Get it on Google Play
Download on the App Store

श्रीदुर्गासप्तशती - अष्टमोऽध्याय:


अष्टमोऽध्याय:
ध्यानम्
ॐ अरुणां करुणातरङ्‌गिताक्षीं धृतपाशाङ्‌कुशबाणचापहस्ताम् ।
अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥
ॐ ऋषिरुवाच ॥१॥
चण्डे च निहते दैत्ये मुण्डे च विनिपातिते ।
बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वर: ॥२॥
तत: कोपपराधीनचेता: शुम्भ: प्रतापवान् ।
उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह ॥३॥
अद्य सर्वबलैर्दैत्या: षडशीतिरुदायुधा: ।
कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृता: ॥४॥
कोटिवीर्याणि पंचाशद्सुराणां कुलानि वै ।
शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया ॥५॥
कालका दौर्ह्रदा मौर्या: कालकेयास्तथासुरा: ।
युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम ॥६॥
इत्याज्ञाप्यासुरपति: शुम्भो भैरवशासन: ।
निर्जगाम महासैन्यसहस्रैर्बहुभिर्वृत: ॥७॥
आयान्तं चण्डिका दृष्ट्‌वा तत्सैन्यमतिभीषणम् ।
ज्यास्वनै: पूरयामास धरणीगगनान्तरम् ॥८॥
तत: सिंहो महानादमतीव कृतवान् नृप ।
घण्टास्वनेन तन्नादमम्बिका चोपबृंहयत् ॥९॥
धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्‌मुखा ।
निनादैर्भीषणै: काली जिग्ये विस्तारितानना ॥१०॥
तं निनादमुपश्रुत्य दैत्यसैन्यैश्‍चतुर्दिशम् ।
देवी सिंहस्तथा काली सरोषै: परिवारिता: ॥११॥
एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् ।
भवायामरसिंहानामतिवीर्यबलान्विता: ॥१२॥
ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्‍तय: ।
शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्‍चण्डिकां ययु: ॥१३॥
यस्य देवस्य यद्रूपं यथाभूषणवाहनम् ।
तद्वदेव हि तच्छक्तिरसुरान् योद्‌धुमाययौ ॥१४॥
हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलु: ।
आयाता ब्रह्मण: शक्तिर्ब्रह्माणी साभिधीयते ॥१५॥
माहेश्‍वरी वृषारूढा त्रिशुलवरधारिणी ।
महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा ॥१६॥
कौमारी शक्तिहस्ता च मयूरवरवाहना ।
योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ॥१७॥
तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता ।
शङ्‌खचक्रगदाशाड्‌र्गखड्‌गहस्ताभ्युपाययौ ॥१८॥
यज्ञवाराहमतुलं रूपं या बिभ्रतो हरे: ।
शक्ति: साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ॥१९॥
नारसिंही नृसिंहस्य बिभ्रती सदृशं वपु: ।
प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहति:॥२०॥
वज्रहस्ता तथैवैन्द्री गजराजोपरि स्थिता ।
प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ॥२१॥
तत: परिवृतस्ताभिरीशानो देवशक्तिभि: ।
हन्यन्तामसुरा: शीघ्रं मम प्रीत्याऽऽह चण्डिकाम् ॥२२॥
ततो देवीशरीरातु विनिष्क्रान्तातिभीषणा ।
चण्डिकाशक्तिरत्युग्रा शिवाशतनिनादिनी ॥२३॥
सा चाह धूम्रजटिलमीशानमपराजिता ।
दूत त्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयो: ॥२४॥
ब्रुहि शुम्भं निशुम्भं च दानवावतिगर्वितौ ।
ये चान्ये दानवास्तत्र युद्धाय समुपस्थिता: ॥२५॥
त्रैलोक्यमिन्द्रो लभतां देव: सन्तु हविर्भुज: ।
यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥२६॥
बलावलेपादथ चेद्‌भवन्तो युद्धकाङ्‌क्षिणा: ।
तदागच्छतु तृप्यन्तु मच्छिवा: पिशितेन व: ॥२७॥
यतो नियुक्तो दौत्येन तया देव्या शिव: स्वयम् ।
शिवदूतीति लोकेऽस्मिस्तत: सा ख्यातिमागता ॥२८॥
तेऽपि श्रुत्वा वचो देव्या: शर्वाख्यातं महासुरा: ।
अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ॥२९॥
तत: प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभि: ।
ववर्षुरुद्धतामर्षास्तां देवीममरारय: ॥३०॥
सा च तान् प्रहितान् बाणाञ्छूलशक्तिपरश्वधान् ।
चिच्छेद लीलयाऽऽध्मातधनुर्मुक्तैर्महेषुभि: ॥३१॥
