Get it on Google Play
Download on the App Store

गणेशाष्टोत्तरशतनामस्तोत्रम्

श्रीगणेशाय नम: ॥ यम उवाच॥
गणेश हेरंब गजाननेति महोदर स्वानुभवप्रकाशिन् । वरिष्ठ सिद्धिप्रिय बुद्धिनाथ वदंतमेवं त्यजत प्रभीता: ॥ १ ॥
अनेकविघ्नांतक वक्रतुंड स्वसंज्ञवासिंश्च चतुर्भुजेति । कवीशदेवांतकनाशकारिन्वदंतमेवं त्यजत प्रभाता: ॥ २ ॥
महेशसुनो गजदैत्यशत्रो वरेण्यसूनो विकट त्रिनेत्र । परेश धरणीधर एकदंत वदंत० ॥ ३ ॥
प्रमोदमोदेति नरांतकारे षडूर्मिहंतर्गजकर्ण ढुंढे । द्वन्द्वारिसिंधो स्थिर भावकारिन् वदंत० ॥ ४ ॥
विनायक ज्ञानविघातशत्रो पराशरस्यात्मज विष्णुपुत्र । अनादिपूज्याखुग सर्वपूज्य वदंत० ॥ ५ ॥
विधेर्जलंबोदर धूमवर्ग मयुरपालेति मयूरवाहिन् । सुरासुरै: सेवितपादपद्म वदंत ० ॥ ६ ॥
वरिन्महाखुध्वज शूर्पकर्ण शिवाजसिंहस्थ अनंतवाह । दितौज विघ्नेश्वर शेषनाभे वदंत० ॥ ७ ॥
अणोरणीयन्महतो महीयन् रवेर्ज योगेशज ज्येष्ठराज । निधीश मंत्रेण च शेषपुत्र वदंत० ॥ ८ ॥
वरप्रदातरदितेश्च सूनो परात्पर ज्ञानद तारवक्त्र । गृहाग्रज ब्राह्मण पार्श्वपुत्र वदंत० ॥ ९ ॥
सिंधोश्च शत्रो परशुप्रयाण शमीशपुष्पप्रिय विघ्नहारिन् । दूर्वाभरैरर्चित देवदेव वदंत० ॥ १० ॥
धिय: प्रदातश्च शमिप्रियेति सुसिद्धिदातश्च सुशांतिदात: । अमेयमायामितविक्रमेति वदंत० ॥ ११ ॥
द्विधाचतुर्थीप्रिय कश्यपाच्च ज्ञानप्रद ज्ञानपदप्रकाश । चिंतामणे चित्तविहारकारिन वदंत० ॥ १२ ॥
यमस्य शत्रो अभिमानशत्रो विघ्नौघहन्त: कपिलस्य सूनो । विदेहस्वानन्द अयागयोग वदंत० ॥ १३ ॥
गणेस्य शत्रो कमलस्य शत्रो समस्तभावज्ञ च भालचंद्र । अनादिमध्यांतमयप्रचारिन् वदंत० ॥ १४ ॥
विभो जगद्रूप गणेश भूमन पुष्टीपते आखुगतेति बोध। कर्तुश्च पातुश्च तु संहरेति वदंत० ॥ १५ ॥
इदमष्टोत्तरशतं नाम्नां तस्य पठति ये। श्रृण्वंति तेषु वै भीता: कुरुध्वं मा प्रवेशनम् ॥ १६ ॥
भुक्तिमुक्तिप्रदं ढुंढेर्धनधान्यप्रवर्धनम् । ब्रह्मभूयकरं स्तोत्रं जपते नित्यमादरात् ॥ १७ ॥
यत्र यत्र गणेशस्य चिह्न युक्तानि वै भटा: । धामानि तत्र संभीता: कुरुध्वं मा प्रवेशनम् ॥ १८ ॥
इति श्रीमदांत्ये मौद् गल्ये गणेशाष्टोत्तरशतनामस्तोत्र समाप्तम् ।

गणपती स्तोत्रे

स्तोत्रे
Chapters
श्री गणपतीत्यर्वशीर्ष गणेशगायत्री गणेशभुजंगम् गणेशमन्त्रस्तोत्रम् गणेशावतारस्तोत्रं गणेशाष्टकम् व्यासरचितम् गणेशन्यास: गणेशकवचम् गणेशमानसपूजा गणेशबाह्यपुजा गणेशमहिम्न: स्तोत्रम् गणेशाष्टोत्तरशतनामस्तोत्रम् संकष्टनाशनगणेशस्तोत्रम् गणेशाष्टकम् एकदंतस्तोत्रम् महागणपतिस्तोत्रम् श्री गणाधिपति पञ्चरत्न स्तोत्रम् श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् विनायकस्तोत्र श्री सिद्धिविनायक स्तोत्रम् संकष्टहरणं गणेशाष्टकम् गणपतिस्तवः । मयूरेश्वरस्तोत्रम् गणेशभुजंगम् श्री महागणेश पञ्चरत्नं श्रीगणेशस्तोत्र गणेश भजनावली श्री सिद्धि विनायक नामावलि