Get it on Google Play
Download on the App Store

दशावतार हरिगाथा

प्रलयोदन्वदुदीर्णजलविहारानिविशाङ्गम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥१॥
चरमाङ्गोद्ध्ऱ्६इतमन्दरतटिनं कूर्मशरीरम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥२॥
सितदंष्ट्रोद्धृतकाश्यपतनयम् सूकररूपम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥३॥
निशितप्राग्रनखेन जितसुरारिं नरसिंहम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥४॥
त्रिपदव्याप्तचतुर्दशभुवनं वामनरूपम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥५॥
क्षपितक्षत्रियवंशनगधरं भार्गवरामम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥६॥
दयिताचोरनिबर्हणनिपुणं राघवरामम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥७॥
मुरलीनिस्वनमोहितवनितं यादवकृष्णम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥८॥
पटुचाटिकृतनिस्फुटजननं श्रीघनसंज्ञम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥९॥
परिनिर्मूलितदुष्टजनकुलं विष्णुयशोजम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥१०॥
अकृतेमां विजयध्वजवरतीर्थो हरिगाथाम् ।
अयते प्रीतिमलं सपदि यया श्रीरमणोयम् ॥११॥
॥इति श्री विजयध्वजतीर्थकृता दशावतारहरिगाथा समाप्ता॥