Get it on Google Play
Download on the App Store

श्रीभार्गवकवचम्‌

गभीरोमाहात्म्यात्प्रशमशुचिरत्यन्तसुजनः प्रसन्नः पुण्यानां प्रचय इव सर्वस्य सुखदः।

प्रभुत्वस्योत्कर्षात्परिणतिविशुद्धेश्च तपसा-मसौ द्दष्टः प्रबलयति पापं च नुदति॥

॥ श्रीभार्गवकवचम्‌ ॥

॥ श्रीगणेशाय नमः ॥

श्रीनारायण उवाच ॥

कैलासशिखरे रम्ये शंकरं लोकशंकरम्‌॥ कैवल्यचरणं गौरी पप्रच्छ हितमद्भुतम्‌ ॥१॥

पार्वत्युवाच ॥

देवदेव महादेव वृषभघ्वज॥ त्वत्तः श्रुतान्यशेषाणि जामदग्न्यस्य साम्प्रतम्‌ ॥२॥

श्रीभार्गवकवचम्‌ ॥२॥

हरेरंशावतीर्णस्य मन्त्रयन्त्रादिकान्यलम्‌ ॥ न श्रुतं कवचं देव न चोक्तं भवता मम ॥३॥

वक्तुमर्हसि देवेश भक्तायै गुह्यमप्युत ॥ इति पृष्टः स गिरिशो मन्त्रयन्त्राङतत्त्ववित्‌ ॥४॥

उवाच प्रहसन्देवीं हिताय जगतामिदम्‌ ॥ रहस्यमपि हि ब्रूयुर्लोकैकहितदृष्टयः ॥५॥

शिव उवाच॥ श्रृणु प्रिये प्रियमिदं मम गुह्यतरं परम्‌ ॥ घर्मार्थकाममोक्षाणामनायासं सुसिद्भिदम्‌ ॥६॥

श्रीभार्गवकवचम्‌ ॥३॥

एकमौयिकं मन्ये विष्णुवक्षःस्थलालयाम्‌ ॥ श्रियमाक्रष्टुकामानामिदं कवचमुत्तमम्‌ ॥७॥

एकातपत्रसहितां य इच्छेत्सागराम्बराम्‌ ॥ स जामदग्न्यकवचं नित्यमावर्तयेन्नरः ॥८॥

उद्दण्डशस्त्रदोर्दण्डप्रचण्डरिपुमण्डलम्‌ ॥ कथं जयेयुर्वीरेन्द्राः कवचानावृताङ्रकाः ? ॥९॥

परप्रयुक्तकृत्यादिदोषा भूतादयो॓ऽपि वा ॥ प्रयान्ति भीता रामस्य वर्मणा वीक्ष्य रक्षितम्‌ ॥१०॥

श्रीभार्गवकवचम्‌ ॥४॥

किमन्यैः कवचैर्देवि किमन्यैर्मनुभिश्च वा ॥ जामदग्न्यः परं यस्य दैवतं भृत्यवत्सलः ॥११॥

कवचस्यास्य गिरिजे ऋष्यादिन्यासकल्पनम्‌ ॥ मूलमन्त्रोक्तविधिना कारयेत्साधकोत्तमः ॥१२॥

अङ्ररा ऋषिः। बृहती छन्दः। श्रीमाञ्जामदग्न्यो देवता ।

उद्दोर्दण्डचलत्कुठारशिखरस्फारस्फुलिङ्राङ्‌कुर-व्रातामोघमहास्त्रनाशितजगद्विद्वेषिवंशाटवीम्‌॥

वन्दे भार्ग्वमुग्रकार्मुकघरं प्रसन्नाननं वीरश्रीपरिचुम्ब्यमानमहितस्वब्रह्यतेजोनिधिम्‌ ॥१३॥

