Get it on Google Play
Download on the App Store

Lesson 23

Simple Sanskrit – Lesson 23

सरलं संस्कृतम् – त्रिविंशतितमः पाठः |

Last among matrices of स्वरसन्धि-s is Matrix 4 for the rows of ए, ऐ, ओ, औ. Although this is the order, in which one learns these vowels, for learning संधि-s, they are better put in the sequence ए, ओ and ऐ, औ. The logic is that although all four are conjoint vowels, ए, ओ are of गुण-character and ऐ, औ are of वृद्धि-character.

The general rule for these संधि-s is by the सूत्रम् एचोऽयवायावः। (६/१/७८).

संधि-s as per this rule are also called as यान्तावान्तादेशसन्धि-s.

However for vowels, ए, ओ of गुण-character there is one more rule, of two specific applications and in those instances supersedes the general rule.

The rule of specific applications is एङः पदान्तादति। (६/१/१०९). संधि-s as per this rule are also called as पूर्वरूपसंधि-s.

Specifics of the applications are -

  1. The first word has ending vowel  ए or ओ

  2. At the beginning of the second word the vowel is अ.

The procedure is ए, ओ stay and the following अ becomes silent, is not pronounced. But its presence is indicated by a symbol ऽ called as अवग्रहः

In the Matrix 4, these instances are marked with fill color red and are detailed in two special rows for ए and ओ. There being only two specific instances, the examples are given in the Matrix 4 below in rows with fill colors orange and green.

The instances for the general rule would be 54 (4 rows x 14 columns – 2 special instances = 54). It will be appreciated that it is difficult to give examples of all possible 54 संधि-s within the matrix itself. These are compiled here.

*

To see the image clearly, right-click on the image and then click “view image”.

There is obviously an order of supersession between the rules

  1. एङः पदान्तादति (६।१।१०९)

  2. एचोऽयवायावः । (६/१/७८)

By the order

  1. एङः पदान्तादति (६।१।१०९) is to be applied, if the case is any of the two specific instances.

  2. If not, एचोऽयवायावः । (६/१/७८) applies.

For all the 54 संधि-s as per the general rule, there is an optional way. That option is by the सूत्रम् – लोपः शाकल्यस्य (८।३।१९)

Furthermore, it is to be noted that once संधि is made as per the सूत्रम् लोपः शाकल्यस्य (८।३।१९), one does not make further संधि. For example

(1) कस्मै + अददात्

1.1) = कस्मायददात् as per एचोऽयवायावः । (६/१/७८)

1.2) = कस्मा अददात् as per लोपः शाकल्यस्य (८।३।१९). One does not make it further as कस्माददात् by अकः सवर्णे दीर्घः (6-1-101).

That is the smartness of पाणिनि in sequencing of सूत्र-s. Once you have gone ahead all the way to लोपः शाकल्यस्य (८।३।१९), you do not return to apply 6-1-101 !

Here now examples of all 56 संधि-s

  1. as per the general rule एचोऽयवायावः । (६/१/७८)

  2. also by the option of सूत्रम् – लोपः शाकल्यस्य (८।३।१९)

  3. adding also two specific instances for ए + अ and ओ + अ

No.

पूर्ववर्ण

परवर्ण्

Example by General Rule

Option

1.1

ए +

वृक्षे + अस्मिन् = वृक्षेऽस्मिन्

This is specific instance, no option

1.2

ए +

ते + आगताः = तयागताः

ते + आगताः =

त आगताः

1.3

ए +

ते + इच्छन्ति = तयिच्छन्ति

ते + इच्छन्ति =

त इच्छन्ति

1.4

ए +

ते + ईशाः = तयीशाः

ते + ईशाः = त ईशाः

1.5

ए +

ते + उपविष्टाः = तयुपविष्टाः

ते + उपविष्टाः =

त उपविष्टाः

1.6

ए +

ते + ऊर्ध्वम् = तयूर्ध्वम्

ते + ऊर्ध्वम् = त ऊर्ध्वम्

1.7

ए +

ते + ऋषयः = तयृषयः

ते + ऋषयः = त ऋषयः

1.8

ए +

ते + ॠकाराः = तयॄकाराः

ते + ॠकाराः =

त ॠकाराः

1.9

ए +

लृ

ते + ॡकाराः = तयॣकाराः

ते + ॡकाराः =

त ॡकाराः

1.10

ए +

ते + ॡकाराः = तयॣकाराः

ते + ॡकाराः =

त ॡकाराः

1.11

ए +

ते + एजन्ति = तयेजन्ति

ते + एजन्ति = त एजन्ति

1.12

ए +

ते + ऐरावतः = तयैरावतः

ते + ऐरावतः = त ऐरावतः

1.13

ए +

ते + ओष्ठौ = तयोष्ठौ

ते + ओष्ठौ = त ओष्ठौ

1.14

ए +

ते + औषधिः = तयौषधिः

ते + औषधिः = त औषधिः

No.

