।

ॐ प्रपञ्चकारिणे नमः । ५५०

ॐ पुण्याय नमः ।

ॐ पुरुहूत समर्चिताय नमः । ॥ ११३॥

ॐ पाण्डवादि सुसंसेव्याय नमः ।

ॐ प्रणवाय नमः ।

ॐ पुरुषार्थदाय नमः ।

ॐ पयोदसमवर्णाय नमः ।

ॐ पाण्डुपुत्रार्तिभञ्जनाय नमः । ॥ ११४॥

ॐ पाण्डुपुत्रेष्टदात्रे नमः ।

ॐ पाण्डवानां हितङ्कराय नमः ।

ॐ पञ्चपाण्डवपुत्राणां सर्वाभीष्टफलप्रदाय नमः । ॥ ११५॥ ५६०

ॐ पञ्चपाण्डवपुत्राणां सर्वारिष्ट निवारकाय नमः ।

ॐ पाण्डुपुत्राद्यर्चिताय नमः ।

ॐ पूर्वजाय नमः ।

ॐ प्रपञ्चभृते नमः । ॥ ११६॥

ॐ परचक्रप्रभेदिने नमः ।

ॐ पाण्डवेषु वरप्रदाय नमः ।

ॐ परब्रह्मस्वरूपाय नमः ।

ॐ पराज्ञापरिवर्जिताय नमः । ॥ ११७॥

ॐ परात्पराय नमः ।

ॐ पाशहन्त्रे नमः । ५७०

ॐ परमाणवे नमः ।

ॐ प्रपञ्चकृते नमः ।

ॐ पातङ्गिने नमः ।

ॐ पुरुषाकाराय नमः ।

ॐ परशम्भुसमुद्भवाय नमः । ॥ ११८॥

ॐ प्रसन्नात्सर्वसुखदाय नमः ।

ॐ प्रपञ्चोद्भवसम्भवाय नमः ।

ॐ प्रसन्नाय नमः ।

ॐ परमोदाराय नमः ।

ॐ पराहङ्कारभञ्जनाय नमः । ॥ ११९॥ ५८०

ॐ पराय नमः ।

ॐ परमकारुण्याय नमः ।

ॐ परब्रह्ममयाय नमः ।

ॐ प्रपन्नभयहारिणे नमः ।

ॐ प्रणतार्तिहराय नमः । ॥ १२०॥

ॐ प्रसादकृते नमः ।

ॐ प्रपञ्चाय नमः ।

ॐ पराशक्ति समुद्भवाय नमः ।

ॐ प्रदानपावनाय नमः ।

ॐ प्रशान्तात्मने नमः । ५९०

ॐ प्रभाकराय नमः । ॥ १२१॥

ॐ प्रपञ्चात्मने नमः ।

ॐ प्रपञ्चोपशमनाय नमः ।

ॐ पृथिवीपतये नमः ।

ॐ परशुराम समाराध्याय नमः ।

ॐ परशुरामवरप्रदाय नमः । ॥ १२२॥

ॐ परशुराम चिरञ्जीविप्रदाय नमः ।

ॐ परमपावनाय नमः ।

ॐ परमहंसस्वरूपाय नमः ।

ॐ परमहंससुपूजिताय नमः । ॥ १२३॥ ६००

ॐ पञ्चनक्षत्राधिपाय नमः ।

ॐ पञ्चनक्षत्रसेविताय नमः ।

ॐ प्रपञ्चरक्षित्रे नमः ।

ॐ प्रपञ्चस्यभयङ्कराय नमः । ॥ १२४॥

ॐ फलदानप्रियाय नमः ।

ॐ फलहस्ताय नमः ।

ॐ फलप्रदाय नमः ।

ॐ फलाभिषेकप्रियाय नमः ।

ॐ फल्गुनस्य वरप्रदाय नमः । ॥ १२५॥

ॐ फुटच्छमितपापौघाय नमः । ६१०

ॐ फल्गुनेन प्रपूजिताय नमः ।

ॐ फणिराजप्रियाय नमः ।