श्रीभार्गवकवचम्‌ ॥५॥

ॐ जामदग्न्यः शिरः पातु पातु मूर्धानमूर्ध्वदृक्‌ ॥ ललाटं ललितः पातु भ्रुवौ भृत्यार्तिनाशनः ॥१४॥

श्रवसी सुश्रवा मेऽव्यात्कर्णौ कर्णान्तलोचनः ॥ नेत्रे गोत्रर्तिहा मेऽव्याल्लोचने भवमोचनः ॥१५॥

गण्डे मे खण्डपरशुः कपोलौ पातु शीलवानू ॥ नासे सुनासः पायान्मे नासिके दासवत्स्लः ॥१६॥

रसनां रसरूपोऽव्याद्रसज्ञां रेणुकासुतः ॥ अधरौ पातु मे नित्यमधरीकृतशात्रवः ॥१७॥

श्रीभार्गवकवचम्‌ ॥६॥

वक्त्रं चित्रचरित्रोऽव्याद्दन्तान्दन्तीन्द्रविक्रमः ॥ चुबुकं रिपुजित्पातु ग्रीवां श्रीवत्सलाञ्छनः ॥१८॥

स्कन्धौ मे स्कन्दविजयी कक्षे मे क्षत्रियान्तकः ॥ भुजौ मे सततं पातु सहस्त्रभुजशासनः ॥१९॥

करौ हितकरः पातु पाणी क्षोणीभरापहः ॥ अङ्रलीर्मङ्रलगुणो नखानि मखकृन्मम ॥२०॥

श्रीभार्गवकवचम्‌ ॥७॥

उदरस्थजगत्पायादुदरं मम सर्वदा ॥ भयापहोऽव्यान्नाभिं मे मध्यं निध्यातविष्टपः ॥२२॥

लिङ्रं शंकरशिष्योऽव्यादुपस्थं निस्तुलप्रमः ॥ पाय्वपानं च मे पायात्सायकासनवान्सदा ॥२३॥

त्रिःसप्तकृत्वः कुलहा त्रिकं मेऽवतु सर्वदा ॥ परमेष्ठयवतात्पृष्ठं पिठरं दृढविक्रमः ॥२४॥

ऊरू मेरुसमः पातु जानू मे जगतां पतिः ॥ जङ्रे संघातहन्ताव्यात्प्रपदे विपदान्तकः ॥२५॥

श्रीभार्गवकवचम्‌ ॥८॥

पादौ मे पादचार्यव्याच्चरणौ करुणानिधिः ॥ पादाङ्रलीः पापहा मे पायात्पादतले परः ॥२६॥

परश्चधधरः पायाद्रासः पादनखानि मे ॥ पूर्वाभिभाषी मां पायात्पूर्वस्यां दिशि संततम्‌ ॥२७॥

दक्षिणस्यामपि दिशि दक्षजज्ञान्तकप्रियः ॥ पश्चिमस्यां सदा पायात्पाश्चात्याम्बुधिमर्दनः ॥२८॥

वित्तेशरक्षिताशायां पायान्मां सत्तमार्मितः ॥ सर्वतः सर्वजित्पायान्ममाङ्रानि भयात्प्रभुः ॥२९॥

श्रीभार्गवकवचम्‌ ॥९॥

मनो महेन्द्रनिलयश्चित्तं मे दृप्तनाशनः ॥ बुद्भिं सिद्भार्चितः पायादहंतामनहंकृतिः ॥३०॥

कर्माणि कार्तवीर्यारिर्हेलां हैहयवंशहा ॥ हरत्वमोघदृङनोहं क्रोधं च क्रोधदर्पहा ॥३१॥

श्रियं करोतु मे श्रीशः पुष्टिं मे पुष्टिवर्धनः ॥ संतानं सततं दद्याद्भगुसंतानभूरुहः ॥३२॥

आयूंषि मे वितनुतादार्यः परमपूरुषः ॥ आशां मे पूरयत्वाशु कश्यपार्पितविष्टपः॥

श्रीमान्परशुरामो मां पातु सर्वात्मना सदा ॥३३॥

श्रीभार्गवकवचम्‌ ॥१०॥

ॐ इत्येतत्कवचं दिव्यमभेद्यं मन्त्रयन्त्रिभिः ॥ कथितं देवि ते गुह्यं प्रियेति परमाद्बुतम्‌ ॥३४॥

न नास्तिकाय नादात्रे न चाश्रद्भालवे प्रिये ॥ देयान्नाविनीतायैतन्नाभक्ताय कदाचन ॥३५॥

नाजापकाय नाज्ञात्रे नासत्यवचसे क्कचित्‌ ॥ नामालामन्त्रिणे देवि प्रदेयं नाप्यमन्त्रिणे ॥३६॥

देयं श्रद्भालवे भक्त्या प्रणताय नतात्मने ॥ गुणान्विताय शुद्भाय मन्त्रगोप्ते‌ च मन्त्रिणे ॥३७॥

श्रीभार्गवकवचम्‌ ॥११॥

अवश्यमेतज्जप्तव्यं त्रिसन्ध्यं नियमान्वितैः ॥ मन्त्रावसाने मन्त्रज्ञै रचितं मन्त्रसिद्भये ॥३८॥

वर्मैतच्च जपेन्मन्त्री जपेद्वा सततं मनुः ॥ आसोचितादिव तरोर्फलं नाप्रोति सद्रसम्‌ ? ॥३९॥

जयकामो भूर्जपत्रे रक्तबिन्दुभिरूज्ज्वलैः ॥ लिखित्वावर्तयेद्रात्रौ कवचं शतसंख्यया ॥४०॥

संपूज्य धूपदीपाद्यैर्ध्यात्वा च ह्रदि भार्गवम्‌ ॥ हस्ते बघ्वा रणं गत्वा विजयाश्रियमाप्रुयात्‌ ॥४१॥

श्रीभार्गवकवचम्‌ ॥१२॥

एवं संप्रस्थितस्यास्य विद्यावादे रणेऽपि वा ॥ वाचस्पतिर्वा शक्रो वा वश्यः स्यात्किमुतापरे ॥४२॥

अथवा तिलकं कृत्वा रक्तक्षोदेन भामिनि ॥ कवचेनाभिजप्तेन गच्छञ्जयमवाप्रुयात्‌ ॥४३॥

श्रीकामस्तु महेन्द्राद्रेर्द्रणिं गत्वा मनोहराम्‌ ॥ तत्र मण्डलमास्थाय चण्डभानुं विलोकयन्‌ ॥४४॥

जपेदिदं महद्वर्म प्रत्यहं शतसंख्यया ॥ मण्डलान्ते श्रियं श्रेष्ठां लभते भार्गवाज्ञया ॥४५॥

श्रीभार्गवकवचम्‌ ॥१३॥

सिद्भयो विविधास्तस्य दिव्यजोतिर्लतालयः ॥ सिध्यन्ति सिद्भवन्द्यस्प कृपया विस्मयावहाः ॥४६॥

भूतप्रेतपिशाचाश्च रोगाश्च विविधाशुभाः ॥ दुष्टा नृपास्तस्कराश्च व्याघ्रसिंहगजादयः ॥४७॥

श्रीमद्भृगुकुलोत्तंसदंशदंशितमद्रिजे ॥ दृष्ट्‌वैव हि पलायन्ते मृत्युं दृष्ट्‌वैव हि प्रजाः ॥४८॥

जामदग्न्यस्य यो वाञ्छेत्सान्निध्यं योगिदुर्लभम्‌ ॥ दारिद्यदुःखशमनं संसारभयनाशनम्‌ ॥४९॥

