Get it on Google Play
Download on the App Store

लक्ष्मीलहरि:


समुन्मीलन्नीलांबुजनिकरनीराजितरुचा मपांगानां भङ्गैरमृतलहरीश्रेणिमसृणै: ।
ह्रिया हीनं दीनं भृशुमुदरलीनं करुणया हरिश्यामा सा मामवतु जडसामाजिकमपि ॥ १ ॥
समुन्मीलत्वंत:करणकरुणोद्‍गारचतुर: करिप्राणत्राणप्रणयिनि दृगन्तस्तवमयि । यमासाद्योन्माद्यद्‌द्विपनियुतगंडस्थलगलन्मदक्लिन्नद्वारो भवति सुखसारो नरपति: ॥ २ ॥
उरस्यस्य भ्रश्यत्कबरभरनिर्यत्सुमनस: पतंति स्वर्बाला: स्मरशरपराधीनमनस: ।
सुरास्तं गायंति स्फुरिततनुगंगाधरमुखास्तवायं दृक्‌पातो यदुपरि कृपातो विलसति ॥ ३ ॥
समीपे संगीतस्वरमधुरभंगी मृगदृशां विदूरे दानांधद्विरदकलभोद्दामनिनद: ।
बहिर्द्वारे तेषां भवति हयहेषाकलकलो दृगेषा ते येषामुपरि कमले देवि सदया ॥ ४ ॥
अगण्यैरिन्द्राद्यैरपि परमपुण्यै: परिचितो जगज्जन्मस्थानप्रलयरचनाशिल्पनिपुण: । उदंचत्पीयूषांबुधिलहरिलीलामनुहरन्नपांगस्तेऽमन्दं मम कलुषवृन्दं दलयतु ॥ ५ ॥
नमन्मौलिश्रेणित्रिपुरपरिपंथिप्रतिलसत्कपर्दव्यावृत्तिस्फुरितफणिफूत्कारचकित: ।
लसत्फुल्लांभोजम्रदिमहरण: कोऽपि चरणश्‍चिरं चेतश्चारी मम भवतु वारीशदुहितु: ॥ ६ ॥
प्रवालानां दीक्षागुरुरपि च लाक्षारुणरुचां नियंत्री बन्धुकद्युतिनिकरबंधुकृतिपटु: ।
नृणामंतर्ध्वांतं निविडमपहर्तं तव किल प्रभातश्रीरेषा चरणरुचिवेषा विजयते ॥ ७ ॥
प्रभातप्रोन्मीलत्कमलवनसंचारसमये शिखा: किंजल्कानां विदधति रुजं यत्र मृदुल: ।
तदेतन्मातस्ते चरणमरुणश्लाघ्यकरुण कठोरा मद्वाणी कथमियमिदानीं प्रविशतु ॥ ८ ॥
स्मितज्योत्स्नामज्जद्‌द्विजमणिमयूखामृतझरैर्निषिञ्चन्तीं विश्‍वं तव विमलमूर्तिं स्मरति य: ।
अमंदं स्यंदन्ते वदनकमलादस्य कृतिनो विविक्तौ वैकल्पा: सततमधिकल्पा नवगिर: ॥ ९ ॥
शरौ मायाबीजौ हिमकरकलाक्रांतशिरसौ विधायोर्ध्वं बिंदूं स्फुरितमिति बीजं जलधिजे ।
जपेद्य: स्वच्छन्दं स हि पुनरमंदं गजघटामदभ्राम्यद्‌भृंगैर्मुखरयति वेश्मानि विदुषाम् ॥ १० ॥
स्मरो नामं नामं त्रिजगदभिरामं तव पदं प्रपेदे सिद्धिं यां कथमिव नरस्तां कथयतु ।
यया पातं पातं पदकमलयो: पर्वतचरो हरो हा रोषार्द्रामनुनयति शैलेंद्रतनयाम् ॥ ११ ॥
हरंतो नि:शंकं हिमकरकलानां रुचिरतां किरंत: स्वच्छंदं किरणमयपीयूषनिकरम् ।
विलुंपंतु प्रौढा हरिह्रदयहारा: प्रियतमा ममांतस्संतापं तव चरणशोणांबुजनखा ॥ १२ ॥