ॐ फुल्लाम्बुज विलोचनाय नमः । ॥ १२६॥

ॐ बलिप्रियाय नमः ।

ॐ बलिने नमः ।

ॐ बभ्रुवे नमः ।

ॐ ब्रह्मविष्ण्वीशक्लेशकृते नमः ।

ॐ ब्रह्मविष्ण्वीशरूपाय नमः ।

ॐ ब्रह्मशक्रादिदुर्लभाय नमः । ॥ १२७॥

ॐ बासदर्ष्ट्या प्रमेयाङ्गाय नमः । ६२०

ॐ बिभ्रत्कवचकुण्डलाय नमः ।

ॐ बहुश्रुताय नमः ।

ॐ बहुमतये नमः ।

ॐ ब्रह्मण्याय नमः ।

ॐ ब्राह्मणप्रियाय नमः । ॥ १२८॥

ॐ बलप्रमथनाय नमः ।

ॐ ब्रह्मणे नमः ।

ॐ बहुरूपाय नमः ।

ॐ बहुप्रदाय नमः ।

ॐ बालार्कद्युतिमते नमः । ६३०

ॐ बालाय नमः ।

ॐ बृहद्वक्षसे नमः ।

ॐ बृहत्तनवे नमः । ॥ १२९॥

ॐ ब्रह्माण्डभेदकृते नमः ।

ॐ भक्तसर्वार्थसाधकाय नमः ।

ॐ भव्याय नमः ।

ॐ भोक्त्रे नमः ।

ॐ भीतिकृते नमः ।

ॐ भक्तानुग्रहकारकाय नमः । ॥ १३०॥

ॐ भीषणाय नमः । ६४०

ॐ भैक्षकारिणे नमः ।

ॐ भूसुरादि सुपूजिताय नमः ।

ॐ भोगभाग्यप्रदाय नमः ।

ॐ भस्मीकृतजगत्त्रयाय नमः । ॥ १३१॥

ॐ भयानकाय नमः ।

ॐ भानुसूनवे नमः ।

ॐ भूतिभूषितविग्रहाय नमः ।

ॐ भास्वद्रताय नमः ।

ॐ भक्तिमतां सुलभाय नमः ।

ॐ भ्रुकुटीमुखाय नमः । ॥ १३२॥ ६५०

ॐ भवभूतगणैःस्तुत्याय नमः ।

ॐ भूतसङ्घसमावृताय नमः ।

ॐ भ्राजिष्णवे नमः ।

ॐ भगवते नमः ।

ॐ भीमाय नमः ।

ॐ भक्ताभीष्टवरप्रदाय नमः । ॥ १३३॥

ॐ भवभक्तैकचित्ताय नमः ।

ॐ भक्तिगीतस्तवोन्मुखाय नमः ।

ॐ भूतसन्तोषकारिणे नमः ।

ॐ भक्तानां चित्तशोधनाय नमः । ॥ १३४॥ ६६०

ॐ भक्तिगम्याय नमः ।

ॐ भयहराय नमः ।

ॐ भावज्ञाय नमः ।

ॐ भक्तसुप्रियाय नमः ।

ॐ भूतिदाय नमः ।

ॐ भूतिकृते नमः ।

ॐ भोज्याय नमः ।

ॐ भूतात्मने नमः ।

ॐ भुवनेश्वराय नमः । ॥ १३५॥

ॐ मन्दाय नमः । ६७०

ॐ मन्दगतये नमः ।

ॐ मासमेवप्रपूजिताय नमः ।

ॐ मुचुकुन्दसमाराध्याय नमः ।

ॐ मुचुकुन्दवरप्रदाय नमः । ॥ १३६॥

ॐ मुचुकुन्दार्चितपदाय नमः ।

ॐ महारूपाय नमः ।

ॐ महायशसे नमः ।

ॐ महाभोगिने नमः ।

ॐ महायोगिने नमः ।

ॐ महाकायाय नमः । ६८०

ॐ महाप्रभवे नमः । ॥ १३७॥

ॐ महेशाय नमः ।

ॐ महदैश्वर्याय नमः ।

