Get it on Google Play
Download on the App Store

हनुमत्ताण्डवस्तोत्रम्


रक्ता ङ्गरागशोभढयं शोणपुच्छं कपीश्‍वरम ॥
भजे समीरनन्दनं सुभक्तचित्तरत्र्जनं दिनेशरुपभक्षकं समस्तभक्तरक्षकम् ।

सुकण्ठकार्यसाधकं विपक्षपक्षबाधकं समुद्रपारगामिनं नमामि सिद्धकामिनम् ॥१॥
सुशंकितं सुकण्ठमुक्तवान हि यो हितं वचस्त्वमाशु धैर्य्यमाश्रयात्र वो भयं कदापि न ।
इति ल्पवंगनाथभाषितं निशम्य वानराधिनाथ आप शं तदा स रामदुत आश्रय: ॥२॥
सुदीर्घबाहुलोचनेन पुच्छगुच्छशोभिना भुजद्वयेन सोदरीं निजांसयुग्ममास्थितौ ।
कृतौ हि कोसलाधिपौ कपीशराजसन्निधौ विदेहजेशलक्ष्मणौ स मे शिवं करोत्वरम् ॥३॥
सुशब्दशास्त्रपारगं विलोक्य रामचन्द्रमा: कपीशनाथसेवकं समस्तनीतिमार्गगम् ।
प्रशंस्य लक्ष्मणं प्रति प्रलम्ब बाहुभूषित: कपीन्द्रसंख्यमाकरोत् स्वकार्यसाधक: प्रभु: ॥४॥
प्रचण्डवेगधारिणं नगेन्द्रगर्वहारिणं फणीशमातृगर्वहृद्दश्यास्यवासनाशकृत ।
विभीषणेन सख्यकृद्विदेहजातितापहृत् सुकण्ठकार्यसाधकं नमामि यातुअघातुकम् ॥५॥
नमामि पुष्यमलिनं सुवर्णवर्णधारिणं गदायुधेन भूषितं किरीटकुण्डलान्वितम् ।
सुपुच्छगुच्छतुच्छलंकदाहकं सुनायकं विपक्षपक्षराक्षसेन्द्रसर्वंवंशनाशकम् ॥६॥
रघुत्तमस्य सेवकं नमामि लक्ष्मणप्रियं दिनेशवंशभूषणस्य मुद्रिकाप्रदर्शकम् ।
विदेहजातिशोकतापहारिणम् प्रहारिणम् सुसूक्ष्मरूपधारिणं नमामि दीर्घरूपिणम् ॥७॥
नभस्वदात्मजेन भास्वत त्वया कृता महासहायता यया द्वयोर्हितं ह्यभूत्स्वकृत्यत: ।
सुकण्ठ आप तारकां रघुत्तमो विदेहजां निपात्य वालिनं प्रभुस्ततो दशाननं खलम् ॥८॥
इमं स्तवं कुजेऽह्नि य: पठेत्सुचेतसा नर: कपीशनाथसेवको भुनक्ति सर्वसम्पद: ।
प्लवङ्गराजसत्कृपाकटाक्षभाजनस्सदा न शत्रुतो भयं भवेत्कदापि तस्य नुस्त्विह ॥९॥
नेत्राङ्गनन्दधरणीवत्सरेऽनङ्गवासरे । लोके वराख्यभट्टेन हनुमत्ताण्डवं कृतम् ॥१०॥
इति हनुमत्तांडवस्तोत्रम् समाप्तम् ।

मारुती स्तोत्रे

स्तोत्रे
Chapters
मारुती स्तोत्र आञ्जनेय गायत्रि आञ्जनेय सहस्रनामस्तोत्रम् लाङ्गूलास्त्रस्तोत्रम् लान्गूलोपनिषत् विभीषणकृतम् हनुमत्स्तोत्रम् श्रीविचित्रवीरहनुमन्मालामन्त्रः संकटमोचन हनुमानाष्टक हनुमत्पञ्चरत्नम् हनुमत्स्तवराजः हनुमद्वाडवानलस्तोत्रम् हनुमन्नमस्कारः हनुमत्पञ्चचामरम् हनूमत्स्तुतिः हनुमद्वाडवानलस्तोत्रम् आंजनेय द्वादशनाम स्तोत्रम् श्री हनूमत् पञ्च चामरम् श्रीमदाञ्जनेय भुजङ्गप्रयार स्तोत्रम् श्रीहनुमन्नमस्कारः विभीषणकृतम् हनुमत्स्तोत्रम् हनुमत्स्तवराजः मारुती स्तोत्रे मारुतिस्तोत्रम् हनुमत्स्तोत्रम् हनुमत्ताण्डवस्तोत्रम् पत्र्चमुखहनुत्कवचम् एकादशमुखहनुमत्कवचम् हनुमत्पञ्चरत्नम् भीमरूपी स्तोत्र श्री हनुमत् पञ्चरत्नम् श्रीहनुमन्नमस्कारः आञ्जनेय गायत्रि