पूर्ववर्ण

परवर्ण्

Example by General Rule

Option

2.1

ऐ +

कस्मै + अददात् = कस्मायददात्

कस्मै + अददात् = कस्मा + अददात्

2.2

ऐ +

कस्मै + आनन्दः = कस्मायनन्दः

कस्मै + आनन्दः =

कस्मा + आनन्दः

2.3

ऐ +

कस्मै + इच्छन्ति = कस्मायिच्छन्ति

कस्मै + इच्छन्ति =

कस्मा इच्छन्ति

2.4

ऐ +

कस्मै + ईशः = कस्मायीशः

कस्मै + ईशः = कस्मा ईशः

2.5

ऐ +

कस्मै + उपायः = कस्मायुपायः

कस्मै + उपायः =

कस्मा + उपायः

2.6

ऐ +

कस्मै + ऊर्जा = कस्मायूर्जा

कस्मै + ऊर्जा = कस्मा + ऊर्जा

2.7

ऐ +

कस्मै + ऋक् = कस्मायृक्

कस्मै + ऋक् = कस्मा ऋक्

2.8

ऐ +

कस्मै + ॠकाराः = कस्मायॄकाराः

कस्मै + ॠकाराः =

कस्मा ॠकाराः

2.9

ऐ +

लृ

कस्मै + ॡकाराः = कस्मायॣकाराः

कस्मै + ॡकाराः =

कस्मा ॡकाराः

2.10

ऐ +

कस्मै + ॡकाराः = कस्मायॣकाराः

कस्मै + ॡकाराः =

कस्मा ॡकाराः

2.11

ऐ +

कस्मै + एजन्ति = कस्मायेजन्ति

कस्मै + एजन्ति =

कस्मा एजन्ति

2.12

ऐ +

कस्मै + ऐरावतः = कस्मायैरावतः

कस्मै + ऐरावतः =

कस्मा ऐरावतः

2.13

ऐ +

कस्मै + ओजः = कस्मायोजः

कस्मै + ओजः =

कस्मा + ओजः

2.14

ऐ +

कस्मै + औषधिः = कस्मायौषधिः

कस्मै + औषधिः =

कस्मा औषधिः

No.

पूर्ववर्ण

परवर्ण्

Example by General Rule

Option

3.1

ओ +

को + अपि = कोऽपि

This is specific instance, no option

3.1a

ओ +

गो + अन्वयः = गवन्वयः

See Notes below.

3.2

ओ +

प्रभो + आगच्छतु = प्रभवागच्छतु

प्रभो + आगच्छतु =

प्रभ आगच्छतु

3.3

ओ +

प्रभो + इदम् = प्रभविदम्

प्रभो + इदम् =

प्रभ इदम्

3.4

ओ +

प्रभो + ईश = प्रभवीश

प्रभो + ईश = प्रभ ईश

3.5

ओ +

प्रभो + उपकरोतु = प्रभवुपकरोतु

प्रभो + उपकरोतु =

प्रभ उपकरोतु

3.6

ओ +

प्रभो + ऊर्ध्वम् = प्रभवूर्ध्वम्

प्रभो + ऊर्ध्वम् = प्रभ ऊर्ध्वम्

3.7

ओ +

प्रभो + ऋषि = प्रभवृषि

प्रभो + ऋषि = प्रभ ऋषि

3.8

ओ +

प्रभो + ॠकाराः = प्रभवॄकाराः

प्रभो + ॠकाराः =

प्रभ ॠकाराः

3.9

ओ +

लृ

प्रभो + ॡकाराः = प्रभवॢकाराः

प्रभो + ॡकाराः =

प्रभ ॡकाराः

3.10

ओ +

प्रभो + ॡकाराः = प्रभवॣकाराः

प्रभो + ॡकाराः =

प्रभ ॡकाराः

3.11

ओ +

प्रभो + एकः = प्रभवेकः

प्रभो + एकः = प्रभ एकः

3.12

ओ +

प्रभो + ऐश्वर्यम् = प्रभवैश्वैर्यम्

प्रभो + ऐश्वैर्यम् =

प्रभ ऐश्वर्यम्

3.13

ओ +

प्रभो + ओष्ठे = प्रभवोष्ठे

प्रभो + ओष्ठे = प्रभ ओष्ठे

3.14

ओ +

प्रभो + औदार्यम् = प्रभवौदार्यम्

प्रभो + औदार्यम् = प्रभ औदार्यम्

Note on 3.1a

In the संधि गो + अन्वयः = गवन्वयः the ओ of गो is not at the end of a word. It is at the end of a component of a compound word गवन्वयः.

Since गवन्वयः is a compound word, संधि of गो + अन्वयः is compulsory.

Since it is at the end of a component of a compound word गवन्वयः, not at the end of a word, एङः पदान्तादति (६।१।१०९) does not apply. The सूत्रम् very clearly specifies पदान्तात्. That is how every part of a सूत्रम् is important. A सूत्रम् is really a specification, a rule.

Since गवन्वयः is a compound word, the संधि of गो + अन्वयः can also not be ग अन्वयः as per लोपः शाकल्यस्य (८।३।१९)

So संधि गो + अन्वयः has to be only as गवन्वयः as per the general rule एचोऽयवायावः । (६/१/७८).

By the way विग्रह meaning

  1. गो = cow

  2. अन्वयः = going behind

  3. Hence गवन्वयः =

    1. going behind a cow

    2. one, who goes behind a cow.

  4. By 3a, गवन्वयः means the action of going behind a cow.

  5. By 3b गवन्वयः means cowherd himself and in a specific instance गवन्वयः means Lord Krishna !

In the lessons thus far, I have not discussed समास-s. This example is a good suggestion to discuss them soon.

No.

पूर्ववर्ण

परवर्ण्

Example by General Rule

Option

4.1

औ +

तौ + अक्षरौ = तावक्षरौ

तौ + अक्षरौ = ता + अक्षरौ

4.2

औ +

तौ + आगतौ = तावागतौ

तौ + आगतौ = ता + आगतौ

4.3

औ +

तौ + इच्छतः = ताविच्छतः

तौ + इच्छतः = ता इच्छतः

4.4

औ +

तौ + ईशौ = तावीशौ

तौ + ईशौ = ता ईशौ

4.5

औ +

तौ + उपायौ = तावुपायौ

तौ + उपायौ = ता + उपायौ

4.6

औ +

तौ + ऊर्जे = तावूर्जे

तौ + ऊर्जे = ता + ऊर्जे

4.7

औ +

तौ + ऋषी = तावृषी

तौ + ऋषी = ता ऋषी

4.8

औ +

तौ + ॠकारौ = तावॄकारौ

तौ + ॠकारौ = ता ॠकारौ

4.9

औ +

लृ

तौ + ॡकारौ = तावॢकारौ

तौ + ॡकारौ = ता ॡकारौ

4.10

औ +

तौ + ॡकारौ = तावॣकारौ

तौ + ॡकाराः = ता ॡकारौ

4.11

औ +

तौ + एजतः = तावेजतः

तौ + एजतः = ता एजतः

4.12

औ +

तौ + ऐन्द्रौ = तावैन्द्रौ

तौ + ऐन्द्रौ = ता ऐन्द्रौ

4.13

औ +

तौ + ओजस्विनौ = तावोजस्विनौ

तौ + ओजस्विनौ =

ता + ओजस्विनौ

4.14

औ +

तौ + औषधी = तावाषधी

तौ + औषधी = ता औषधी

Following table presents a good, at-a-glance view of the rules discussed in the 4 matrices of  स्वरसंधि-s in Lessons 21, 22 and 23.

Matrix No.

General Rule

No. of संधि-s

Special superseding rule(s)

1

अकः सवर्णे दीर्घः (6-1-101)

20

2

आद्गुणः (6-1-87)

8

एत्येधत्यूठ्सु (6-1-89)

उरण् रपरः (1-1-51)

8

उपसर्गादृति धातौ (6-1-91)

वृद्धिरेचि । (६/१/८८)

8

एङि पररूपम्। (६/१/९४)

3

इको यणचि (६/१/७७)

96

4

एचोऽयवायावः। (६/१/७८)

56

लोपः शाकल्यस्य (८।३।१९)

एङः पदान्तादति। (६/१/१०९)

Total

196

शुभं भवतु |

-o-O-o-