मिषान्माणिक्यानां विगलितनिमेषं निमिषताममन्दं सौंदर्य तव चरणयोरंबुधिसुते ।
पदालंकाराणां जयति कलनिक्काणनपटुरुदंचन्नुद्दाम: स्तुतिवचनलीलाकलकल: ॥ १३ ॥
मणिज्योत्स्नाजालैर्निजतनुरुच: मांसलतया जटालं ते जंघायुगलमघभङ्गाय भवतु ।
भ्रमन्ती यन्मध्ये दरदलितशोणांबंजरुचां दृशां माला नीराजनमिव विधत्ते मुररिपो: ॥ १४ ॥
हरद् गर्वं सर्वं करिपतिकराणां मृदुतया भृशं भाभिर्दंभं कनकमयरंभावनिरुहाम् ।
लसज्जानुज्योत्स्नातरणिपरिणद्धं जलनिधे तवोरुद्वंद्वं न: श्‍लथयतुभयोरुज्वरभयम् ॥ १५ ॥
कलववाणां कांचीं मणिगणजटालामधिवहन्वसान: कौसुंभं वसनमसनं कौस्तुभरुचाम् ।
मुनिव्रातै: प्रात: शुचिवचनजतैरतिनुतं नितंबस्ते बिंबं हसति नवमंबांबरमणे: ॥ १६ ॥
जगन्मिथ्याभूतं मम निगदतां वेदवचसामभिप्रायो नाद्यावधि ह्रदयमध्याविशदयम् ।
तदानीं विश्‍वेषां जनकमुदरं ते विमृशतो विसन्देहं चेतोऽजनि गरुडकेतो: प्रियतमे ॥ १७ ॥
अनल्पैर्वादीन्द्रैरगणितमहायुक्तिनिवहैर्निरस्ता विस्तारं क्वचिदकलयंती तनुमपि ।
असत्ख्यातिव्याख्यादिकचतुरिमाख्यातमहिमावलग्ने लग्नेयं सुगतमतसिद्धान्तसरणि: ॥ १८ ॥
निदानं श्रृङ्गारप्रकरमकरंदस्य कमले महानेवालंबो हरि नयनरोलंबवरयो: ।
निधानं शोभानां निधनमनुतापस्य जगतो जवेनाभीतिं मे दिशतु तव नाभीसरसिजम् ॥ १९ ॥
गभीरामुद्वेलां प्रथमरसकल्लोलमिलितां विगाढुं ते नाभीविमलसरसीं गौर्मम मनाक् ।
पदं धावन्न्यस्यत्यहह विनिमग्नैव सहसा न हि क्षेम सुते गुरुमहिमसूतेष्वविनय: ॥ २० ॥
कुचौ ते दुग्धाभोनिधिकुलशिखामंडनमणेर्हरेते सौभाग्यं यदि पुरगिरेश्‍चित्रमिह किम् ।
त्रिलोकीलावण्याहरननवलीलानिपुणयोर्ययोर्दत्ते भूय: करमखिलनाथो मधुरिपु: ॥ २१ ॥
हरक्रोधत्रस्यन्मदननवदुर्गद्वयतुलां दधत्कोकद्वंद्वद्युतिदमनदीक्षाधिगुरुताम् ।
तवैतद्वक्षोजद्वितयमरविंदाक्षमहिले मम स्वांतध्वांतं किमपि च नितांतं गमयतु ॥ २२ ॥
अनेकब्रह्मांडस्थितिनियमलीलाविलसिते दयापीयूषांभोनिधिसहजसंवासभवने ।
विधोश्‍चित्तायामे ह्रदयकमले ते तु कमले मनाङ मन्निस्तारस्मृतिरपि च कोणे निवसतु ॥ २३ ॥
मृणालीनां लीला: सहजलवणिम्नां लघयतां चतुर्णां सौभाग्यं तव जननि दोष्णां वदतु क: ।
लुठंति स्वच्छंदं मरकतशिलामांसलरुच: श्रुतीनां स्पर्धां ये दधत इव कंठे मधुरिपो: ॥ २४ ॥
अलभ्यं सौरभ्यं कविकुलनमस्या रुचिरता तथापि त्वद्धस्ते निवसदरविंदं विकसितम् ।
कलापे काव्यानां प्रकृतिकमनीयस्तुतिविधौ गुणोत्कर्षाधानं प्रथितमुपमानं समजनि ॥ २५ ॥
