Get it on Google Play
Download on the App Store

Lesson 25

Simple Sanskrit – Lesson 25

As was explained in previous chapter, शिवसूत्रम् १२ – क प य् is helpful in understanding that when विसर्ग is followed by क or प, then विसर्ग stays.

Intuitively we have started discussing the विसर्गसंधि-s !

In स्वर-संधि-s, we considered, what संधि-result happens with which combination of पूर्ववर्ण and परवर्ण.

Even for विसर्गसंधि-s same or similar consideration applies, since

  1. There is a वर्ण, the पूर्ववर्ण before the विसर्ग.

    • The पूर्ववर्ण is essentially a vowel.

  2. विसर्ग by itself is not a वर्ण. It is an expiration. The expiration is sort of an extension of the pronunciation of पूर्ववर्ण.

    • All vowels can have such expiration-extension.

    • It was noted in the previous chapter that most vowels can have 18 types of pronunciation. With expiration possibly becomes the 19th type !

    • When I learnt the देवनागरी script, which is also the script for my mother-tongue मराठी, we learnt the vowels as अ आ इ ई उ ऊ ऋ लृ ए ऐ ओ औ अं अः We learnt अं अः as being vowels by their own merit and getting associated with all consonants. In writing practise we learnt writing बाराखडी (बाराक्षरी) for each consonant e.g. क का कि की कु कू के कै को कौ कं कः They are 12 बारा, right ?

  3. The परवर्ण can be a vowel or a consonant.

  4. Though विसर्ग by itself is not a वर्ण, it is very much an element and a part of the process of विसर्गसंधि.

  5. The process of विसर्गसंधि, is a process involving three elements – पूर्ववर्ण, विसर्ग, and the परवर्ण.

  6. The matrices presented for स्वरसंधि-s are relevant for understanding विसर्गसंधि-s also, specifically because पूर्ववर्ण is essentially a vowel. So the rows in the matrices for स्वरसंधि-s will be the rows in matrices for विसर्गसंधि-s also. That makes a good justification to discuss विसर्गसंधि-s next  after स्वरसंधि-s.

  7. Major difference, however, comes up, because परवर्ण can be either a vowel or a consonant. Would that call for too many columns for परवर्ण ?

Possibly it would be good to make a matrix for cases when परवर्ण is a vowel. Then think separately of instances when परवर्ण will be a consonant. As mentioned at the end of previous lesson, one can find examples of विसर्गसंधि-s almost all over गीता. Examples here are compiled mostly from गीता

Table !

स्वरः विसर्गस्य पूर्वं

विसर्गस्य परे वर्णः

विसर्गस्य परे वर्णः

अन्यः कोऽपि स्वरः

(1) प्रथमोऽध्यायः (2) कूर्मोऽङ्गानि

प्रक्रिया -

अ + विसर्गस्य उकारः = ओ, परवर्णस्य अकारस्य अवग्रहः

(1) धृतराष्ट्र उवाच (2) संजय उवाच (3) भूय एव (4) निर्योगक्षेम आत्मवान् (5) काम एषः (6) क्रोध एषः

प्रक्रिया -

विसर्गस्य लोपः

(1) नित्ययुक्ता उपासते

प्रक्रिया -

विसर्गस्य लोपः

(1) बुद्धिरस्य (2) हानिरस्य

प्रक्रिया – विसर्गस्य रेफः

(1) निराहारस्य (2) मुनिरुच्यते (3) आत्मरतिरेव

प्रक्रिया – विसर्गस्य रेफः

(1) निराशीरपरिग्रहः

प्रक्रिया – विसर्गस्य रेफः

(1) जिज्ञासुरर्थार्थी (2) क्रतुरहम्

प्रक्रिया – विसर्गस्य रेफः

(1) अघायुरिन्द्रियारामः (2) उत्सीदेयुरिमे (3) आहुरिन्द्रियेभ्यः (4) दुरासदम् (5) बन्धुरात्मा

