Get it on Google Play
Download on the App Store

सुर्याष्टकम् (२)

श्रीगणेशाय नम: ॥

प्रभाते यस्मिन्नभ्युदितसमये कर्मसु नृणां प्रवर्तेव्दै चेतो गतिरपि चशीतापहरणम्।

गतो मैत्र्यं पृथ्वीसुरकुलपतेर्यश्‍च तमहं नमामि श्रीसुर्यंतिमिरहरणंशात्‍नशरणम् ॥१॥

त्रिनोत्रोऽप्यत्र्जल्या सुरमुकुटसंघृष्टचरणे बलिं नीत्वा नित्यं स्तुतिमुदितकालास्तसमये ।

निधानं यस्यायं कुरुत इति धाम्नामधिपतिर्नमामि ॥२॥

मृगाड;के मुर्तित्वं ह्यमरगण भर्ताकृत इति नणां वर्मात्मात्मोक्षिणितविदुषां ।

यश्‍च यजताम् क्रतुर्लोकानां यो लयभरभवेषु प्रभुरयं नमामि ॥३॥

दिश: खं कालो भुरुदधिरचलं चाक्षुषमिदं विभागो येनायं निखिलमहसा दीपयति तान् ।

स्वयं शुद्धं संविन्निरतिशयमानन्दमजदं नामामि० ॥४॥

वृषात्पत्र्चस्वेत्यौढ्यति दिनमानन्दगमनस्तथा वृद्धिं रात्रैं: प्रगटयति कीटाज्जवगति: ।

तुले मेषे यातो रचयति समानं दिननिशं नमामि० ॥५॥

वहन्ते यं ह्याश्‍वा अरुणविनियुक्ता: प्रमुदितास्त्रयीरुपं साक्षाद्दधति च रथं मुक्तिसदनम् ।

न जीवानां यं वै विषयति मनो वागवसरो नमामि०॥६॥

तथा ब्रह्मा नित्यं मुनिजनयुता यस्य पुरतश्‍चलन्ते नृत्यन्तोऽयुतमुत रसेनानुगुणितम् ।

निबध्नन्ती नागा रथमपि च नागायुतबला नमामि० ॥७॥

प्रभाते ब्रह्माणं शिवतनुभृतं मध्यदिवसे तथा सायं विष्णुं जगति हितकारी सुखकरम् ।

सदा तजोराशिं त्रिविधमथ रचितं शुभ चुंराग्रामे तिमिरहरसुर्याष्टकमिदम् ॥९॥

त्रिसंध्यायां नित्यं पठति मनुजोऽनन्यगतिमांश्‍चतुर्वर्गप्राप्तौ प्रभवति सदा तस्य विजयम्

नन्देन्द्वड;कक्षितावब्दे (१९१९) मार्गमासे शुभे दले ॥ सुर्याष्टकमिदं प्रोक्तं दशम्यां रविवासरे ॥१०॥

इति श्रीपण्डितरघुनाथशर्मणा विरचिंत श्रीसुर्याष्टकं संपूर्णम्