अनल्पं जल्पंतु प्रतिहतधिय: पल्लवतुलां रसज्ञामज्ञानां क इव कमले मंथरयतु ।
तपन्तु श्रीभिक्षावितरणवशीभूतजगतां कराणां सौभाग्यं तव तुलयितुं तुंगरसना ॥ २६ ॥
समाहार:श्रीणां विरचितविहारो हरिदृशां परीहारो भक्‍तप्रभवभवसंतापसरणे: ।
प्रहार: सर्वासामपि च विपदां विष्णुदयिते ममोद्धारोपायं तव सपदि हारो विमृशतु ॥ २७ ॥
अलंकुर्वाणानां मणिगणघृणीनां लवणिमा यदीयाभिर्भाभिर्भजति महिमानं लघुरपि ।
सुपर्वश्रेणीनां जनितपरसौभाग्यविभवास्तवांगुल्यस्ता मे ददतु हरिवामेऽभिलषितम् ॥ २८ ॥
तपस्तेपे तीव्रं किमपि परितप्य प्रतिदिनं तव ग्रीवालक्ष्मीलवपरिचयादाप्तविभवम् । ह
रि: कंबुं चुंबत्यथ वहति पाणौ किमधिकं वदामस्तत्रायं प्रणयवशतोऽस्यै स्पृहयति ॥ २९ ॥
अभेदप्रत्यूह: सकलहरिदुल्लासनविधिर्विलोनी लोकानां स हि नयनतापोऽपि कमले ।
तवास्मिन्पीयूषं किरति वदने रम्यवदने कुतो हेतोश्‍चेतो विधुरयमुदेति स्म जलधे: ॥ ३० ॥
मुखांभोजे मंदस्मितमधुरकांत्या विकसतां द्विजानां ते हीरावलिविहितनीराजनरुचाम् ।
इयं ज्योत्स्ना काऽपि स्रवदमृतसंदोहसरसा ममोद्यद्दारिद्र्यज्वरतरुणतापं तिरयतु ॥ ३१ ॥
कुलै: कस्तूरीणां भृशमनिशमालास्यमपि च प्रभातप्रोन्मीलन्नलिननिवहैरश्रुतचरम् ।
वहन्त: सौरभ्यं मृदुगतिविलासा मम शिवं तव श्वासा नासापुटविहितवासा विदधताम् ॥ ३२ ॥
कपोले ते दोलायितललितलोलालकवृते विमुक्ताद्धम्मिल्लाल्लसति नवमुक्तावलिरियम् ।
स्वकीयानां बंदीकृतमसहमानैरिव बलान्निबध्योर्ध्वं कृष्टातिमिरनिकुरंबैर्विधुकसा ॥ ३३ ॥
प्रसादो यस्यायं नमदमितगीर्वाणमुकुटप्रसर्पज्ज्योत्स्नाभिश्चरणतलपीठार्चितविधि: ।
दृगंभोजं तत्ते गतिहसितमत्तेभगमने वने लीनैर्दीनै: कथय कथमीयादिह तुलाम् ॥ ३४ ॥
दुरापा दुर्वृत्तैर्दुरितदमने दारणभरा दयार्द्रा दीनानामुपरि दलदिन्दीवरनिभा ।
दहती दारिद्र्यद्रुमकुलमुदारद्रविणदा त्वदीया दृष्टिमे जननि दुरदृष्टं दलयतु ॥ ३५ ॥
तव श्रोत्रे फुल्लोत्पलसकलसौभाग्यजयिनी सदैव श्रीनारायणगुणगणौघप्रणयिनी ।
रवैर्दीनां लीनामनिशमवधानातिशयिनीं ममाप्येतां वाचं जलधितनये गोचरयताम् ॥ ३६ ॥
प्रभाजालै: प्राभातिकदिनकराभापनयनं तवेदं खेदं मे विघटयतु ताटंकयुगलम् ।
महिम्ना यस्यायं प्रलयसमयेऽपि क्रतुभुजां जगत्पायं पायं स्वपिति निरपायं तव पति: ॥ ३७ ॥
निवासो मुक्‍तानां निबिडतरनीलांबुदनिभस्तवायं धम्मिल्लो विमलयतु मल्लोचनयुगम् ।
