Get it on Google Play
Download on the App Store

श्रीदुर्गासप्तशती - द्वितीयोऽध्याय:


द्वितीयोऽध्याय:
मध्यमचरित्र
ध्यानम्
ॐ अक्षस्रक्‌परशुं गदेषुकुलिशं पद्‌मं धनुष्कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूल पाशसुदर्शने च दधतीं हस्तै: प्रसन्नाननां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥
'ॐ र्‍हिं' ऋषिरुवाच ॥१॥
देवासुरमभुद्युद्धं पूर्णमब्दशतं पुरा ।
महिषेऽसुराणामधिपे देवानां च पुरन्दरे ॥२॥
तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् ।
जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुर: ॥३॥
तत: पराजिता देवा: पद्‌मयोनिं प्रजापतिम् ।
पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ ॥४॥
यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् ।
त्रिदशा: कथयामासुर्देवाभिभवविस्तरम् ॥५॥
सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च ।
अन्येषां चाधिकारान् स स्वयमेवाधितिष्ठति ॥६॥
स्वर्गान्निराकृता: सर्वे तेन देवगणा भुवि ।
विचरन्ति यथा मर्त्या महिषेण दुरात्मना ॥७॥
एतद्व: कथितं सर्वममरारिविचेष्टितम् ।
शरणं व: प्रपन्ना: स्मो वधस्तस्य विचिन्त्यताम् ॥८॥
इत्थं निशम्य देवानां वचांसि मधुसूदन: ।
चकार कोपं शम्भुश्र्च भ्रुकुटीकुटिलाननौ ॥९॥
ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्तत: ।
निश्‍चक्राम महत्तेजो ब्रह्मण: शंकरस्य च ॥१०॥
अन्येषं चैव देवानां शक्रादीनां शरीरत: ।
निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत ॥११॥
अतीव तेजस: कूटं ज्वलन्तमिव पर्वतम् ।
ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् ॥१२॥
अतुलं तत्र तत्तेज: सर्वदेवशरीरजम्।
एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ॥१३॥
यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् ।
याम्येन चाभवन् केशा बाहवो विष्णुतेजसा ॥१४।
सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत् ।
वारुणेन च जङ्‍घोरू नितम्बस्तेजसा भुव: ॥१५॥
ब्रह्मणस्तेजसा पादौ तदङ्‌गुल्योऽर्कतेजसा ।
वसूनां च कराङ्‌गुल्य: कौबेरेण च नासिका ॥१६॥
तस्यास्तु दन्ता: सम्भूता: प्राजापत्येन तेजसा ।
नयनत्रितयं जज्ञे तथा पावकतेजसा ॥१७॥
भ्रुवौ च संध्ययोस्तेज: श्रवणावनिलस्य च ।
अन्येषां चैव देवानां सम्भवस्तेजसां शिवा ॥१८॥
तत: समस्तदेवानां तेजोराशिसमुद्‌भवाम् ।
तां विलोक्य मुदं प्रापुरमरा महिषार्दिता: ॥१९॥
शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् ।
चक्रं च दत्तवान् कृष्ण: समुत्पाद्य स्वचक्रत: ॥२०॥
शङ्‌खं च वरुण: शक्तिं ददौ तस्यै हुताशन: ।
मारुतो दत्तवांश्‍चापं बाणपूर्णे तथेषुधी ॥२१॥
वज्रमिन्द्र: समुत्पाद्य कुलिशादमराधिप: ।
ददौ तस्यै सहस्राक्षो घण्टामैरावताद् गजात् ॥२२॥
कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ ।
प्रजापतिश्‍चाक्षमालां ददौ ब्रह्मा कमण्डलुम् ॥२३॥
समस्तरोमकूपेषु निजरश्मीन् दिवाकर: ।
कालश्‍च दत्तवान् खड्‌गं तस्याश्‍चर्म च निर्मलम् ॥२४॥
क्षीरोदश्‍चामलं हारमजरे च तथाम्बरे ।
चूडामणिं तथा दिव्यं कुण्डले कटकानि च ॥२५॥
अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु ।
नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् ॥२६॥
अङ्‌गुलीयकरत्‍नानि समस्तास्वङगुलीषु च ।
विश्‍वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् ॥२७॥
अस्त्राण्यनेकरूपाणि तथाभेद्यं च दंशनम् ।
अम्लानपङकजां मालां शिरस्युरसि चापराम् ॥२८॥
अददज्जलधिस्तस्यै पङ्‌कजं चातिशोभनम् ।
हिमवा‍न् वाहनं सिंहं रत्‍नानि विविधानि च ॥२९॥
ददावशून्यं सुरया पानपात्रं धनाधिप: ।
शेषश्‍च सर्वनागेशो महामणिविभूषितम् ॥३०॥
नागहारं ददौ तस्यै धत्ते य: पृथिवीमिमाम् ॥
अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा ॥३१॥
सम्मानिता ननादोच्चै: साट्टहासं मुहुर्मुहु: ।
तस्या नादेन घोरेण कृत्स्नमापूरितं नभ: ॥३२॥
अमायतातिमहता प्रतिशब्दो महानभूत् ।
चुक्षुभु: सकला लोका: समुद्राश्र्च चकम्पिरे ॥३३॥
चचाल वसुधा चेलु: सकलाश्‍च महीधरा: ।
जयेति देवाश्‍च मुदा तामूचु: सिंहवाहिनीम् ॥३४॥
तुष्टुवुर्मुनयश्‍चैनां भक्तिनम्रात्ममूर्तय: ।
दृष्ट्‌वा समस्तं संक्षुब्धं त्रैलोक्यममरारय: ॥३५॥
संनद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधा: ।
आ: किमेतदिति क्रोधादाभाष्य महिषासुर: ॥३६॥
अभ्यधावत तं शब्दमशेषैरसुरैर्वृत: ।
स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा ॥३७॥
पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम् ।
क्षोभिताशेषपातालां धनुर्ज्यानि:स्वनेन ताम् ॥३८॥
दिशो भुजसहस्त्रेण समन्ताद् व्याप्य संस्थिताम् ।
तत: प्रववृते युद्धं तया देव्या सुरद्विषाम् ॥३९ ॥
शस्त्रास्त्रैर्बहुधा मुक्‍तैरादीपितदिगन्तरम् ।
मिहिषासुरसेनानीश्‍चिक्षुराख्यो महासुर: ॥४०॥
ययुधे चामरश्‍चान्यैश्‍चतुरङ्‌गबलान्वित: ।
रथानामयुतै: षड्‌भिरुदग्राख्यो महासुर: ॥४१॥
अयुध्यतायुतानां च सहस्त्रेण महाहनु: ।
पंचाशद्‌भिश्‍च नियुतैरसिलोमा महासुर: ॥४२॥
अयुतानां शतै; षड्‌भिर्बाष्कलो युयुधे रणे ।
गजवाजिसहस्रौघैरनेकै: परिवारित: ॥४३॥
वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत ।
बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतै: ॥४४॥
युयुधे संयुगे तत्र रथानां परिवारित: ।
अन्ये च तत्रायुतशो रथनाहगयैर्वृता: ॥४५॥
युयुधु: संयुगे देव्या सह तत्र महासुरा:
कोटिकोटिसहस्त्रैस्तु रथानां दन्तिनां तथा ॥४६॥
हयानां च वृतो युद्धे तत्राभून्महिषासुर: ।
