Get it on Google Play
Download on the App Store

शिव स्तोत्रे

शिवकामसुन्दरीशं शिवगङ्गातीरकल्पितनिवेशम् । शिवमाश्रये द्युकेशं शिवमिच्छन्मा वपुष्यभिनिवेशम् ॥१॥

गीर्वाणचक्रवर्ती गीश्चेतोमार्गदूरतोवर्ती । भक्ताशयानुवर्ती भवतु नटेशोऽखिलामयनिवर्ती ॥२॥

वैयाघ्रपादभाग्यं वैयाघ्रं चर्म कंचन वसानम् । वैयाकरणफणीड्यं वैयासिक्या गिरा स्तुतं प्रणुमः ॥३॥

हाटकसभानिवासः शाटकतापन्नसकलहरिदन्तः । घोटकनिगमो मायानाटकसाक्षी जगत्पतिर्जयति ॥४॥

शैलूषराजमाद्यं मालूरप्रसवमालिकाभरणम् । पीलूपमोऽन्धुजीर्यच्छालूराभः कथं विजानीयाम् ॥५॥

कनकसभैकनिकेतं कठिनपुराणोक्तिसारसंकेतम् । नाराधयन्ति के तं नारायण्या युतं स्वतोकेतम् ॥६॥

तिल्लवने क्षुल्लवने पल्लवसंभिन्नफुल्लपुष्पघने । चिल्लहरीमुल्ललयन् वल्लभया भिल्लतल्लजो नटति ॥७॥

वैराजहृत्सरोजे वैराजाद्यैः स सामभिः स्तव्यः । वैराग्यादिगुणाढ्यैः वैराद्युत्सृज्य दृश्यते नृत्यन् ॥८॥

ढक्कानिनदैः सूत्राण्यङ्गदनादैरहो महद्भाष्यम् । व्याकरणस्य विवृण्वन् नृत्यति भृत्यान् कृतार्थयन् मर्त्यान् ॥९॥

नटनायक नटनाय क इह सुकृती नो तव स्पृहयेत् । मन्~जुलतामञ्जुलतामहिते वस्तुं च तिल्लवने ॥१०॥

अतिदुरितोत्तारकृते चिरधृतहर्षः सभापतिः सद्यः । अगणेयाघघनं मामासाद्यानन्दमेदुरो नटति ॥११॥

मत्पादलग्नजनतामुद्धर्तास्मीति चित्सभानाथः । ताण्डवमिषोद्धृतैकसवाङ्घ्रिः सर्वान् विबोधयति ॥१२॥

आपन्नलोकपालिनि कपालिनि स्त्रीकृताङ्गपालिनि मे । शमितविधिश्रीशरणे शरणा धीरस्तु चित्सभाशरणे ॥१३॥

भिक्षुर्महेश्वरोऽपि श्रुत्या प्रोक्तः शिवोऽप्युग्रः । अपि भवहारी च भवो नटोऽपि चित्रं सभानाथः ॥१४॥

नृत्यन्नटेशमौलित्वङ्गद्गङ्गातरङ्गशीकरिणः । भूषाहिपीतशिष्टाः पुनन्तु मां तिल्लवनवाताः ॥१५॥

कनकसभासम्राजो नटनारम्भे झलंझलंझलिति । मञ्जीरमञ्जुनिनदा ध्वनियुः श्रोत्रे कदा नु मम ॥१६॥

पर्वतराजतनूजाकुचतटसंक्रान्तकुङ्कुमोन्मिश्राः । नटनार्भटीविधूता भूतिकणास्ते स्पृशेयुरपि मेऽङ्गम् ॥१७॥

नटनोच्चलत्कपालामर्दितचन्द्रक्षरत्सुधामिलिताः । आदिनटमौलितटिनीपृषतो गोत्रेऽत्र मे स्खलेयुः किम् ॥१८॥

पश्यानि सभाधीशं कदा नु तं मूर्धनि सभाधीशम् । यः क्षयरसिकं कालं जितवान् धत्ते च शिरसि कङ्कालम् ॥१९॥

तनुजायातनुजायासक्तानां दुर्लभं सभानाथम् । नगतनया नगतनया वशयति दत्त्वा शरीरार्धम् ॥२०॥

आनन्दताण्डवं यस्तवेश पश्येन्न चापि नृगणे यः । स च स च न चन्द्रमौले विद्वद्भिर्जन्मवत्सु विगणेयः ॥२१॥

कामपरवशं कृत्वा कामपरवशं त्वकृत्वा माम् । कनकसभां गमयसि रे कनकसभां हा न यापयसि ॥२२॥

नटनं विहाय शंभोर्घटनं पीनस्तनीभिराशास्से । अटनं भवे दुरन्ते विट नन्दसि न स्वभूमसुखम् ॥२३॥

कलितभवलङ्घनानां किं करैव चित्सुखघनानाम् । सुमुदां सापघनानां शिवकामेश्याः कृपामृतघनानाम् ॥२४॥

निनिलीये मायायां न विलिये वा शुचा परं लीये । आनन्दसीमनि लसत्तिल्लवनीधामनि स्वभूमनि तु ॥२५॥