प्रक्रिया – विसर्गस्य रेफः

e.g. मुनेरभ्यासः

प्रक्रिया – विसर्गस्य रेफः

(1) उभयोरपि (2) अणोरणीयान्

प्रक्रिया – विसर्गस्य रेफः

(1) एतयोरेकं (2) वायोरिव

प्रक्रिया – विसर्गस्य रेफः

(1) पूर्वैरपि (2) योगैरपि

प्रक्रिया – विसर्गस्य रेफः

(1) दोषैरेतैः (2) शनैरुपरमेत्

प्रक्रिया – विसर्गस्य रेफः

Just two columns in Table 1 cover विसर्गसंधि-s  with vowel as परवर्ण.

Now let us look at विसर्गसंधि-s with consonant as परवर्ण. Examples for these  विसर्गसंधि-s also  are compiled from गीता. But before discussing विसर्गसंधि-s with consonants, one should understand consonants and their phonetic characteristics.

There are different aspects of phonetic characteristics of consonants.

One aspect is from the place of origin (PO). Consonants are कण्ठ्य (क-वर्ग), दन्त्य (च-वर्ग), तालव्य (त-वर्ग), मूर्धन्य (ट-वर्ग) or ओष्ठ्य (प-वर्ग) has been mentioned in previous lesson.

It was also mentioned that in each वर्ग there are 5 consonants – 2 कठोर, 2 मृदु and 1 अनुनासिक

It will be good to understand all consonants in a chart. See Table 1.

Table 1

अघोषाणि कठोराणि अल्पप्राणेन

अघोषाणि कठोराणि महाप्राणेन

घोषाणि मृदूनि अल्पप्राणेन

घोषाणि मृदूनि महाप्राणेन

घोषाणि अनु- नासिकानि

अन्तस्थानि

ऊष्माणि

कण्ठ्यानि (कवर्गे)

क्

ख्

ग्

घ्

ङ्

ह्

दन्त्यानि (चवर्गे)

च्

छ्

ज्

झ्

ञ्

ल्

स्

मूर्धन्यानि (टवर्गे)

ट्

ठ्

ड्

ढ्

ण्

र्

ष्

तालव्यानि (तवर्गे)

त्

थ्

द्

ध्

न्

य्

श्

ओष्ठ्याणि (पवर्गे)

प्

फ्

ब्

भ्

म्

व्

As was mentioned in the previous lesson, in शिवसूत्राणि the consonants (connoted by the प्रत्याहार हल्) are grouped differently.

क्रमाङ्कः

सूत्रम्

व्यञ्जनानां गुणः

ह य व र ट्

यवराणि अन्तस्थानि

ल ण्

ल-अन्तस्थम्

ञ म ङ ण न म्

ञ-म-ङ-ण-न-इति पञ्च अनुनासिकानि

झ भ ञ्

झ-भ-इति चपवर्गयोः मृदुनी  महाप्राणेन

घ ढ ध ष्

घ-ढ-ध-इति कटतवर्गेषु मृदूनि महाप्राणेन

१०

ज ब ग ड द श्

ज-ब-ग-ड-द-इति पञ्च मृदूनि अल्पप्राणेन

११

ख फ छ ठ थ च ट त व्

ख-फ-छ-ठ-थ-इति कठोराणि महाप्राणेन तथा

चटतानि कठोराणि अल्पप्राणेन च

१२

क प य्

क-प-इति द्वे कठोरे अल्पप्राणेन

१३

श ष स र्

ऊष्माणि

१४

ह ल्

ऊष्मं कण्ठ्यम् च

Now we can look at विसर्गसंधि-s and their patterns/types when परवर्ण is a consonant.

To start with the end-note of last lesson, where mention was made of instances where विसर्ग stays, that is a good type of विसर्गसंधि (rather, absence of विसर्गसंधि) to begin with.