तोमरैर्भिन्दिपालैश्‍च शक्तिभिर्मुसलैस्तथा ॥४७॥
युयुधु: संयुगे देव्या खड्‌गै: परशुपट्टिशै: ।
केचिच्च चिक्षिपु: शक्ती: केचित्पाशांस्तथापरे ॥४८॥
देवीं खड्‍गप्हारैस्तु ते तां हन्तुं प्रचक्रमु: ।
सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका ॥४९॥
लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी ।
अनायस्तानना देवी स्तूयमाना सुरर्षिभि: ॥५०॥
मुमोचासुरदेहेषु शस्त्राण्यस्त्राणी चेश्‍वरी ।
सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेशरी ॥५१॥
चचारासुरसैन्येषु वनेष्विव हुताशन: ।
नि:श्‍वासान् मुमुचे यांश्र्च युध्यमाना रणेऽम्बिका ॥५२॥
त एव सद्य: सम्भूता गणा: शतसहस्रश: ।
युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशै: ॥५३॥
नाशयन्तोऽसुरगणान् देवीशक्‍त्युपबृंहिता: ।
अवादयन्त पटहान् गणा: शङ्‌खांस्तथापरे ॥५४॥
मृदङ्‌गांश्‍च तथैवान्ये तस्मिन् युद्धमहोत्सवे ।
ततो देवी त्रिशूलेन गदया शक्‍तिवृष्टिभि: ॥५५॥
खड्‌गादिभिश्‍च शतशो निजघान महासुरान् ।
पातयामास चैवान्यान् घण्टास्वनविमोहितान् ॥५६॥
असुरान् भुवि पाशेन बद्‌ध्वा चान्यानकर्षयत् ।
केचिद् द्विधा कृतास्तीक्ष्णै: खड्‌गपातैस्तथापरे ॥५७॥
विपोथिता निपातेन गदया भुवि शेरते ।
वेमुश्‍च केचिद्रुधिरं मुसलेन भृशं हता: ॥५८॥
केचिन्निपतिता भूमौ भिन्ना: शूलेन वक्षसि ।
निरन्तरा: शरौघेण कृता: केचिद्रणाजिरे ॥५९॥
श्येनानुकारिण: प्राणान् मुमुचिस्त्रिदशार्दना: ।
केषांचिद् बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे ॥६०॥
शिरांसि पेतुरन्येषामन्ये मध्ये विदारिता: ।
विच्छिन्नजङ्‌घांस्त्वपरे पेतुरुर्व्यां महासुरा: ॥६१॥
एकबाह्‌वक्षिचरणा: केचिद्देव्या द्विधा कृता: ।
छिन्नेऽपि चान्ये शिरसि पतिता: पुनरुत्थिता: ॥६२॥
कबन्धा युयुधुर्देव्या गृहीतपरमायुधा: ।
ननृतुश्‍चापरे तत्र युद्धे तूर्यलयाश्रिता: ॥६३॥
कबन्धाश्छिन्नशिरस: खड्‌गशक्त्यृष्टिपाणय: ।
तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुरा: ॥६४॥
पातितै रथनागाश्‍वैरसुरैश्‍च वसुन्धरा ।
अगम्या साभवत्तत्र यत्राभूत्स महारण: ॥६५॥
शोणितौघा महानद्य: सद्यस्तत्र प्रसुस्रुवु: ।
मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ॥६६॥
क्षणेन तन्महासैन्यमसुराणां तथाम्बिका ।
निन्ये क्षयं यथा वह्‌निस्तृणदारुमहाचयम् ॥६७॥
स च सिंहो महानादमुत्सृजन्धुतकेशर: ।
शरीरेभ्योऽमरारीणामसूनिव विचिन्वति ॥६८॥
देव्या गणैश्‍च तैस्तत्र कृतं युद्धं महासुरै: ।
यथैषां तुतुषुर्देवा: पुष्पवृष्टिमुचो दिवि ॥ॐ॥६९॥
इति श्रीमार्कण्डेयपुराणे सार्वर्णिके मन्वन्तरे देवीमाहात्म्ये
महिषासुरसैन्यवधो नाम द्वितीयोऽध्याय: ॥२॥
उवाच १, श्‍लोका: ६८, एवम् ६९, एवमादित: १७३ ॥
श्री चंडिका विजयते