ॐ मन्दारकुसुमप्रियाय नमः ।

ॐ महाक्रतवे नमः ।

ॐ महामानिने नमः ।

ॐ महाधीराय नमः ।

ॐ महाजयाय नमः । ॥ १३८॥

ॐ महावीराय नमः ।

ॐ महाशान्ताय नमः । ६९०

ॐ मण्डलस्थाय नमः ।

ॐ महाद्युतये नमः ।

ॐ महासुताय नमः ।

ॐ महोदाराय नमः ।

ॐ महनीयाय नमः ।

ॐ महोदयाय नमः । ॥ १३९॥

ॐ मैथिलीवरदायिने नमः ।

ॐ मार्ताण्डस्यद्वितीयजाय नमः ।

ॐ मैथिलीप्रार्थनाकॢप्तदशकण्ठशिरोपहृते नमः । ॥ १४०॥

ॐ मरामरहराराध्याय नमः । ७००

ॐ महेन्द्रादि सुरार्चिताय नमः ।

ॐ महारथाय नमः ।

ॐ महावेगाय नमः ।

ॐ मणिरत्नविभूषिताय नमः । ॥ १४१॥

ॐ मेषनीचाय नमः ।

ॐ महाघोराय नमः ।

ॐ महासौरये नमः ।

ॐ मनुप्रियाय नमः ।

ॐ महादीर्घाय नमः ।

ॐ महाग्रासाय नमः । ७१०

ॐ महदैश्वर्यदायकाय नमः । ॥ १४२॥

ॐ महाशुष्काय नमः ।

ॐ महारौद्राय नमः ।

ॐ मुक्तिमार्गप्रदर्शकाय नमः ।

ॐ मकरकुम्भाधिपाय नमः ।

ॐ मृकण्डुतनयार्चिताय नमः । ॥ १४३॥

ॐ मन्त्राधिष्ठानरूपाय नमः ।

ॐ मल्लिकाकुसुमप्रियाय नमः ।

ॐ महामन्त्रस्वरूपाय नमः ।

ॐ महायन्त्रस्थिताय नमः । ॥ १४४॥ ७२०

ॐ महाप्रकाशदिव्यात्मने नमः ।

ॐ महादेवप्रियाय नमः ।

ॐ महाबलि समाराध्याय नमः ।

ॐ महर्षिगणपूजिताय नमः । ॥ १४५॥

ॐ मन्दचारिणे नमः ।

ॐ महामायिने नमः ।

ॐ माषदानप्रियाय नमः ।

ॐ माषोदन प्रीतचित्ताय नमः ।

ॐ महाशक्तये नमः ।

ॐ महागुणाय नमः । ॥ १४६॥ ७३०

ॐ यशस्कराय नमः ।

ॐ योगदात्रे नमः ।

ॐ यज्ञाङ्गाय नमः ।

ॐ युगन्धराय नमः ।

ॐ योगिने नमः ।

ॐ योग्याय नमः ।

ॐ याम्याय नमः ।

ॐ योगरूपिणे नमः ।

ॐ युगाधिपाय नमः । ॥ १४७॥

ॐ यज्ञभृते नमः । ७४०

ॐ यजमानाय नमः ।

ॐ योगाय नमः ।

ॐ योगविदां वराय नमः ।

ॐ यक्षराक्षसवेताळकूष्माण्डादिप्रपूजिताय नमः । ॥ १४८॥

ॐ यमप्रत्यधिदेवाय नमः ।

ॐ युगपद्भोगदायकाय नमः ।

ॐ योगप्रियाय नमः ।

ॐ योगयुक्ताय नमः ।

ॐ यज्ञरूपाय नमः ।

ॐ युगान्तकृते नमः । ॥ १४९॥ ७५०

ॐ रघुवंशसमाराध्याय नमः ।

ॐ रौद्राय नमः ।

ॐ रौद्राकृतये नमः ।

ॐ रघुनन्दन सल्लापाय नमः ।

ॐ रघुप्रोक्त जपप्रियाय नमः । ॥ १५०॥

ॐ रौद्ररूपिणे नमः ।

ॐ रथारूढाय नमः ।

ॐ राघवेष्ट वरप्रदाय नमः ।

ॐ रथिने नमः ।

ॐ रौद्राधिकारिणे नमः । ७६०

ॐ राघवेण समर्चिताय नमः । ॥ १५१॥

ॐ रोषात्सर्वस्वहारिणे नमः ।

ॐ राघवेण सुपूजिताय नमः ।

ॐ राशिद्वयाधिपाय नमः ।

ॐ रघुभिः परिपूजिताय नमः । ॥ १५२॥

ॐ राज्यभूपाकराय नमः ।

ॐ राजराजेन्द्रवन्दिताय नमः ।

ॐ रत्नकेयूरभूषाढ्याय नमः ।

ॐ रमानन्दनवन्दिताय नमः । ॥ १५३॥

ॐ रघुपौरुषसन्तुष्टाय नमः । ७७०

ॐ रघुस्तोत्रबहुप्रियाय नमः ।

ॐ रघुवंशनृपैःपूज्याय नमः ।

ॐ रणन्मञ्जीरनूपुराय नमः । ॥ १५४॥

ॐ रविनन्दनाय नमः ।

ॐ राजेन्द्राय नमः ।

ॐ रघुवंशप्रियाय नमः ।

ॐ लोहजप्रतिमादानप्रियाय नमः ।

ॐ लावण्यविग्रहाय नमः । ॥ १५५॥

ॐ लोकचूडामणये नमः ।

ॐ लक्ष्मीवाणीस्तुतिप्रियाय नमः । ७८०

ॐ लोकरक्षाय नमः ।

ॐ लोकशिक्षाय नमः ।

ॐ लोकलोचनरञ्जिताय नमः । ॥ १५६॥

ॐ लोकाध्यक्षाय नमः ।

ॐ लोकवन्द्याय नमः ।

ॐ लक्ष्मणाग्रजपूजिताय नमः ।

ॐ वेदवेद्याय नमः ।

ॐ वज्रदेहाय नमः ।

ॐ वज्राङ्कुशधराय नमः । ॥ १५७॥

ॐ विश्ववन्द्याय नमः । ७९०

ॐ विरूपाक्षाय नमः ।

ॐ विमलाङ्गविराजिताय नमः ।

ॐ विश्वस्थाय नमः ।

ॐ वायसारूढाय नमः ।

ॐ विशेषसुखकारकाय नमः । ॥ १५८॥

ॐ विश्वरूपिणे नमः ।

ॐ विश्वगोप्त्रे नमः ।

ॐ विभावसु सुताय नमः ।

ॐ विप्रप्रियाय नमः ।

ॐ विप्ररूपाय नमः । ८००

ॐ विप्राराधन तत्पराय नमः । ॥ १५९॥

ॐ विशालनेत्राय नमः ।

ॐ विशिखाय नमः ।

ॐ विप्रदानबहुप्रियाय नमः ।

ॐ विश्वसृष्टि समुद्भूताय नमः ।

ॐ वैश्वानरसमद्युतये नमः । ॥ १६०॥

ॐ विष्णवे नमः ।

ॐ विरिञ्चये नमः ।

ॐ विश्वेशाय नमः ।

ॐ विश्वकर्त्रे नमः । ८१०

ॐ विशाम्पतये नमः ।

ॐ विराडाधारचक्रस्थाय नमः ।

ॐ विश्वभुजे नमः ।

ॐ विश्वभावनाय नमः । ॥ १६१॥

ॐ विश्वव्यापारहेतवे नमः ।

ॐ वक्रक्रूरविवर्जिताय नमः ।

ॐ विश्वोद्भवाय नमः ।

ॐ विश्वकर्मणे नमः ।

ॐ विश्वसृष्टि विनायकाय नमः । ॥ १६२॥

ॐ विश्वमूलनिवासिने नमः । ८२०

ॐ विश्वचित्रविधायकाय नमः ।

ॐ विश्वाधारविलासिने नमः ।

ॐ व्यासेन कृतपूजिताय नमः । ॥ १६३॥

ॐ विभीषणेष्टवरदाय नमः ।

ॐ वाञ्छितार्थप्रदायकाय नमः ।

ॐ विभीषणसमाराध्याय नमः ।

ॐ विशेषसुखदायकाय नमः । ॥ १६४॥

ॐ विषमव्ययाष्टजन्मस्थोऽप्येकादशफलप्रदाय नमः ।

ॐ वासवात्मजसुप्रीताय नमः ।

ॐ वसुदाय नमः । ८३०

ॐ वासवार्चिताय नमः । ॥ १६५॥

ॐ विश्वत्राणैकनिरताय नमः ।

ॐ वाङ्मनोतीतविग्रहाय नमः ।

ॐ विराण्मन्दिरमूलस्थाय नमः ।

ॐ वलीमुखसुखप्रदाय नमः । ॥ १६६॥

ॐ विपाशाय नमः ।

ॐ विगतातङ्काय नमः ।

ॐ विकल्पपरिवर्जिताय नमः ।

ॐ वरिष्ठाय नमः ।

ॐ वरदाय नमः । ८४०

ॐ वन्द्याय नमः ।

ॐ विचित्राङ्गाय नमः ।

ॐ विरोचनाय नमः । ॥ १६७॥

ॐ शुष्कोदराय नमः ।

ॐ शुक्लवपुषे नमः ।

ॐ शान्तरूपिणे नमः ।

ॐ शनैश्चराय नमः ।

ॐ शूलिने नमः ।

ॐ शरण्याय नमः ।

ॐ शान्ताय नमः । ८५०

ॐ शिवायामप्रियङ्कराय नमः । ॥ १६८॥

ॐ शिवभक्तिमतां श्रेष्ठाय नमः ।

ॐ शूलपाणये नमः ।

ॐ शुचिप्रियाय नमः ।

ॐ श्रुतिस्मृतिपुराणज्ञाय नमः ।

ॐ श्रुतिजालप्रबोधकाय नमः । ॥ १६९॥

ॐ श्रुतिपारगसम्पूज्याय नमः ।

ॐ श्रुतिश्रवणलोलुपाय नमः ।

ॐ श्रुत्यन्तर्गतमर्मज्ञाय नमः ।

ॐ श्रुत्येष्टवरदायकाय नमः । ॥ १७०॥ ८६०

ॐ श्रुतिरूपाय नमः ।

ॐ श्रुतिप्रीताय नमः ।

ॐ श्रुतीप्सितफलप्रदाय नमः ।

ॐ शुचिश्रुताय नमः ।

ॐ शान्तमूर्तये नमः ।

ॐ श्रुतिश्रवणकीर्तनाय नमः । ॥ १७१॥

ॐ शमीमूलनिवासिने नमः ।

ॐ शमीकृतफलप्रदाय नमः ।

ॐ शमीकृतमहाघोराय नमः ।

ॐ शरणागतवत्सलाय नमः । ॥ १७२॥ ८७०

ॐ शमीतरुस्वरूपाय नमः ।

ॐ शिवमन्त्रज्ञमुक्तिदाय नमः ।

ॐ शिवागमैकनिलयाय नमः ।

ॐ शिवमन्त्रजपप्रियाय नमः । ॥ १७३॥

ॐ शमीपत्रप्रियाय नमः ।

ॐ शमीपर्णसमर्चिताय नमः ।

ॐ शतोपनिषदस्तुत्याय नमः ।

ॐ शान्त्यादिगुणभूषिताय नमः । ॥ १७४॥

ॐ शान्त्यादिषड्गुणोपेताय नमः ।

ॐ शङ्खवाद्यप्रियाय नमः । ८८०

ॐ श्यामरक्तसितज्योतिषे नमः ।

ॐ शुद्धपञ्चाक्षरप्रियाय नमः । ॥ १७५॥

ॐ श्रीहालास्यक्षेत्रवासिने नमः ।

ॐ श्रीमते नमः ।

ॐ शक्तिधराय नमः ।

ॐ षोडशद्वयसम्पूर्णलक्षणाय नमः ।

ॐ षण्मुखप्रियाय नमः । ॥ १७६॥

ॐ षड्गुणैश्वर्यसंयुक्ताय नमः ।

ॐ षडङ्गावरणोज्ज्वलाय नमः ।

ॐ षडक्षरस्वरूपाय नमः । ८९०

ॐ षट्चक्रोपरि संस्थिताय नमः । ॥ १७७॥

ॐ षोडशिने नमः ।

ॐ षोडशान्ताय नमः ।

ॐ षट्शक्तिव्यक्तमूर्तिमते नमः ।

ॐ षड्भावरहिताय नमः ।

ॐ षडङ्गश्रुतिपारगाय नमः । ॥ १७८॥

ॐ षट्कोणमध्यनिलयाय नमः ।

ॐ षट्शास्त्रस्मृतिपारगाय नमः ।

ॐ स्वर्णेन्द्रनीलमकुटाय नमः ।

ॐ सर्वाभीष्टप्रदायकाय नमः । ॥ १७९॥ ९००

ॐ सर्वात्मने नमः ।

ॐ सर्वदोषघ्नाय नमः ।

ॐ सर्वगर्वप्रभञ्जनाय नमः ।

ॐ समस्तलोकाभयदाय नमः ।

ॐ सर्वदोषाङ्गनाशकाय नमः । ॥ १८०॥

ॐ समस्तभक्तसुखदाय नमः ।

ॐ सर्वदोषनिवर्तकाय नमः ।

ॐ सर्वनाशक्षमाय नमः ।

ॐ सौम्याय नमः ।

ॐ सर्वक्लेशनिवारकाय नमः । ॥ १८१॥ ९१०

ॐ सर्वात्मने नमः ।

ॐ सर्वदातुष्टाय नमः ।

ॐ सर्वपीडानिवारकाय नमः ।

ॐ सर्वरूपिणे नमः ।

ॐ सर्वकर्मणे नमः ।

ॐ सर्वज्ञाय नमः ।

ॐ सर्वकारकाय नमः । ॥ १८२॥

ॐ सुकृते नमः ।

ॐ सुलभाय नमः ।

ॐ सर्वाभीष्टफलप्रदाय नमः । ९२०

ॐ सूर्यात्मजाय नमः ।

ॐ सदातुष्टाय नमः ।

ॐ सूर्यवंशप्रदीपनाय नमः । ॥ १८३॥

ॐ सप्तद्वीपाधिपाय नमः ।

ॐ सुरासुरभयङ्कराय नमः ।

ॐ सर्वसंक्षोभहारिणे नमः ।

ॐ सर्वलोकहितङ्कराय नमः । ॥ १८४॥

ॐ सर्वौदार्यस्वभावाय नमः ।

ॐ सन्तोषात्सकलेष्टदाय नमः ।

ॐ समस्तऋषिभिःस्तुत्याय नमः । ९३०

ॐ समस्तगणपावृताय नमः । ॥ १८५॥

ॐ समस्तगणसंसेव्याय नमः ।

ॐ सर्वारिष्टविनाशनाय नमः ।

ॐ सर्वसौख्यप्रदात्रे नमः ।

ॐ सर्वव्याकुलनाशनाय नमः । ॥ १८६॥

ॐ सर्वसंक्षोभहारिणे नमः ।

ॐ सर्वारिष्टफलप्रदाय नमः ।

ॐ सर्वव्याधिप्रशमनाय नमः ।

ॐ सर्वमृत्युनिवारकाय नमः । ॥ १८७॥

ॐ सर्वानुकूलकारिणे नमः । ९४०

ॐ सौन्दर्यमृदुभाषिताय नमः ।

ॐ सौराष्ट्रदेशोद्भवाय नमः ।

ॐ स्वक्षेत्रेष्टवरप्रदाय नमः । ॥ १८८॥

ॐ सोमयाजि समाराध्याय नमः ।

ॐ सीताभीष्टवरप्रदाय नमः ।

ॐ सुखासनोपविष्टाय नमः ।

ॐ सद्यःपीडानिवारकाय नमः । ॥ १८९॥

ॐ सौदामनीसन्निभाय नमः ।

ॐ सर्वानुल्लङ्घ्यशासनाय नमः ।

ॐ सूर्यमण्डलसञ्चारिणे नमः । ९५०

ॐ संहारास्त्रनियोजिताय नमः । ॥ १९०॥

ॐ सर्वलोकक्षयकराय नमः ।

ॐ सर्वारिष्टविधायकाय नमः ।

ॐ सर्वव्याकुलकारिणे नमः ।

ॐ सहस्रजपसुप्रियाय नमः । ॥ १९१॥

ॐ सुखासनोपविष्टाय नमः ।

ॐ संहारास्त्रप्रदर्शिताय नमः ।

ॐ सर्वालङ्कारसंयुक्तकृष्णगोदानसुप्रियाय नमः । ॥ १९२॥

ॐ सुप्रसन्नाय नमः ।

ॐ सुरश्रेष्ठाय नमः । ९६०

ॐ सुघोषाय नमः ।

ॐ सुखदाय नमः ।

ॐ सुहृदे नमः ।

ॐ सिद्धार्थाय नमः ।

ॐ सिद्धसङ्कल्पाय नमः ।

ॐ सर्वज्ञाय नमः ।

ॐ सर्वदाय नमः ।

ॐ सुखिने नमः । ॥ १९३॥

ॐ सुग्रीवाय नमः ।

ॐ सुधृतये नमः । ९७०

ॐ साराय नमः ।

ॐ सुकुमाराय नमः ।

ॐ सुलोचनाय नमः ।

ॐ सुव्यक्ताय नमः ।

ॐ सच्चिदानन्दाय नमः ।

ॐ सुवीराय नमः ।

ॐ सुजनाश्रयाय नमः । ॥ १९४॥

ॐ हरिश्चन्द्रसमाराध्याय नमः ।

ॐ हेयोपादेयवर्जिताय नमः ।

ॐ हरिश्चन्द्रेष्टवरदाय नमः । ९८०

ॐ हंसमन्त्रादि संस्तुताय नमः । ॥ १९५॥

ॐ हंसवाह समाराध्याय नमः ।

ॐ हंसवाहवरप्रदाय नमः ।

ॐ हृद्याय नमः ।

ॐ हृष्टाय नमः ।

ॐ हरिसखाय नमः ।

ॐ हंसाय नमः ।

ॐ हंसगतये नमः ।

ॐ हविषे नमः । ॥ १९६॥

ॐ हिरण्यवर्णाय नमः । ९९०

ॐ हितकृते नमः ।

ॐ हर्षदाय नमः ।

ॐ हेमभूषणाय नमः ।

ॐ हविर्होत्रे नमः ।

ॐ हंसगतये नमः ।

ॐ हंसमन्त्रादिसंस्तुताय नमः । ॥ १९७॥

ॐ हनूमदर्चितपदाय नमः ।

ॐ हलधृत्पूजिताय नमः ।

ॐ क्षेमदाय नमः ।

ॐ क्षेमकृते नमः । १०००

ॐ क्षेम्याय नमः ।

ॐ क्षेत्रज्ञाय नमः ।

ॐ क्षामवर्जिताय नमः । ॥ १९८॥

ॐ क्षुद्रघ्नाय नमः ।

ॐ क्षान्तिदाय नमः ।

ॐ क्षेमाय नमः ।

ॐ क्षितिभूषाय नमः ।

ॐ क्षमाश्रयाय नमः ।

ॐ क्षमाधराय नमः ।

ॐ क्षयद्वाराय नमः । ॥ १९९॥ १०१०

॥ इति श्री शनैश्चर सहस्रनामावलिः सम्पूर्णम् ॥