(1) विसर्ग stays – विसर्गः तिष्ठति

  1. when विसर्ग is followed by क् or प् For example in गीता

    • विसर्गस्य पूर्वं अकारः

      • चेकितानः काशिराजः in श्लोकः 1-5

      • माधवः पाण्डवः in श्लोकः 1-14

      • कामः कामात् in श्लोकः 2-62

    • विसर्गस्य पूर्वं आकारः

      • पूर्वं मामकाः पाण्डवाः in श्लोकः 1-1

      • अवस्थिताः प्रमुखे in श्लोकः 2-6

    • विसर्गस्य पूर्वं इकारः

      • अस्माभिः पापात् in श्लोकः 1-39

      • बुद्धिः पर्यवतिष्ठते in श्लोकः 2-65

    • विसर्गस्य पूर्वं ईकारः

      • स्थितधीः किं in श्लोकः 2-54

    • विसर्गस्य पूर्वं उकारः

      • दध्मुः पृथक् in श्लोकः 1-18

      • आहुः पण्डितं in श्लोकः 4-19

      • विदुः कृत्स्नं in श्लोकः 7-29

    • विसर्गस्य पूर्वं एकारः

      • बुद्धेः परम् in श्लोकः 3-43

    • विसर्गस्य पूर्वं ऐकारः

      • एतैः कुलघ्नानाम् in श्लोकः 1-43

      • कर्मेन्द्रियैः कर्मयोगं in श्लोकः 3-7

      • सांख्यैः प्राप्यते in श्लोकः 5-5

    • विसर्गस्य पूर्वं ओकारः

      • हेतोः किम् in श्लोकः 1-35

  1. विसर्ग stays – विसर्गः तिष्ठति is valid not only for क् or प् but also for ख् फ्

    • By the way, do we also note that ख् फ् in सूत्रं ११ are in a sequence matching with that of क् प् सूत्रं १२ ?

    • Example in गीता -

      • शब्दः खे in श्लोकः 7-8

      • दुःखतरम् in श्लोकः 2-36

  1. विसर्ग stays – विसर्गः तिष्ठति is valid also for the ऊष्माणि व्यञ्जनानि श् ष् स् Actually, here, instead of saying विसर्गः तिष्ठति it would not be wrong to say that in pronunciation विसर्गः changes to and in turn doubles the श् ष् स् of the परवर्ण्. But in writing विसर्गः तिष्ठति. Examples from गीता are given with chapter number and श्लोक-number in brackets.

    • विसर्गस्य पूर्वं अकारः – भवन्तः सर्वे (1-11) ततः शङ्खाः (1-13) ततः श्वेतैः (1-14) अर्जुनः संख्ये (1-47) परमेष्वासः शिखण्डी (1-17) अन्यः श्रुणोति (2-29) अन्तःसुखः (5-24) अन्तःस्थानि (3-) शुक्लः षण्मासाः (8-24) तपःसु (8-28) अधःशाखं (15-1)

    • विसर्गस्य पूर्वं आकारः – उदाराः सर्वे (7-18) भोगाः सुखानि (1-33) मातुलाः श्वशुराः (1-34) श्यालाः संबन्धिनः (1-34)

    • विसर्गस्य पूर्वं इकारः – प्रीतिः स्यात् (1-36) बुद्धिः समाधौ (2-44) निःश्रेयसकरौ (5-2)

    • विसर्गस्य पूर्वं ईकारः – शाश्वतीः समाः (6-41) औषधीः सर्वाः (15-13)

    • विसर्गस्य पूर्वं उकारः – वायुः सर्वत्रगः (9-6)

    • विसर्गस्य पूर्वं ऐकारः – उच्चैः शङ्खम् (1-12) शनैः शनैः (6-25)

    • विसर्गस्य पूर्वं ओकारः – सिद्ध्यसिद्ध्योः समः (2-48)

Among the examples given above, दुःखतरम् निःश्रेयसकरौ are examples of internal संधि-s. अन्तःसुखः, अन्तःस्थानि are examples of सामासिक संधि-s, i.e. संधि-s in compound words.

(2) विसर्गस्य लोपः is other extreme of विसर्गः तिष्ठति, right ? Common feature of the two extremes is that the two words in both cases would stay separate and have to be written separated.