अधिहेमसभं प्रसभं बिसभङ्गवदान्यधन्यरुचम् । श्रुतगलगरलं सरलं निरतं भक्तावने भजे देवम् ॥२६॥

सभया चित्सभयासीन्माया मायाप्रबोधशीतरुचेः । सुहिता धीः सुहिता मे सोमा सोमार्धधारिणी मूर्तिः ॥२७॥

पत्या हेमसभायाः सत्यानन्दैकचिद्वपुषा । कत्यार्ता न त्राता नृत्यायत्तेन मादृशा मर्त्याः ॥२८॥

भजतां मुमुक्षया त्वां नटेश लभयास्त्रयः पुमर्थाश्च । फललिप्सयाम्रभाजां छायासौरभ्यमाधव्य इव ॥२९॥

कञ्चुकपञ्चकनद्धं नटयसि मां किं नटेश नाटयसि । नटसि निरावृतिसुखितो जहि मायां त्वादृशोऽहमपि तत् स्याम् ॥३०॥

आस्तां नटेश तद्यन्नटति भवानम्बरे निरालम्बे । त्वन्नटनेऽपि हि नटनं वेदपुरानागमाः समादधति ॥३१॥

वेधसि सर्वाधीशेऽमेधसि वा मादृशे सरूपकृता । रोधसि शिवगङ्गाया बोधसिरा काचिदुल्लसति ॥३२॥

हट्टायितं विमुक्तेः कुट्टाकं तं भजामि मायायाः । भट्टारकं सभायाः किट्टात्मन्यङ्गके त्यजन्ममताम् ॥३३॥

श्रीमच्चिदम्बरेशादन्यत्रानन्दताण्डवासक्तात् । ब्राह्मं लक्षणमास्ते कुत्रचिदानन्दरूपता देवे ॥३४॥

क्षुल्लककामकृतेऽपि त्वत्सेवा स्याद्विमुक्तिमपि दात्री । पीतामृतोऽप्युदन्याशान्त्यै स्याच्चित्सभाधिपामर्त्यः ॥३५॥

सत्यं सत्यं गत्यन्तरमुत्सृज्य ते पदापात्यम् । अत्यन्तार्तं भृत्यं न त्यज नित्यं नटेश मां पाहि ॥३६॥

षट्त्रिंशता तत्त्वमयीभिराभिः सोपानभूताभिरुमासहायम् । आर्याभिराद्यं परतत्त्वभूतं चिदम्बरानन्दनटं भजध्वम् ॥३७॥

॥ इति श्रीतत्त्वार्यास्तवः संपूर्णः॥

शिव स्तोत्रे

स्तोत्रे
Chapters
शिवपंचाक्षरस्तोत्र शिवकवच अथ आर्तिहरस्तोत्रम् आर्त्तत्राणस्तोत्रम् श्रीकाशीविश्वनाथसुप्रभातम् सभापतिस्तुतिः दशश्लोकी स्तुति दक्षिणामूर्तिस्तोत्र सूतसंहिता नटराजस्तोत्रम् नटेशनवरत्नमालिका नटेश पञ्चरत्न स्तोत्र नववर्णमाला पञ्चरत्नस्तुतिः शिवपंचाक्षरस्तोत्र पशुपति पञ्चास्य स्तवः प्रदोषस्तोत्रम् भृङ्गिकृतशिवस्तोत्रं शिवरहस्ये मृत्युञ्जय स्तोत्र मृत्युञ्जय स्तोत्रम् मानसोल्लास मार्गसहायलिङ्ग स्तुतिः रामनाथ-सुप्रभातम् रुद्राभिषेकस्तोत्रं शिव नीरांजनम् यमभय निवारण स्तोत्रम् शिवसूत्र शिवस्तवः शिवस्तोत्रम् कल्किकृतं शिवस्तोत्रम् उपमन्युकृतशिवस्तोत्रम् शिवस्तुति लङ्केश्वरकृत अथर्वशिरोपनिषत् शिव स्तोत्रे महिमा अथ शिवस्तोत्राणि शिवकवचम् शिवमानसपूजा शिवमहिम्न: स्तोत्रम् शिवभुजंगप्रयातस्तोत्रम् शिवषडाक्षरस्तोत्रम् शिवापराधक्षमापनस्तोत्रम् रावणकृतशिवतांडवस्तोत्रम् द्वादशज्योतिर्लिंङ्गस्तोत्रम् शिवस्तुति: पशुपत्यष्टकम् लिंगाष्टकम् वेदसारशिवस्तव: विश्‍वनाथाष्टकम् शिवनामावल्यष्टकम् प्रदोषस्तोत्राष्टकम् निर्वाणदशकम् चन्द्रशेखराष्टकम् कालभैरवाष्टकम् असितकृतशिवस्तोत्रम् हिमालयकृतस्तोत्रम् शिवाष्टकम् उमामहेश्वरस्तोत्रम् दारिद्र्य दहन शिवस्तोत्रं वेदसारशिवस्तोत्रम् शम्भुस्तोत्रम् शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् शिवप्रातःस्मरणस्तोत्रम् शिवरक्षास्तोत्रं शिवमहिमस्तोत्रम् शिवाष्टोत्तरशतनामस्तोत्रम् । शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे