Get it on Google Play
Download on the App Store

सायि महिमा स्तोत्रं

सदासत्स्वरूपं चिदानन्दकन्दं
जगत्सम्भवस्धान संहार हेतुं
स्वभक्तेच्छया मानुषं दर्शयन्तं
नमामीश्वरं सद्गुरुं सायिनाथं

भवध्वान्त विध्वंस मार्ताण्डमीड्यं
मनोवागतीतं मुनिर् ध्यान गम्यं
जगद्व्यापकं निर्मलं निर्गुणं त्वां
नमामीश्वरं सद्गुरुं सायिनाथं

भवाम्भोदि मग्नार्धितानां जनानां
स्वपादाश्रितानां स्वभक्ति प्रियाणां
समुद्दारणार्धं कलौ सम्भवन्तं
नमामीश्वरं सद्गुरुं सायिनाथं

सदानिम्ब वृक्षस्यमुलाधि वासात्
सुधास्राविणं तिक्त मप्य प्रियन्तं
तरुं कल्प वृक्षाधिकं साधयन्तं
नमामीश्वरं सद्गुरुं सायिनाथं

सदाकल्प वृक्षस्य तस्याधिमूले
भवद्भावबुद्ध्या सपर्यादिसेवां
नृणां कुर्वतां भुक्ति-मुक्ति प्रदन्तं
नमामीश्वरं सद्गुरुं सायिनाथं

अनेका शृता तर्क्य लीला विलासै:
समा विष्कृतेशान भास्वत्र्पभावं
अहम्भावहीनं प्रसन्नात्मभावं
नमामीश्वरं सद्गुरुं सायिनाथं

सतां विश्रमाराम मेवाभिरामं
सदासज्जनै संस्तुतं सन्नमद्भि:
जनामोददं भक्त भद्र प्रदन्तं
नमामीश्वरं सद्गुरुं सायिनाथं

अजन्माद्यमेकं परम्ब्रह्म साक्षात्
स्वयं सम्भवं राममेवावतीर्णं
भवद्दर्शनात्सम्पुनीत: प्रभोहं
नमामीश्वरं सद्गुरुं सायिनाथं

श्रीसायिश कृपानिधे खिलनृणां सर्वार्धसिद्दिप्रद
युष्मत्पादरज: प्रभावमतुलं धातापिवक्ताक्षम:
सद्भक्त्याश्शरणं कृताञ्जलिपुट: सम्प्राप्तितोस्मिन् प्रभो
श्रीमत्सायिपरेश पाद कमलान् नान्यच्चरण्यंमम

सायिरूपधर राघवोत्तमं
भक्तकाम विबुध द्रुमं प्रभुं
माययोपहत चित्त शुद्धये
चिन्तयाम्यह महर्निशं मुदा

शरत्सुधांशं प्रतिमं प्रकाशं
कृपातपत्रं तवसायिनाथ
त्वदीयपादाब्ज समाश्रितानां
स्वच्छाययाताप मपाकरोतु

उपासनादैवत सायिनाथ
स्मवैर्म योपासनि नास्तुतस्त्वं
रमेन्मनोमे तवपादयुग्मे
भ्रुङ्गो यदाब्जे मकरन्दलुब्ध:

अनेकजन्मार्जित पापसङ्क्षयो
भवेद्भवत्पाद सरोज दर्शनात्
क्षमस्व सर्वानपराध पुञ्जकान्
प्रसीद सायिश सद्गुरो दयानिधे

श्रीसायिनाथ चरणामृत पूर्णचित्ता
तत्पाद सेवनरता स्सत तञ्च भक्त्या
संसारजन्य दुरितौघ विनिर्ग तास्ते
कैवल्य धाम परमं समवाप्नुवन्ति

स्तोत्रमे तत्पठेद्भक्त्या योन्नरस्तन्मनासदा
सद्गुरो: सायिनाथस्य कृपापात्रं भवेद्भवं