Get it on Google Play
Download on the App Store

श्रीगणेशस्तोत्र

श्रीगणेशाय नमः । नारद उवाच ।

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेनित्यं आयुःकामार्थसिद्धये ॥१॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च । सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥३॥

नवमं भालचन्द्रं च दशमं तु विनायकम् । एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः । न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः ॥५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥

जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् । संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥

अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् । तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥

इति श्रीनारदपुराणे संकटनाशनं गणेशस्तोत्रं संपूर्णम् ॥

गणपती स्तोत्रे

स्तोत्रे
Chapters
श्री गणपतीत्यर्वशीर्ष गणेशगायत्री गणेशभुजंगम् गणेशमन्त्रस्तोत्रम् गणेशावतारस्तोत्रं गणेशाष्टकम् व्यासरचितम् गणेशन्यास: गणेशकवचम् गणेशमानसपूजा गणेशबाह्यपुजा गणेशमहिम्न: स्तोत्रम् गणेशाष्टोत्तरशतनामस्तोत्रम् संकष्टनाशनगणेशस्तोत्रम् गणेशाष्टकम् एकदंतस्तोत्रम् महागणपतिस्तोत्रम् श्री गणाधिपति पञ्चरत्न स्तोत्रम् श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् विनायकस्तोत्र श्री सिद्धिविनायक स्तोत्रम् संकष्टहरणं गणेशाष्टकम् गणपतिस्तवः । मयूरेश्वरस्तोत्रम् गणेशभुजंगम् श्री महागणेश पञ्चरत्नं श्रीगणेशस्तोत्र गणेश भजनावली श्री सिद्धि विनायक नामावलि