तस्याग्रतस्तथा काली शूलपातविदारितान् ।
खट्‌वाङ्‌गपोथितांश्चारीन् कुर्वती व्यचरत्तदा ॥३२॥
कमण्डलुजलाक्षेपहतवीर्यान् हतौजस: ।
ब्रह्माणी चाकरोच्छत्रून् येन येन स्म धावति ॥३३॥
माहेश्‍वरी त्रिशूलेन तथा चक्रेण वैष्णवी ।
दैत्याज्जघान कौमारी तथा शक्त्यातिकोपना ॥३४॥
ऎन्द्रीकुलिशपातेन शतशो दैत्यदानवा: ।
पेतुर्विदारिता: पृथ्व्यां रुधिरौधप्रवर्षिण: ॥३५॥
तुण्डप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षस: ।
वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिता: ॥३६॥
नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् ।
नारसिंही चचाराजौ नादापूर्णदिगम्बरा ॥३७॥
चण्डाट्टहासैरसुरा: शिवदूत्यभिदूषिता: ।
पेतु: पृथिव्यां पतितांस्तांश्‍चखादाथ सा तदा ॥३८॥
इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान् ।
दृष्ट्‌वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिका: ॥३९॥
पलयनपरान् दृष्ट्‌वा दैत्यान् मातृगणार्दितान् ।
योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुर: ॥४०॥
रक्‍तबिन्दुर्यदा भूमौ पतत्यस्य शरीरत: ।
समुत्पतति मेदिन्यां तत्प्रमाणस्तदासुर: ॥४१॥
युयुधे स गदापाणिरिन्द्रशक्त्या महासुर: ।
ततश्‍चैन्द्री स्ववज्रेण रक्‍तबीजमताडयत् ॥४२॥
कुलिशेनाहतस्याशु बहु सुस्राव शेणितम् ।
समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमा: ॥४३॥
यावन्त: पतितास्तस्य शरीराद्रक्‍तबिन्दव: ।
तावन्त: पुरुषा जातास्तद्वीर्यबलविक्रमा: ॥४४॥
ते चापि युयुधुस्तत्र पुरुषा रक्तसम्भवा: ।
समं मातृभिरत्युग्रशस्त्रपातातिभीषणम् ॥४५॥
पुनश्‍च वज्रपातेन क्षतमस्य शिरो यदा ।
ववाह रक्तं पुरुषास्ततो जाता: सहस्रश: ॥४६॥
वैष्णवी समरे चैनं चक्रेणाभिजघान ह ।
गदया ताडयामास ऎन्द्री तमसुरेश्‍वरम् ॥४७॥
वैष्णवीचक्रभिन्नस्य रुधिरस्रावसम्भवै: ।
सहस्रशो जगद्‌व्याप्तं तत्प्रमाणैर्महासुरै: ॥४८॥
शक्त्या जघान कौमारी वाराही च तथासिना ।
माहेश्‍वरी त्रिशूलेन रक्‍तबीजं महासुरम् ॥४९॥
स चापि गदया दैत्य: सर्वा एवाहनत् पृथक् ।
मातृ: कोपसमाविष्टो रक्तबीजो महासुर: ॥५०॥
तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि ।
पपात यो वै रक्‍तौघस्तेनासञ्छतशोऽसुरा: ॥५१॥
तैश्‍चासुरासृक्सम्भूतैरसुरै: सकलं जगत् ।
व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥५२॥
तान् विषण्णान् सुरान् दृष्ट्‌वा चण्डिका प्राह सत्वरा ।
उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु ॥५३॥
मच्छस्त्रपातसम्भूतान् रक्तबिन्दून्महासुरान् ।
रक्‍तबिन्दो: प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ॥५४॥
भक्षयन्ती चर रणे तदुत्पन्नान्महासुरान् ।
एवमेष क्षयं दैत्य: क्षीणरक्तो गमिष्यति ॥५५॥
भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे ।
इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ॥५६॥
मुखेन काली जगृहे रक्‍तबीजस्य शोणितम् ।
ततोऽसावाजघानाथ गदया तत्र चण्डिकाम् ॥५७॥
न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि ।
तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ॥५८॥
यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति ।
मुखे समुद्गता येऽस्या रक्‍तपातान्महासुरा: ॥५९॥
तांश्‍चखादाथ चामुण्डा पपौ तस्य च शोणितम् ।
देवी शूलेन वज्रेण बाणैरसिभिऋष्टिभि: ॥६०॥
जघान रक्‍तबीजं तं चामुण्डापीतशोणितम् ।
स पपात महीपृष्ठे शस्‍त्रसङ्घसमाहत: ॥६१॥
नीरक्तश्र्च महीपाल रक्तबीजो महासुर: ।
ततस्ते हर्षमतुलमवापुस्रिदशा नृप ॥६२॥
तेषां मातृगणो जातो ननर्तासृङ्‌मदोद्धत: ॥ॐ॥६३॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे
देवीमाहात्म्ये
रक्तबीजवधो नामाष्टमोऽध्याय: ॥८॥
उवाच१, अर्धश्‍लोक: १,श्लोका: ६१,
एवम् ६३, एवमादित: ५०२ ॥