Get it on Google Play
Download on the App Store

एकादशमुखहनुमत्कवचम्


लोपामुद्रोवाच ॥
कुम्भोद्भवदया सिन्धो श्रुतं हनुमंत: परम् । यंत्रमंत्रादिकं सर्वं त्वन्मुखोदोरितं मया ॥१॥
दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे । कवचं वायुपुत्रस्य एकादशखात्मन: ॥२॥
इत्येवं वचनं श्रुत्वा प्रियाया: प्रश्रयान्वितम् । वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभु: ॥३॥
अगस्त उवाच ॥ नमस्कृत्वा रामदूतं हनुमन्तं महामतिम् । ब्रह्मप्रोक्तं तु कवचं श्रृणु सुन्दरि सादरम् ॥४॥
सनन्दनाय सुमहच्चतुराननभाषितम् । कवचं कामदं दिव्यं सर्वक्षोनिबर्हणम् ॥५॥
सर्वसंपत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे । ॐ अस्य श्रीकवचस्यैकादशवक्त्रस्य धीमत: ॥६॥
हनुमत्कवचमंत्रस्य सनन्दन ऋषि: स्मृत: । प्रसन्नात्मा हनुमांश्‍च देवाताऽत्र प्रकीर्तिता ॥७॥
छन्दोऽनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा । मुख्य: प्राण: शक्तिरिति विनियोग: प्रकर्तित: ॥८॥
सर्वकामार्थसिद्धयर्थ जप एवमुदीरयेत् । ॐ स्फ्रें बीजं शक्तिधृक् पातु शिरो मे पवनात्मज: ॥९॥
क्रौं बीजात्मा नयने पातु मां वानरेश्‍वर: । क्षं बीजरुपी कर्णौं मे सीताशोकविनाशन: ॥१०॥
ग्लौं बीजवाच्यो नासां मे लक्ष्मणप्राणदायक: । वं बीजार्थश्‍च कण्ठं मे पातु चाक्षयकारक: ॥११॥
ऎं बीजवाच्यो हृदयं पातु मे कपिनायक: । व बीजकीर्तित: पातु बाहु मे चात्र्जनीसुत: ॥१२॥
ह्रं बीजं राक्षसेन्द्रस्य दर्पहा चोदारम् । ह्रं सौं बीजमयो मध्यं पातु लंकाविदाहाक: ॥१३॥
ह्रीं बीजधर: पातु गुह्यं देवेन्द्रवन्दित: । रं बीजात्मा सदा पातु चोरू वारिधिलंघन: ॥१४॥
सुग्रीव सचिव: पातु जानुनी मे मनोजव: । पादौ पादतले पातु द्रोणाचलधरो हरि: ॥१५॥
आपादमस्तकं पातु रामदुतो महाबल: । पुर्वे वानरवक्त्रो मामाग्नेय्यां क्षत्रियान्तकृत् ॥१६॥
दक्षिणे नारसिंहस्तु नैऋत्यां गणनायक: । वारुण्यां दिशि मामव्यात्खवत्र्को हरिश्‍वर: ॥१७॥
वायव्यां भैरवमुख: कौबर्यां पातु मां सदा । क्रोडास्य: पातु मां नित्यमीशान्यां रुद्ररूपधृक् ॥१८॥
ऊर्ध्व हयानन: पातु त्वध: शेषमुखस्तथा । रामास्य: पातु सर्वत्र सौम्यरुपी महाभुज : ॥१९॥
इत्येवं रामदूतस्य कवचं प्रपठेस्तदा । एकादशमुखस्यैवद् गोप्यं वै कीर्तितं मया ॥२०॥
रक्षोघ्नं कामदं सौम्यं सर्वसम्पद्विधायकम् । पुत्रदंधनदं चोग्रं शत्रुसंघविमर्दनम् ॥२१॥
स्वर्गापवर्गदं दिव्यं चिन्तितार्थप्रदं शुभम् । एतत्कवचमज्ञात्वा मंत्रसिद्धिर्न जायते ॥२२॥
चत्वारिंशत्सहस्त्राणि पठेच्छुद्वात्मना नर: । एकावारं पठेन्नित्यं कवचं सिद्धिदं पुमान् ॥२३॥
द्विवारं वा त्रिवारं वा पठन्नायुष्यमाप्नुयात् । क्रमादेकादशादेवमावर्तनजपात्सुधी: ॥२४॥
वर्षान्ते दर्शनं साक्षाल्लभते नात्र संशय: । यं यं चिन्तयते चार्थं तं तं प्राप्नोति पुरुष: ॥२५॥
ब्रह्मोदीरितमेतद्धि तवाग्रे कथितं महत् ॥२६॥ इत्येवमुक्त्वा वचनं महर्षिस्तूष्णींबभूवेन्दुमुखीं निरिक्ष्य ।
संहृष्टचित्ताऽपि तदा तदीयपादौ ननामातिमुदा स्वभुर्तु: ॥२७॥
इत्यगस्त्यसंहितायामेकादशमुखहनुमत्कवचं संपूर्णम् । इति मारुतिस्तोत्राणि ॥

मारुती स्तोत्रे

स्तोत्रे
Chapters
मारुती स्तोत्र आञ्जनेय गायत्रि आञ्जनेय सहस्रनामस्तोत्रम् लाङ्गूलास्त्रस्तोत्रम् लान्गूलोपनिषत् विभीषणकृतम् हनुमत्स्तोत्रम् श्रीविचित्रवीरहनुमन्मालामन्त्रः संकटमोचन हनुमानाष्टक हनुमत्पञ्चरत्नम् हनुमत्स्तवराजः हनुमद्वाडवानलस्तोत्रम् हनुमन्नमस्कारः हनुमत्पञ्चचामरम् हनूमत्स्तुतिः हनुमद्वाडवानलस्तोत्रम् आंजनेय द्वादशनाम स्तोत्रम् श्री हनूमत् पञ्च चामरम् श्रीमदाञ्जनेय भुजङ्गप्रयार स्तोत्रम् श्रीहनुमन्नमस्कारः विभीषणकृतम् हनुमत्स्तोत्रम् हनुमत्स्तवराजः मारुती स्तोत्रे मारुतिस्तोत्रम् हनुमत्स्तोत्रम् हनुमत्ताण्डवस्तोत्रम् पत्र्चमुखहनुत्कवचम् एकादशमुखहनुमत्कवचम् हनुमत्पञ्चरत्नम् भीमरूपी स्तोत्र श्री हनुमत् पञ्चरत्नम् श्रीहनुमन्नमस्कारः आञ्जनेय गायत्रि