Examples of विसर्गस्य लोपः

  1. विसर्गस्य पूर्वं अकारः विसर्गस्य परे आत् इच् (= इ, ई, उ, ऊ, ए, ऐ, ओ, औ)

    • परवर्णः आकारः – निर्योगक्षेम आत्मवान् (2-45) युक्त आसीत (2-61) मन आधत्स्व (12-8) दैव आसुरः (16-6) प्रोक्त आसुरं (16-6)

    • परवर्णः उकारः – धृतराष्ट्र उवाच (1-1) संजय उवाच (1-2) ध्यायन्त उपासते (12-6)

    • परवर्णः ऊकारः – अत ऊर्ध्वं (12-8)

    • परवर्णः एकारः – काम एषः (3-37) क्रोध एषः (3-37) भूय एव (10-1)

  2. विसर्गस्य पूर्वं आकारः विसर्गस्य परे अच् (= अ, आ, इ, ई, उ, ऊ, ए, ऐ, ओ, औ)

    • परवर्णः अकारः – बालाः + अत्र = बाल् + आ + : + अ + त्र = बाल् + आ +  + अ + त्र = बाला अत्र) जघन्यगुणवृत्तस्था अधः (14-18)

    • परवर्णः आकारः – (ताः + आगच्छन्ति = त् + आ + : + आ + गच्छन्ति = त् + आ +  + आ + गच्छन्ति = ता आगच्छन्ति) अपहृतज्ञाना आसुरं (7-15) हृद्या आहाराः (17-8)

    • परवर्णः इकारः – मणिगणा इव (7-7)

    • परवर्णः उकारः – षण्मासा उत्तरायणम् (8-24) नित्ययुक्ता उपासते (9-14, 12-2)

  1. विसर्गस्य पूर्वं शर्युक्तः अकारः (The अकार before विसर्ग is mixed with शर् i.e. with श्, ष् or स्) This is special case of विसर्गलोप, where not only the पूर्ववर्ण but the व्यञ्जन with which the पूर्ववर्ण is mixed also becomes a consideration. -

    • एष रजोगुणः (3-37)

      • पुरुषः पार्थ (2-21) seems to be an exception to विसर्गस्य लोपः but conforms to the rule of विसर्गः तिष्ठति. Rather it conforms to वाक्ये तु सा विवक्षामपेक्षते (In a sentence, making संधि or not is a matter of discretion or choice.)

    • स घोषः (1-19) स कौन्तेयः (1-27) स बध्यते (4-14) स पश्यति (5-5) स युक्तः (5-23) स सुखी (5-23) स योगी (5-24)

  2. There is one more instance of विसर्गस्य लोपः detailed at (4a) below.

(3) Having considered कठोरव्यञ्जनानि of कवर्ग and पवर्ग being परवर्ण्, we should next consider विसर्गसंधि-s with कठोरव्यञ्जनानि of चवर्ग (च्, छ्), टवर्ग (ट्, ठ्) and तवर्ग (त्, थ्) as परवर्ण्.

  • with कठोरव्यञ्जनानि of चवर्ग (च्, छ्) as परवर्ण् the विसर्ग changes to श् (विसर्गस्य श्-आदेशः) – Examples from गीता

    • विराटश्च (1-4-2) द्रुपदश्च (1-4-3) शैब्यश्च (1-4-4) कश्चित् (1-4-5) विभ्रष्टश्छिन्नाभ्रम्

    • पाण्डवाश्च, (2-4-2) शङ्खाश्च

    • निश्चितम्

    • धृष्टकेतुश्चेकितानः (5-4-2) युधामन्युश्च (5-4-3) चक्षुश्च

    • इन्द्रियैश्चरन्

  • with कठोरव्यञ्जनानि of टवर्ग (ट्, ठ्) as परवर्ण् the विसर्ग changes to ष् (विसर्गस्य ष्-आदेशः) – Examples from गीता

  • with कठोरव्यञ्जनानि of तवर्ग (त्, थ्) as परवर्ण् the विसर्ग changes to स् (विसर्गस्य स्-आदेशः) – Examples from गीता