श्रीभार्गवकवचम्‌ ॥१४॥

स महेन्द्रस्य शिखरे स्नात्वोपस्थाय भास्करम्‌ ॥ तन्मध्यवर्तिनं शान्तं जटामण्डलमण्डितम्‌ ॥५०॥

परश्चधनुर्दण्डराजितांसद्वयान्वितम्‌ ॥ अक्षसूत्रं सुबिभ्राणं दक्षिणेऽङ्रलिपल्लवे ॥५१॥

वामजानुतलन्यस्तवामपाणिकुशेशयम्‌ ॥ उन्मज्जज्जलजग्रीवमामीलितविलोचनम्‌ ॥५२॥

सुप्रसन्नमुखाम्भोजं सुस्मितं पल्लवाधरम्‌ ॥ सुन्दरं सुन्दरापाङ्रं भोगिभोगभुजद्वयम्‌ ॥५३॥

श्रीभार्गवकवचम्‌ ॥१५॥

भक्तानुग्राहकं देवं जामदग्न्यं जगत्पतिम्‌ ॥ ध्यायन्तमात्मनात्मानं ध्यायेत्प्रण्तवत्सलम्‌ ॥५४॥

अथ द्वादशभिः पुण्यैर्नामभिः पापहारिमिः ॥ जपतामिष्टदैर्भृत्यपारिजातं समर्चयेत्‌ ॥५५॥

जामदग्न्यो जगन्नेता ब्रह्यण्यो ब्रह्यण्यो ब्रह्यवत्सलः ॥ कार्तवीर्यकुलोच्छेत्ता क्षत्रवंशप्रतापनः ॥५६॥

विश्र्वजिद्दीक्षितो रामः कश्यपाशासुरदुमः ॥ परश्वधधरः शान्तो महेन्द्रकृतकेतनः ॥५७॥

श्रीभार्गवकवचम्‌ ॥१६॥

एतैर्द्वादशभिर्दिव्यैर्गोप्यैरम्यर्च्य नामभिः ॥ उपतिष्ठेत्पुनर्गुह्यैर्मुख्यैर्नामभिरीश्वरम्‌ ॥५८॥

क्षिप्रप्रसादजननैश्चतुर्वर्गफलोदयैः ॥ हन्त ते संप्रवक्ष्यामि तान्यपि प्रणतासि यत्‌ ॥५९॥

इमानि गौरि नामानि सुगोप्यानि सतामपि ॥ ॐ हंसस्त्रयीमयो धाता योगीन्द्रह्लदयालयः ॥६०॥

त्रिधामा त्रिगुणातीतास्त्रैमूर्तिस्त्रिजगन्मयः ॥ नारायणः परं ब्रह्य परं तत्त्वं परात्परः॥६१॥

श्रीभार्गवकवचम्‌ ॥१७॥

भार्गवो धर्मचरणो भर्गरूपः सतां गतिः ॥ इति षोडशमिः स्तुत्वा नामभिऋषिपुंगवम्‌ ॥६२॥

सर्वाशिषां पतिं देवं सकलाभीष्टदायकैः ॥आत्मानं विन्यसेदङ्रेष्वनेन कवचेन सः ॥६३॥

मृगीमुद्रिकया धीमान्वज्रसारेण सारवित्‌ ॥ दशवारं प्रतिदिनं मासमेकं समाचरेत्‌ ॥६४॥

स्वप्रे पश्यति देवेशं भार्गवं भृगुनन्दनम्‌ ॥ चिन्तितार्थप्रदं सौभ्यं चिन्तामणिमिवापरम्‌ ॥६५॥

श्रीभार्गवकवचम्‌ ॥१८॥

मासत्रय़ं तु विन्यस्ते साक्षात्पश्यति जापकः ॥मनसः संप्रसादेन लब्ध्वा वरमनुत्तमम्‌ ॥६६॥

अणिमादिगुणैर्युक्तो ब्रह्यलोकमवाप्रुयात्‌ ॥ अथवा योगसिद्भिं यो धातुसिद्भिं च वाञ्छति ॥६७॥