भृशं यस्मिन्कालागरुबहुलसौरम्यनिवहै: पतंति श्रीभिक्षार्थि न इव मदांधामधुलिह: ॥ ३८ ॥
विलग्नौ ते पार्श्वद्वयपरिसरे मत्तकरिणौ करोन्नीतैरंचन्मणिकलशमुग्धास्यगलितै: ।
निषिंचंतौ मुक्तामणिगणचयैस्त्वां जनगणैर्नमस्यामो दामोदरगहिणि दारिद्र्यदलिता: ॥ ३९ ॥
अये मातर्लक्ष्मि त्वदरुणपदांभोजनिकटे लुठंतं बालं मामविरलगलद्वाष्पजटिलम् ।
सुधासेकस्निग्धैरतिमसृणमुग्धै: करतलै: स्पृशंती मारोदीरिति वद समाश्वास्यसि कदा ॥ ४० ॥
रमे पद्मे लक्ष्मि प्रणतजन कल्पद्रुमलते सुधांभोधे: पुत्रि त्रिदशनिकरोपास्तचरणे ।
परे नित्यं मातर्गुणमयि परब्रह्ममहिले जगन्नाथस्याकर्णय मृदुलवर्णावलिमिमाम् ॥ ४१ ॥
इति पंडितश्रीजगन्नाथविरचिता लक्ष्मीलहरि: समाप्ता ।

देवी स्तोत्रे

स्तोत्रे
Chapters
महिषासुरमर्दिनी स्तोत्रम् ललितापञ्चरत्नम् आनन्दसागरस्तवः भगवतीस्तोत्रम् विन्ध्येश्वरी स्तोत्रम् श्रीचन्द्रमौलीश्वर स्तुतिशतकम् श्रीशारदास्वर्णरथसमर्पणापद्यावलिः ललितापञ्चरत्नम् शारदाभुजङ्गप्रयाताष्टकम्‌ श्रीशारदापञ्चरत्नस्तुतिः श्री देवी स्तोत्रे देवकृतलक्ष्मीस्तोत्रम् त्रिपुरसुन्दरीस्तोत्रम् लक्ष्मीलहरि: इन्द्राक्षीस्तोत्रम् भवानीभुजंगस्तोत्रम् श्रेयस्करीस्तोत्रम् देवीषट्‌कम् दुर्गापदुद्धारस्तोत्रम् नीलसरस्वतीस्तोत्रम् सरस्वती स्तोत्र श्रीमहालक्ष्मीस्तोत्र देवी स्तोत्र देवी स्तोत्र देवी स्तोत्र देवी प्रणव श्लोकी दुर्गाष्टोत्तरशतनामस्तोत्रं श्रीदुर्गासप्तश्लोकी देवी माहात्म्यम् कीलकस्तोत्रम् देवी कवचम् देवी स्तोत्र नवरत्नमालिका देवी पञ्चरत्नम् धनलक्ष्मी स्तोत्रम् अथ देवीसूक्तं धनलक्ष्मी स्तोत्रम् धर्माम्बिकास्तवः नवदुर्गास्तोत्र नवाक्षरीस्तोत्रम् पार्वतीस्तोत्रम् ब्रह्मस्तोत्रम् बृहदम्बार्याशतकम् भगवतीस्तोत्रम् देवी स्तोत्र हिमवानुवाच देवी स्तोत्र मीनाक्षी पञ्चरत्नम् मीनाक्षीस्तोत्रम् योगविषयः योगिनीहृदयम् श्रीराजराजेश्वर्यष्टकम् राजराजेश्वरीस्तवः रेणुकास्तोत्रम् देवकृत लक्ष्मी स्तोत्रम् देवी स्तोत्र शक्तिसूत्राणि शान्तिस्तवः अघनाशकगायत्रीस्तोत्र अम्बास्तोत्रम् अर्धनारीश्वराष्टकम् अष्टलक्ष्मी स्तोत्रम् धनलक्ष्मी स्तोत्र आर्यापञ्चदशीस्तोत्रम् उमामहेश्वरस्तोत्रम् कनक धारा स्तोत्र कल्याणवृष्टिस्तवः श्री कामाक्षी सुप्रभातम् कीलकस्तोत्रम् गंगास्तोत्र श्री चण्डीपाठ देवी स्तोत्र देवी अथर्वशीर्ष