Get it on Google Play
Download on the App Store

गणेश भजनावली

गणेशं गाणेशाः शिवमिति शैवाश्च विबुधाः । रविं सौरा विष्णुं प्रथमपुरुषं विष्णु भजकाः ॥

वदन्त्येकं शाक्त जगदुदयमूलां परशिवाम् । न जाने किंतस्मै नम इति परब्रह्म सकलम् ॥

जयगजानन श्री गणेश भजनावलिः ।

जयतु जयतु श्री सिद्धिगणेश ।

जयतु जयतु श्री शक्तिगणेश ।

अक्षररूपा सिद्धिगणेश ।

अक्षयदायक सिद्धिगणेश ।

अर्कविनायक सिद्धिगणेश ।

अमराधीश्वर सिद्धिगणेश ।

आशापूरक सिद्धिगणेश ।

आर्यापोषित सिद्धिगणेश ।

इभमुखरंजित सिद्धिगणेश ।

इक्षुचापधर सिद्धिगणेश ।

ईश्वरतनया सिद्धिगणेश ।

ईप्सितदायक सिद्धिगणेश ॥१०॥

उद्दण्ड विघ्नप सिद्धिगणेश ।

उमयापालित सिद्धिगणेश ।

उच्छिष्टगणप सिद्धिगणेश ।

उत्साहवर्धक सिद्धिगणेश ।

ऊष्मलवर्जित सिद्धिगणेश ।

ऊर्जितशासन सिद्धिगणेश ।

ऋणत्रयमोचक सिद्धिगणेश ।

ऋषिगणवन्दित सिद्धिगणेश ।

एकदन्तधर सिद्धिगणेश ।

एकधुरावह सिद्धिगणेश ॥२०॥

ऐहिक फलद सिद्धिगणेश ।

ऐश्वर्यदायक सिद्धिगणेश ।

ओंकाररूप सिद्धिगणेश ।

ओजोवर्धक सिद्धिगणेश ।

औन्नत्यरहित सिद्धिगणेश ।

औधार्यमूर्ते सिद्धिगणेश ।

अंकुषधारिन् सिद्धिगणेश।

अंबालालित सिद्धिगणेश ।

कमलभवस्तुत सिद्धिगणेश ।

करुणासागर सिद्धिगणेश ॥३०॥

कपर्धिगणप सिद्धिगणेश ।

कलिभयवारण सिद्धिगणेश।

खड्गखेटधर सिद्धिगणेश ।

खलजनसूधन सिद्धिगणेश।

खर्जूरप्रिय सिद्धिगणेश ।

गंकारवाच्य सिद्धिगणेश ।

गंगाधरसुत सिद्धिगणेश ।

गगनानन्दद सिद्धिगणेश ।

गणितज्ञानद सिद्धिगणेश ।

गरलपुरस्थित सिद्धिगणेश ॥४०॥

घटितार्थविधायक सिद्धिगणेश ।

घनदिव्योदर सिद्धिगणेश ।

चक्रधरार्चित सिद्धिगणेश ।

चर्वणलालस सिद्धिगणेश ।

छंदोविग्रह सिद्धिगणेश ।

छलनिर्मूलन सिद्धिगणेश।

छत्रालंक्रुत सिद्धिगणेश ।

जगन्मोहन सिद्धिगणेश ।

जगदुज्जीवन सिद्धिगणेश।

जगदाधारक सिद्धिगणेश ॥५०॥

झंपालयपद सिद्धिगणेश ।

झण झण नर्तक सिद्धिगणेश ।

टंकारितकार्मुक सिद्धिगणेश ।

टंक्रुति घोशण सिद्धिगणेश ।

ठवर्णवर्जित सिद्धिगणेश ।

डम्भविनाशन सिद्धिगणेश ।

डमरुगधरसुत सिद्धिगणेश ।

ढक्कारवहित सिद्धिगणेश ।

ढुंडिविनायक सिद्धिगणेश ।

णवर्णरंजित सिद्धिगणेश ॥६०॥

तरुणेंदुप्रिय सिद्धिगणेश ।

तनुधनरक्षक सिद्धिगणेश ।

थळथळलोचन सिद्धिगणेश ।

थकथक नर्तन सिद्धिगणेश ।

नवदूर्वाप्रिय सिद्धिगणेश ।

नवनीतविलेपन सिद्धिगणेश ।

पंचास्यगणप सिद्धिगणेश ।

पशुपाश विमोचक सिद्धिगणेश ।

प्रणतज्ञानद सिद्धिगणेश ।

फलभक्षणपटु सिद्धिगणेश ॥७०॥

फणिपति भूशण सिद्धिगणेश ।

बदरीफलहित सिद्धिगणेश ।

बकुळ सुमार्चित सिद्धिगणेश ।

भवभयनाशक सिद्धिगणेश ।

भक्तोद्धारक सिद्धिगणेश ।

मनोरथ सिद्धिद सिद्धिगणेश ।

महिमान्वितवर सिद्धिगणेश ।

मनोन्मनीसुत सिद्धिगणेश ।

यज्ञफलप्रद सिद्धिगणेश ।

यमसुतवन्दित सिद्धिगणेश ॥८०॥

रत्नगर्भवर सिद्धिगणेश ।

रघुरामर्चित सिद्धिगणेश ।

रमयासंस्तुत सिद्धिगणेश ।

रजनीशविशापद सिद्धिगणेश ।

ललना पूजित सिद्धिगणेश ।

ललितानंदद सिद्धिगणेश ।

लक्ष्म्यालिंगित सिद्धिगणेश ।

वरदा भयकर सिद्धिगणेश ।

वर मूषकवाहन सिद्धिगणेश ।

शमीदळार्चित सिद्धिगणेश ॥९०॥

शम दम कारण सिद्धिगणेश ।

शशिधरलालित सिद्धिगणेश ।

षण्मुख सोदर सिद्धिगणेश ।

षट्कोणार्चित सिद्धिगणेश ।

षड्गुणमंडित सिद्धिगणेश ।

षडूर्मिभंजक सिद्धिगणेश ।

सप्तदशाक्षर सिद्धिगणेश ।

सर्वाग्रपूज्य सिद्धिगणेश ।

संकश्टहरण सिद्धिगणेश ।

सन्तानप्रद सिद्धिगणेश ॥१००॥

सज्जनरक्षक सिद्धिगणेश ।

सकलेष्टार्थद सिद्धिगणेश ।

संगीतप्रिय सिद्धिगणेश ।

हरिद्रागणप सिद्धिगणेश ।

हरिहरपूजित सिद्धिगणेश।

हर्षप्रदायक सिद्धिगणेश ।

क्षतदन्तायुध सिद्धिगणेश ।

क्षमयापालय सिद्धिगणेश १०८ जयतु जयतु श्री सिद्धिगणेश जयतु जयतु श्री शक्तिगणेश ॥

श्री सिद्धि एवं शक्ति गणेश चरणारविंदार्पणमस्तु ॥

गणपती स्तोत्रे

स्तोत्रे
Chapters
श्री गणपतीत्यर्वशीर्ष गणेशगायत्री गणेशभुजंगम् गणेशमन्त्रस्तोत्रम् गणेशावतारस्तोत्रं गणेशाष्टकम् व्यासरचितम् गणेशन्यास: गणेशकवचम् गणेशमानसपूजा गणेशबाह्यपुजा गणेशमहिम्न: स्तोत्रम् गणेशाष्टोत्तरशतनामस्तोत्रम् संकष्टनाशनगणेशस्तोत्रम् गणेशाष्टकम् एकदंतस्तोत्रम् महागणपतिस्तोत्रम् श्री गणाधिपति पञ्चरत्न स्तोत्रम् श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् विनायकस्तोत्र श्री सिद्धिविनायक स्तोत्रम् संकष्टहरणं गणेशाष्टकम् गणपतिस्तवः । मयूरेश्वरस्तोत्रम् गणेशभुजंगम् श्री महागणेश पञ्चरत्नं श्रीगणेशस्तोत्र गणेश भजनावली श्री सिद्धि विनायक नामावलि