कुरुक्षेत्रे महेन्द्रे वा जपेदयुतमात्मवान्‌ ॥ सर्वाश्चौषधयस्तस्य खेचरत्वादिसिद्भिदाः ॥६८॥

रससिद्भिप्रदाश्चापि सिध्यन्त्यस्य न संशयः ॥ महेन्द्राद्रिरिव क्षेत्रं सिद्भिदं नास्ति भूतले ॥६९॥

श्रीभार्गवकवचम्‌ ॥१९॥

जामदग्न्य इवान्योऽस्ति न देवो भृत्यवत्स्लः ॥ प्रस्फुरदुणसौवर्णराशीनां जन्मभूः परः ॥७०॥

तथेदमिव वर्मान्यद्भर्मादिफलदं न हि ॥ कवचेऽस्मिन्सकृज्जप्ते नन्त्रावृत्तिसहस्त्रजम्‌ ॥७१॥

फलमाप्रोत्यविकलं तस्मान्नित्यं जपेन्नरः ॥ अमन्त्री वापि मन्त्री वा भार्गवे भक्तिमान्नरः ॥७२॥

जपेन्नित्यमिदं वर्म मन्त्रसिद्भिमवाप्रुयात्‌ ॥ सारस्वतमिदं देवि कवचं वाक्प्रदं नृणाम्‌ ॥७३॥

श्रीभार्गवकवचम्‌ ॥२०॥

मूकोऽपि वाग्मी भवति जपन्नेतद्भरुर्यथा ॥ नित्यं परश्चधभृतः कवचस्यास्य धारणात्‌ ॥७४॥

सभासु वद्तां श्रेष्ठो राज्ञां भवति च प्रियः ॥ वैदिकं तान्त्रिकं चैव मान्त्रिकं ज्ञानमुत्तमम्‌ ॥७५॥

कवचस्यास्य जापी तु ब्रह्यज्ञानं च विन्दति ॥ इत्येतदुक्तं कवचं मया हैहयविद्विषः ॥७६॥

गोपनीयमिदं देवि ममात्मासि मणिर्यथा ॥ धन्यं यशस्यमायुष्यं श्रीकरं पुष्टिवर्धनम्‌॥

जपतां कवचं नित्यं सर्वसौभाग्यपूरितम्‌ ॥७७॥

श्रीभार्गवकवचम्‌ ॥२१॥

इति श्रीविष्णुयामले उपरिभागे जामदग्न्यदिव्याञ्जनसिद्धिकल्पे त्रयस्त्रिंत्पटलः ॥ श्रीभार्गवार्पणमस्तु ॥

॥ श्रीभार्गवकवचं संपूर्णम्‌ ॥

देवी कवचे

संकलित
Chapters
श्रीदत्तात्रेयवज्रकवचम्‌ देवी कवच - ॐ अस्य श्रीचण्डीकवचस्य ब्... देवी कवच - अथार्गलास्तोत्रम् देवी कवच - कीलकम् देवी कवच - रात्रिसूक्तम् देवी कवच - श्रीसप्तश्लोकी देवी कवच - तन्त्रोक्तं देवीसूक्तम् देवी कवच - सिद्धकुज्जिकास्तोत्रम् देवी कवच - दुर्गाद्वात्रिंशन्नाममाला देवी कवच - देव्यपराधक्षमापनस्तोत्रम् देवी कवच - कर्मसमर्पणम् देवी कवच - श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् देवी कवच - अन्नपूर्णास्तोत्रम् देवी कवच - ऋग्वेदोक्तं देवीसूक्तम् देवी कवच - प्राधानिकं रहस्यम् देवी कवच - वैकृतिकं रहस्यम् देवी कवच - मूर्तिरहस्यम् देवी कवच - क्षमा-प्रार्थना श्रीभार्गवकवचम्‌