    • दुर्योधनस्तदा (1-2) शब्दस्तुमुलः (1-13)

    • पुत्रास्तथा (1-34) निष्ठास्तत्

    • सौमदत्तिस्तथा (1-8) बुद्धिस्तदा

    • हन्युस्तन्मे (1-46)

    • तयोस्तु (5-2)

    • वियुक्तैस्तु (2-64) कामैस्तैस्तैः (7-20)

(4) Having considered all कठोरव्यञ्जनानि and ऊष्मानि as परवर्ण्-s, the other consonants to be considered as परवर्ण्-s, are मृदुव्यञ्जनानि, अनुनासिकानि, अन्तस्थानि (प्रत्याहारः यण् = य् व् र् ल्) and ह्-कारः These विसर्गसंधि-s have three प्रक्रिया-s.

(4a) विसर्गस्य पूर्वं अकारः परवर्णः, being मृदुव्यञ्जनम्, अनुनासिकम्, अन्तस्थम् (प्रत्याहारः यण् = य् व् र् ल्) or ह्-कारः

  • प्रक्रिया – अ + विसर्गस्य उकारः = ओ

    • युयुधानो विराटः (1-4) नो राज्यं (1-32) वासो भवति (1-44) श्रेयो भोक्तुं (2-5) नो गरीयो (2-6) नो जयेयुः (2-6) प्रसन्नचेतसो हि (2-65) रजोगुणः (3-37) कायशिरोग्रीवं (6-13) विश्वतोमुखम् (9-15) शिरोमुखम् (13-13)

(4b) विसर्गस्य पूर्वं आकारः परवर्णः being मृदुव्यञ्जनम्, अनुनासिकम्, अन्तस्थम् (प्रत्याहारः यण् = य् व् र् ल्) or ह्-कारः

  • प्रक्रिया – विसर्गस्य लोपः

    • शूरा महेष्वासाः (1-4) विशिष्टा ये (1-7) नायका मम (1-7) तस्या राधनम् (7-22) दिव्या हि (10-16, 10-19) आहारा राजसस्य (17-9)

(4c) विसर्गस्य पूर्वं इच् (= इ ई उ ऊ ए ऐ ओ), परवर्णः, being मृदुव्यञ्जनम्, अनुनासिकम्, अन्तस्थम् (प्रत्याहारः यण् = य् व् र् ल्) or ह्-कारः

  • प्रक्रिया – विसर्गस्य रेफः

    • पूर्ववर्णः इकारः – प्रपश्यद्भिर्जनार्दन (1-39) प्राप्तिर्धीरः (2-13) निर्द्वन्द्वः (2-45) निर्वेदं (2-52) वह्निर्यथा (3-38)

    • पूर्ववर्णः ईकारः – स्थितधीर्मुनिः (2-56) निराशीर्निर्ममः (3-30) विगतभीर्ब्रह्मचारी (6-14)

    • पूर्ववर्णः उकारः – मृत्युर्ध्रुवं (2-27) चिकिर्षुर्लोकसंग्रहम् (3-25) वायुर्नावम् (2-67) आहुर्योगं (6-2)

    • पूर्ववर्णः ऊकारः – भूर्मा (2-47)

    • पूर्ववर्णः एकारः – दुर्बुद्धेर्युद्धे (1-23) प्रकृतेर्ज्ञानवान् (3-33)

    • पूर्ववर्णः ऐकारः – श्वेतैर्हयैः (1-14) हयैर्युक्ते (1-14) कैर्मया (1-22) एतैर्विमोहयति (3-40)

    • पूर्ववर्णः ओकारः – उभयोर्मध्ये (1-21) तयोर्न (3-34)

All the प्रक्रिया-s are now summarized in the matrix as below.

*

The प्रक्रिया-s are the following -

  1. अ + विसर्गस्य उकारः (१) = ओ, परवर्णस्य अकारस्य अवग्रहः – स्तंभः १ पङ्क्तिः १

  2. विसर्गस्य रेफः (२१) -

    • (स्तंभः १ पङ्क्तयः ३-९), (स्तंभः २ पङ्क्तयः ३-९), (स्तंभः ८ पङ्क्तयः ३-९)

  3. विसर्गस्य लोपः (५) -

    • (स्तंभः १ पङ्क्तिः २), (स्तंभः २ पङ्क्ती १, २), (स्तंभः ८ पङ्क्तिः २), (स्तंभः ९ पङ्क्तिः १)

  4. विसर्गः तिष्ठति (१८) – स्तंभौ ३, ४ सर्वाः पङ्क्तयः

  5. विसर्गस्य श्-आदेशः (९) – स्तंभः ५ सर्वाः पङ्क्तयः

  6. विसर्गस्य ष्-आदेशः (९) – स्तंभः ६ सर्वाः पङ्क्तयः

  7. विसर्गस्य स्-आदेशः (९) – स्तंभः ७ सर्वाः पङ्क्तयः

  8. अ + विसर्गस्य उकारः (१) = ओ – स्तंभः ८ पङ्क्तिः १

कुलतः – ७३

I noted that at some other places, types for विसर्गसंधि-s are mentioned as -

(1) लोपः (2) उकारादेशः (3) रेफादेशः (4) सकारादेशः (5) जिह्वामूलीयः उपध्मानीयश्च

  • रेफादेशः mentioned here is detailed in प्रक्रिया 2 above.

  • उकारादेशः mentioned here is detailed in प्रक्रिया-s 1 and 8 above.

  • सकारादेशः mentioned here is detailed in प्रक्रिया-s 5, 6 and 7 above.

  • जिह्वामूलीयः उपध्मानीयश्च

    • When विसर्ग is followed by क्/ख्, or प्/फ्, is optionally substituted by जिह्वामूलीय and उपध्मानीय respectively

    • जिह्वामूलीय and उपध्मानीय are special characters which resemble half-विसर्ग. They cannot be represented accurately in writing, since symbols for representing these are not available in most transcriptions.

    • Their pronunciation has to be learnt by listening. Rather, once one gets to read the texts aloud, I think, the pronunciation comes out or happens naturally.

    • Since जिह्वामूलीय and उपध्मानीय are optional characters in scripting, one can just script the विसर्ग, as has been mentioned in प्रक्रिया-s as विसर्गः तिष्ठति.

The chapter on विसर्गसंधि in सिद्धान्तकौमुदी by भट्टोजी दीक्षित mentions following सूत्र-s.

1

८।३।३४

विसर्जनीयस्य सः

2

८।३।३५

शर्परे विसर्जनीयः

3

८।३।३६

वा शरि

4

८।३।३७

कुप्वोः क्ष्कक्ष्पौ च

5

८।३।३८

सोऽपदादौ

6

८।३।३९

इणः षः

7

८।३।४०

नमस्पुरसोर्गत्योः

8

८।३।४१

इदुदुपधस्य च अप्रत्ययस्य

9

८।३।४२

तिरसो ऽन्यतरस्याम्

10

८।३।४३

द्विस्त्रिश्चतुरिति कृत्वो ऽर्थे

11

८।३।४४

इसुसोः सामर्थ्ये

12

८।३।४५

नित्यं समासे ऽनुत्तरपदस्थस्य

13

८।३।४६

अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य

14

८।३।४७

अधःशिरसी पदे

These are mentioned here, simply because सूत्राणि related to different patterns of संधि-s have been mentioned in earlier lessons. But any more elaboration of this detail is outside the scope of “Simple Sanskrit”.

Basically all the विसर्गसन्धि-प्रक्रिया-s have been covered as is seen in the matrix, covering all possibilities of पूर्ववर्ण and परवर्ण. That is generally good and certainly good enough for “Simple Sanskrit”.

The coverage is generally good also because the examples are given from गीता. That should give the confidence that the coverage is good to even understand विसर्गसन्धि-s in गीता.

शुभं भवतु ।

-o-O-o-