Get it on Google Play
Download on the App Store

हिमालयकृतस्तोत्रम्

श्रीगणेशाय नम: ॥ हिमालय उवाच ॥

त्वं ब्रह्मा सृष्टिकर्ता च त्वं विष्णु: परिपालक: ।

त्वं शिव: शिवदोऽनंत: सर्वसंहारकारक: ॥ १ ॥

त्वमीश्‍वरो गुणातीतो ज्योतिरूप सनातन: ।

प्रकृत: प्रकृतीशश्‍च प्राकृत: प्रकृते पर: ॥ २ ॥

नानारूपविधाता त्वं भक्तानां ध्यानहेतवे ।

येषु रूपेषु यत्प्रीतिस्तत्तद्रूपं बिभर्षि च ॥ ३ ॥

सूर्यस्त्वं सृष्टिजनक आधार: सर्वतेजासाम् ।

सोमस्त्वं सस्यपाता च सततं शीररश्मिना ॥ ४ ॥

वायुस्त्वं वरुणत्वं च विद्वांश्‍च विदुषां गुरु: ।

मृत्युञ्जयो मृत्युमृत्यु: कालकालो यमांतक: ॥ ५ ॥

वेदस्त्वं वेदकर्ता च वेदवेदांगपारग: ।

विदुषां जनकस्त्वं च विद्वांश्‍च विदुषं गुरु ॥ ६ ॥

मंत्रस्त्वं हि जपस्त्वं हि तपस्त्वं तत्फलप्रद: ।

वाक् त्वं वागधिदेवी त्वं तत्कर्ता तत्‍गुरु स्वयम् ॥ ७ ॥

अहो सरस्वतीबीजं कस्त्वां स्तोतुमिहेश्‍वर: ।

इत्येवमुक्त्वा शैलेन्द्रस्तस्थौधृत्वा पदांब्रुजम् ॥ ८ ॥

तत्रोवास तमाबोध्य चावरुह्यवृषाच्छिव: ।

स्तोत्रमेतन्महापुण्यं त्रिसंध्यं य: पठेन्नर: ॥ ९ ॥

मुच्यते सर्वपापेभ्यो भयेभ्यश्‍च भवार्णवे ।

अपुत्रो लभते पुत्रं मासमेकं पठेद्यपि ॥ १० ॥

भार्याहीनो लभेद्भार्या सुशीलां सुमनोहराम्‍ ।

चिरकालगतं वस्तु लभते सहसा ध्रुवम् ॥ ११ ॥

राज्यभ्रष्टो लभेद्राज्यं शंकरस्य प्रसादत: ।

कारागारे श्‍मशाने च शत्रुगस्तेऽतिसंकटे ॥ १२ ॥

नगभीरेऽतिजलाकीर्णे भग्नपोते विषादने ।

रणमध्ये महीभीते हिंस्त्रजन्तुसमन्विते ॥ १३ ॥

सर्वतो मुच्यते स्तुत्वा शंकरस्य प्रसादत: ॥ १४ ॥

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे हिमालयकृतं शिवस्तोत्रम्

शिव स्तोत्रे

स्तोत्रे
Chapters
शिवपंचाक्षरस्तोत्र शिवकवच अथ आर्तिहरस्तोत्रम् आर्त्तत्राणस्तोत्रम् श्रीकाशीविश्वनाथसुप्रभातम् सभापतिस्तुतिः दशश्लोकी स्तुति दक्षिणामूर्तिस्तोत्र सूतसंहिता नटराजस्तोत्रम् नटेशनवरत्नमालिका नटेश पञ्चरत्न स्तोत्र नववर्णमाला पञ्चरत्नस्तुतिः शिवपंचाक्षरस्तोत्र पशुपति पञ्चास्य स्तवः प्रदोषस्तोत्रम् भृङ्गिकृतशिवस्तोत्रं शिवरहस्ये मृत्युञ्जय स्तोत्र मृत्युञ्जय स्तोत्रम् मानसोल्लास मार्गसहायलिङ्ग स्तुतिः रामनाथ-सुप्रभातम् रुद्राभिषेकस्तोत्रं शिव नीरांजनम् यमभय निवारण स्तोत्रम् शिवसूत्र शिवस्तवः शिवस्तोत्रम् कल्किकृतं शिवस्तोत्रम् उपमन्युकृतशिवस्तोत्रम् शिवस्तुति लङ्केश्वरकृत अथर्वशिरोपनिषत् शिव स्तोत्रे महिमा अथ शिवस्तोत्राणि शिवकवचम् शिवमानसपूजा शिवमहिम्न: स्तोत्रम् शिवभुजंगप्रयातस्तोत्रम् शिवषडाक्षरस्तोत्रम् शिवापराधक्षमापनस्तोत्रम् रावणकृतशिवतांडवस्तोत्रम् द्वादशज्योतिर्लिंङ्गस्तोत्रम् शिवस्तुति: पशुपत्यष्टकम् लिंगाष्टकम् वेदसारशिवस्तव: विश्‍वनाथाष्टकम् शिवनामावल्यष्टकम् प्रदोषस्तोत्राष्टकम् निर्वाणदशकम् चन्द्रशेखराष्टकम् कालभैरवाष्टकम् असितकृतशिवस्तोत्रम् हिमालयकृतस्तोत्रम् शिवाष्टकम् उमामहेश्वरस्तोत्रम् दारिद्र्य दहन शिवस्तोत्रं वेदसारशिवस्तोत्रम् शम्भुस्तोत्रम् शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् शिवप्रातःस्मरणस्तोत्रम् शिवरक्षास्तोत्रं शिवमहिमस्तोत्रम् शिवाष्टोत्तरशतनामस्तोत्रम् । शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे