Get it on Google Play
Download on the App Store

शिव स्तोत्रे

॥ नमकम् ॥ ध्यानम्

आपातालनभःस्थलान्तभुवनब्रह्माण्डमाविस्फुर- ज्ज्योतिः स्फाटिकलिङ्गमौलिविलसत् पूर्णेन्दुवान्तामृतैः ।

अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकाञ्जपन् ध्यायेदीप्सित सिद्धयेऽद्रुतपदं विप्रोऽभिषिञ्जेच्छिवम् ॥

ब्रह्माण्डव्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैः कण्ठे कालाः कपर्दाकलित शशिकलाश्चण्डकोदण्डहस्ताः ।

त्र्यक्षा रुद्राक्षमालाः प्रणतभयहराः शांभवा मूर्तिभेदाः रुद्राः श्रीरुद्रसूक्तप्रकटितविभवा नः प्रयच्छन्तु सौख्यम् ॥

॥ ओं नमो भगवते रुद्राय ॥

नमस्ते रुद्रमन्यव उतोत इषवे नमः । नमस्ते अस्तु धन्वने बाहुभ्या- मुत ते नमः ॥१- १॥

यात इषुः शिवतमा शिवं बभूव ते धनुः । शिवा शरव्या या तव तया नो रुद्र मृडय ॥१- २॥

या ते रुद्र शिवा तनू- रघोराऽपापकाशिनी । तया नस्तनुवा शन्तमया गिरिशंताभिचाकशीहि ॥१- ३॥

यामिषुं गिरिशंत हस्ते बिभर्ष्यस्तवे । शिवां गिरित्र तां कुरु मा हिसीः पुरुषं जगत् ॥१- ४॥

शिवेन वचसा त्वा गिरिशाच्छा वदामसि । यथा नः सर्वमिज्जगदयक्ष्मसुमना असत् ॥१- ५॥

अध्यवोचदधि वक्ता प्रथमो दैव्यो भिषक् । अहीश्च सर्वाञ्जंभयन्त्सर्वाश्च यातुधान्यः ॥१- ६॥

असौ यस्ताम्रो अरुण उत बभ्रुः सुमंगलः । ये चेमारुद्रा अभितो दिक्षु । श्रिताः सहस्रशोऽवैषाहेड ईमहे ॥१- ७॥

असौ योऽवसर्पति नीलग्रीवो विलोहितः । उतैनं गोपा अदृशन्नदृशन्नुदहार्यः । उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ॥१- ८॥

नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे । अथो ये अस्य सत्वानोऽहं तेभ्योऽकरन्नमः ॥१- ९॥

प्रमुंच धन्वनस्त्व- मुभयो- रार्त्नियो- र्ज्याम् । याश्च ते हस्त इषवः परा ता भगवो वप ॥१- १०॥

अवतत्य धनुस्त्व सहस्राक्ष शतेषुधे । निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥१- ११॥

विज्यं धनुः कपर्दिनो विशल्यो बाणवा उत । अनेशन्नस्येषव आभुरस्य निषंगथिः ॥१- १२॥

या ते हेति- र्मीढुष्टम हस्ते बभूव ते धनुः । तयाऽस्मान्विश्वतस्त्व- मयक्ष्मया परिब्भुज ॥१- १३॥

नमस्ते अस्त्वायुधायानातताय धृष्णवे । उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥१- १४॥

परि ते धन्वनो हेति- रस्मान्व्रुणक्तु विश्वतः । अथो य इषुधिस्तवारे अस्मन्निधेहि तम् ॥१- १५॥

नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यंबकाय त्रिपुरान्तकाय त्रिकाग्नि- कालाय

कालाग्निरुद्राय नीलकण्ठाय म्रुत्युंजयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः ॥२- ०॥

नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्पिञ्चराय त्विषीमते पथीनां पतये नमो नमो बभ्लुशाय विव्याधिनेऽन्नानां पतये नमो नमो

हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायातताविने क्षेत्राणां पतये नमो नमः सूतायाहन्त्याय वनानां पतये नमो नमः ॥२- १॥

रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवंतये वारिवस्कृतायौषधीनां पतये नमो नम उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमो नमः कृत्स्नवीताय धावते सत्वनां पतये नमः ॥२- २॥

नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे स्तेनानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निचेरवे

परिचरायारण्यानां पतये नमो नमः सृकाविभ्यो जिघासद्भ्यो मुष्णतां पतये नमो नमो ऽसिमद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नमः ॥३- १॥

इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमो ऽस्यद्भ्यो विद्ध्यद्भ्यश्च वो नमो नम आसीनेभ्यः शयानेभ्यश्च वो नमो

नमःस्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नम- स्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः ॥३- २॥

नम आव्यधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम उगणाभ्यस्तृहतीभ्यश्च वो नमो नमो गृत्सेभ्यो ग्रुत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो

विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथिभ्योऽरथेभ्यश्च वो नमो नमो रथेभ्यः ॥४- १॥

रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेननिभ्यश्च वो नमो नमः क्षत्तृभ्यः

संग्रहीतृभ्यश्च वो नमो नम- स्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो म्रुगयुभ्यः श्वनिभ्यश्च वो

नमो नमः श्वभ्यः श्वपतिभ्यश्च वो नमः ॥४- २॥

नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते

च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्ध्वने च ॥५- १॥

नमो अग्रियाय च प्रथमाय च नम आशवे चाजिराय च नमः शीघ्रियाय च शीभ्याय च नम् ऊर्म्याय चावस्वन्याय च नमः स्त्रोतस्याय च द्वीप्याय च ॥५- २॥

नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्नियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय च खल्याय च नमः

श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च ॥६- १॥

नम आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च ॥६- २॥

नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः स्रुत्याय च पथ्याय च नमः

काट्याय च नीप्याय च नमः सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च ॥७- १॥

नमः कूप्याय चावट्याय च नमो वर्ष्याय चावर्ष्याय च नमो मेघ्याय च विद्युत्याय च नम ईघ्रियाय चातप्याय च नमो वात्याय च रेष्मियाय च नमो वास्तव्याय च वास्तुपाय च ॥७- २॥

नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नम उग्राय च भीमाय च नमो अग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः

शंभवे च मयोभवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥८- १॥

नमस्तीर्थ्याय च कूल्याय च नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नम आतार्याय चालाद्याय च नमः शष्प्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च ॥८- २॥

नम इरिण्याय च प्रपथ्याय च नमः किशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेष्प्याय च

नमः पासव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च ॥९- १॥

नम ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमोऽपगुरमाणाय चाभिघ्नते च नम आख्खिदते च प्रख्खिदते च नमो वः किरिकेभ्यो देवाना हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नमः

आनिर्हतेभ्यो नम आमीवत्केभ्यः ॥९- २॥

द्रापे अन्धसस्पते दरिद्रन्नीललोहित । एषां पुरुषाणामेषां पशूनां मा भेर्मारो मो एषां किंचनाममत् ॥१०- १॥

या ते रुद्र शिवा तनूः शिवा विश्वाह भेषजी । शिवा रुद्रस्य भेषजी तया नो मृड जीवसे ॥१०- २॥

इमारुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् । यथा नः शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे आस्मिन्ननातुरम् ॥१०- ३॥

मृडा नो रुद्रोतनो मयस्कृधि क्षयद्वीराय नमसा विधेम ते । यच्छं च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ ॥१०- ४॥

मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्त- मुत मा न उक्षितम् । मा नो वधीः पितरं मोत मातरं प्रिया मा नस्तनुवो रुद्र रीरिषः ॥१०- ५॥

मानस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान्मा नो रुद्र भामितोऽवधी- र्हविष्मन्तो नमसा विधेम ते ॥१०- ६॥

आरात्ते गोघ्न उत्त पूरुषघ्ने क्षयद्वीराय सुम्नमस्मे ते अस्तु । रक्षा च नो अधि च देव ब्रूह्यथा च नः शर्म यच्छ द्विबर्हाः ॥१०- ७॥

स्तुहि श्रुतं गर्तसदं युवानं मृगन्न भीम- मुपहत्नुमुग्रम् । म्रुडा जरित्रे रुद्र स्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः ॥१०- ८॥

परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः । अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय म्रुडय ॥१०- ९॥

मीढुष्टम शिवतम शिवो नः सुमना भव । परमे व्रुक्ष आयुधं निधाय कृत्तिं वसान आचर पिनाकं विभ्रदागहि ॥१०- १०॥

विकिरिद विलोहित नमस्ते अस्तु भगवः । यास्ते सहस्रहेतयोऽन्यमस्मन्निवपन्तु ताः ॥१०- ११॥

सहस्राणि सहस्रधा बाहुवोस्तव हेतयः । तासामीशानो भगवः पराचीना मुखा कृधि ॥१०- १२॥

सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम् । तेषासहस्रयोजनेऽवधन्वानि तन्मसि ॥११- १॥

अस्मिन् महत्यर्णवेऽन्तरिक्षे भवा अधि ॥११- २॥

नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः ॥११- ३॥

नीलग्रीवाः शितिकण्ठा दिवरुद्रा उपश्रिताः ॥११- ४॥

ये वृक्षेषु सस्पिंजरा नीलग्रीवा विलोहिताः ॥११- ५॥

ये भूतानामधिपतयो विशिखासः कपर्दिनः ॥११- ६॥

ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ॥११- ७॥

ये पथां पथिरक्षय ऐलबृदा यव्युधः ॥११- ८॥

ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः ॥११- ९॥

य एतावन्तश्च भूयासश्च दिशो रुद्रा वितस्थिरे तेषासहस्र- योजने । अवधन्वानि तन्मसि ॥११- १०॥

नमो रुद्रेभ्यो ये पृथिव्यां ये । अन्तरिक्षे ये दिवि येषामन्नं वातो वर्षमिषव- स्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्ते

नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जम्भे दधामि ॥११- ११॥

त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्यो- र्मुक्षीय माऽमृतात् ॥१॥

यो रुद्रो अग्नौ यो अप्सु य ओषधीषु । यो रुद्रो विश्वा भुवनाऽऽविवेश तस्मै रुद्राय नमो अस्तु ॥२॥

तमुष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य । यक्ष्वामहे सौमनसाय रुद्रं नभोभि र्देवमसुरं दुवस्य ॥३॥

अयं मे हस्तो भगवानयं मे भगवत्तरः । अयं मे विश्व- भेषजोऽय शिवाभिमर्शनः ॥४॥

ये ते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे । तान् यज्ञस्य मायया सर्वानव यजामहे । मृत्यवे स्वाहा मृत्यवे स्वाहा ॥५॥

ओं नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि । प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः । तेनान्नेनाप्यायस्व ॥६॥

नमो रुद्राय विष्णवे मृत्युर्मे पाहि ॥ ओं शान्तिः शान्तिः शान्तिः ॥

॥ इति श्रीकृष्णयजुर्वेदीय तैत्तिरीय संहितायां चतुर्थकाण्डे पंचमः प्रपाठकः ॥

शिव स्तोत्रे

स्तोत्रे
Chapters
शिवपंचाक्षरस्तोत्र शिवकवच अथ आर्तिहरस्तोत्रम् आर्त्तत्राणस्तोत्रम् श्रीकाशीविश्वनाथसुप्रभातम् सभापतिस्तुतिः दशश्लोकी स्तुति दक्षिणामूर्तिस्तोत्र सूतसंहिता नटराजस्तोत्रम् नटेशनवरत्नमालिका नटेश पञ्चरत्न स्तोत्र नववर्णमाला पञ्चरत्नस्तुतिः शिवपंचाक्षरस्तोत्र पशुपति पञ्चास्य स्तवः प्रदोषस्तोत्रम् भृङ्गिकृतशिवस्तोत्रं शिवरहस्ये मृत्युञ्जय स्तोत्र मृत्युञ्जय स्तोत्रम् मानसोल्लास मार्गसहायलिङ्ग स्तुतिः रामनाथ-सुप्रभातम् रुद्राभिषेकस्तोत्रं शिव नीरांजनम् यमभय निवारण स्तोत्रम् शिवसूत्र शिवस्तवः शिवस्तोत्रम् कल्किकृतं शिवस्तोत्रम् उपमन्युकृतशिवस्तोत्रम् शिवस्तुति लङ्केश्वरकृत अथर्वशिरोपनिषत् शिव स्तोत्रे महिमा अथ शिवस्तोत्राणि शिवकवचम् शिवमानसपूजा शिवमहिम्न: स्तोत्रम् शिवभुजंगप्रयातस्तोत्रम् शिवषडाक्षरस्तोत्रम् शिवापराधक्षमापनस्तोत्रम् रावणकृतशिवतांडवस्तोत्रम् द्वादशज्योतिर्लिंङ्गस्तोत्रम् शिवस्तुति: पशुपत्यष्टकम् लिंगाष्टकम् वेदसारशिवस्तव: विश्‍वनाथाष्टकम् शिवनामावल्यष्टकम् प्रदोषस्तोत्राष्टकम् निर्वाणदशकम् चन्द्रशेखराष्टकम् कालभैरवाष्टकम् असितकृतशिवस्तोत्रम् हिमालयकृतस्तोत्रम् शिवाष्टकम् उमामहेश्वरस्तोत्रम् दारिद्र्य दहन शिवस्तोत्रं वेदसारशिवस्तोत्रम् शम्भुस्तोत्रम् शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् शिवप्रातःस्मरणस्तोत्रम् शिवरक्षास्तोत्रं शिवमहिमस्तोत्रम् शिवाष्टोत्तरशतनामस्तोत्रम् । शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे