Get it on Google Play
Download on the App Store

श्री अन्नपूर्णा सहस्रनामावली

॥ श्रीगणेशाय नमः ॥

ॐ अन्नपूर्णायै नमः

ॐ अन्नदात्र्यै नमः

ॐ अन्नराशिकृताऽलयायै नमः

ॐ अन्नदायै नमः

ॐ अन्नरूपायै नमः

ॐ अन्नदानरतोत्सवायै नमः

ॐ अनन्तायै नमः

ॐ अनन्ताक्ष्यै नमः

ॐ अनन्तगुणशालिन्यै नमः

ॐ अमृतायै नमः ॥ १०॥

ॐ अच्युतप्राणायै नमः

ॐ अच्युतानन्दकारिणै नमः

ॐ अव्यक्तायै नमः

ॐ अनन्तमहिमायै नमः

ॐ अनन्तस्य कुलेश्वर्यै नमः

ॐ अब्धिस्थायै नमः

ॐ अब्धिशयनायै नमः

ॐ अब्धिजायै नमः

ॐ अब्धिनन्दिन्यै नमः

ॐ अब्‍जस्थायै नमः ॥ २०॥

ॐ अब्‍जनिलयायै नमः

ॐ अब्‍जजायै नमः

ॐ अब्‍जभूषणायै नमः

ॐ अब्‍जाभायै नमः

ॐ अब्‍जहस्तायै नमः

ॐ अब्‍जपत्रशुभेक्षणायै नमः

ॐ अब्‍जासनायै नमः

ॐ अनन्तात्ममायै नमः

ॐ अग्निस्थायै नमः

ॐ अग्निरूपिण्यै नमः ॥ ३०॥

ॐ अग्निजायायै नमः

ॐ अग्निमुख्यै नमः

ॐ अग्निकुण्डकृतालयायै नमः

ॐ अकारायै नमः

ॐ अग्निमात्रे नमः

ॐ अजयायै नमः

ॐ अदितिनन्दिन्यै नमः

ॐ आद्यायै नमः

ॐ आदित्यसङ्काशायै नमः

ॐ आत्मज्ञायै नमः ॥ ४०॥

ॐ आत्मगोचरायै नमः

ॐ आत्मसुवे नमः

ॐ आत्मदयितायै नमः

ॐ आधारायै नमः

ॐ आत्मरूपिण्यै नमः

ॐ आशायै नमः

ॐ आकाशपद्मस्थायै नमः

ॐ अवकाशस्वरूपिण्यै नमः

ॐ आशापूर्यै नमः

ॐ अगाधायै नमः ॥ ५०॥

ॐ अणिमादिसुसेवितायै नमः

ॐ अम्बिकायै नमः

ॐ अबलायै नमः

ॐ अम्बायै नमः

ॐ अनाद्यायै नमः

ॐ अयोनिजायै नमः

ॐ अनिशायै नमः

ॐ ईशिकायै नमः

ॐ ईशायै नमः

ॐ ईशान्यै नमः ॥ ६०॥

ॐ ईश्वरप्रियायै नमः

ॐ ईश्वर्यै नमः

ॐ ईश्वरप्राणायै नमः

ॐ ईश्वरानन्ददायिन्यै नमः

ॐ इन्द्राण्यै नमः

ॐ इन्द्रदयितायै नमः

ॐ इन्द्रसुअवे नमः

ॐ इन्द्रपालिन्यै नमः

ॐ इन्दिरायै नमः

ॐ इन्द्रभगिन्यै नमः ॥ ७०॥

ॐ इन्द्रियायै नमः

ॐ इन्दुभूषणायै नमः

ॐ इन्दुमात्रायै नमः

ॐ इन्दुमुख्यै नमः

ॐ इन्द्रियाणां वशङ्कर्यै नमः

ॐ उमायै नमः

ॐ उमापतेः प्राणायै नमः

ॐ ओड्याणपीठवासिन्यै नमः

ॐ उत्तरज्ञायै नमः

ॐ उत्तराख्यायै नमः ॥ ८०॥

ॐ उकारायै नमः

ॐ उत्तरात्मिकायै नमः

ॐ ऋमात्रे नमः

ॐ ऋभवायै नमः

ॐ ऋस्थायै नमः

ॐ ऋकारस्वरूपिण्यै नमः

ॐ ऋकारायै नमः

ॐ ऌकारायै नमः

ॐ ऌकारप्रीतिदायिन्यै नमः

ॐ एकायै नमः ॥ ९०॥

ॐ एकवीरायै नमः

ॐ ऐकाररूपिण्यै नमः

ॐ ओकार्यै नमः

ॐ ओघरूपायै नमः

ॐ ओघत्रयसुपूजितायै नमः

ॐ ओघस्थायै नमः

ॐ ओघसम्भूतायै नमः

ॐ ओघदात्र्यै नमः

ॐ ओघसुवे नमः

ॐ षोडशस्वरसम्भूतायै नमः ॥ १००॥

ॐ षोडशस्वररूपिण्यै नमः

ॐ वर्णात्मायै नमः

ॐ वर्णनिलयायै नमः

ॐ शूलिन्यै नमः

ॐ वर्णमालिन्यै नमः

ॐ कालरात्र्यै नमः

ॐ महारात्र्यै नमः

ॐ मोहरात्र्यै नमः

ॐ सुलोचनायै नमः

ॐ काल्यै नमः ॥ ११०॥

ॐ कपालिन्यै नमः

ॐ कृत्यायै नमः

ॐ कलिकायै नमः

ॐ सिंहगामिन्यै नमः

ॐ कात्यायन्यै नमः

ॐ कलाधारायै नमः

ॐ कालदैत्यनिकृन्तिन्यै नमः

ॐ कामिन्यै नमः

ॐ कामवन्द्यायै नमः

ॐ कमनीयायै नमः ॥ १२०॥

ॐ विनोदिन्यै नमः

ॐ कामसुवे नमः

ॐ कामवनितायै नमः

ॐ कामधुरे नमः

ॐ कमलावत्यै नमः

ॐ कामायै नमः

ॐ कराल्यै नमः

ॐ कामकेलिविनोदिन्यै नमः

ॐ कामनायै नमः

ॐ कामदायै नमः ॥ १३०॥

ॐ काम्यायै नमः

ॐ कमलायै नमः

ॐ कमलार्चितायै नमः

ॐ काश्मीरलिप्तवक्षोजायै नमः

ॐ काश्मीरद्रवचर्चितायै नमः

ॐ कनकायै नमः

ॐ कनकप्राणायै नमः

ॐ कनकाचलवासिन्यै नमः

ॐ कनकाभायै नमः

ॐ काननस्थायै नमः ॥ १४०॥

ॐ कामाख्यायै नमः

ॐ कनकप्रदायै नमः

ॐ कामपीठस्थितायै नमः

ॐ नित्यायै नमः

ॐ कामधामनिवासिन्यै नमः

ॐ कम्बुकण्ठ्यै नमः

ॐ करालाक्ष्यै नमः

ॐ किशोर्यै नमः

ॐ चलनादिन्यै नमः

ॐ कलायै नमः ॥ १५०॥

ॐ काष्ठायै नमः

ॐ निमेषायै नमः

ॐ कालस्थायै नमः

ॐ कालरूपिण्यै नमः

ॐ कालज्ञायै नमः

ॐ कालमात्रायै नमः

ॐ कालधात्र्यै नमः

ॐ कलावत्यै नमः

ॐ कालदायै नमः

ॐ कालहायै नमः ॥ १६०॥

ॐ कुल्यायै नमः

ॐ कुरुकुल्लायै नमः

ॐ कुलाङ्गनायै नमः

ॐ कीर्तिदायै नमः

ॐ कीर्तिहायै नमः

ॐ कीर्त्यै नमः

ॐ कीर्तिस्थायै नमः

ॐ कीर्त्तिवर्धिन्यै नमः

ॐ कीर्त्तिज्ञायै नमः

ॐ कीर्त्तितपदायै नमः ॥ १७०॥

ॐ कृत्तिकायै नमः

ॐ केशवप्रियायै नमः

ॐ केशिहायै नमः

ॐ केलिकायै नमः

ॐ केशवानन्दकारिण्यै नमः

ॐ कुमुदाभायै नमः

ॐ कुमार्यै नमः

ॐ कर्मदायै नमः

ॐ कमलेक्षणायै नमः

ॐ कौमुद्यै नमः ॥ १८०॥

ॐ कुमुदानन्दायै नमः

ॐ कालिक्यै नमः

ॐ कुमुद्वत्यै नमः

ॐ कोदण्डधारिण्यै नमः

ॐ क्रोधायै नमः

ॐ कूटस्थायै नमः

ॐ कोटराश्रयायै नमः

ॐ कलकण्ठ्यै नमः

ॐ करलाङ्ग्यै नमः

ॐ कालाङ्ग्यै नमः ॥ १९०॥

ॐ कालभूषणायै नमः

ॐ कङ्काल्यै नमः

ॐ कामदामायै नमः

ॐ कङ्कालकृतभूषणायै नमः

ॐ कपालकर्तृककरायै नमः

ॐ करवीरस्वरूपिण्यै नमः

ॐ कपर्दिन्यै नमः

ॐ कोमलाङ्ग्यै नमः

ॐ कृपासिन्धवे नमः

ॐ कृपामय्यै नमः ॥ २००॥

ॐ कुशावत्यै नमः

ॐ कुण्डसंस्थायै नमः

ॐ कौवेर्यै नमः

ॐ कौशिक्यै नमः

ॐ काश्यप्यै नमः

ॐ कद्रुतनयायै नमः

ॐ कलिकल्मषनाशिन्यै नमः

ॐ कञ्जज्ञायै नमः

ॐ कञ्जवदनायै नमः

ॐ कञ्जकिञ्जल्कचर्चितायै नमः ॥ २१०॥

ॐ कञ्जाभायै नमः

ॐ कञ्जमध्यस्थायै नमः

ॐ कञ्जनेत्रायै नमः

ॐ कचोद्भवायै नमः

ॐ कामरूपायै नमः

ॐ ह्रीङ्कार्यै नमः

ॐ कश्यपान्वयवर्धिन्यै नमः

ॐ खर्वायै नमः

ॐ खञ्जनद्वन्द्वलोचनायै नमः

ॐ खर्ववाहिन्यै नमः ॥ २२०॥

ॐ खङ्गिन्यै नमः

ॐ खङ्गहस्तायै नमः

ॐ खेचर्यै नमः

ॐ खङ्गरूपिण्यै नमः

ॐ खगस्थायै नमः

ॐ खगरूपायै नमः

ॐ खगगायै नमः

ॐ खगसम्भवायै नमः

ॐ खगधात्र्यै नमः

ॐ खगानन्दायै नमः ॥ २३०॥

ॐ खगयोनिस्वरूपिण्यै नमः

ॐ खगेश्यै नमः

ॐ खेटककरायै नमः

ॐ खगानन्दविवर्धिन्यै नमः

ॐ खगमान्यायै नमः

ॐ खगाधारायै नमः

ॐ खगगर्वविमोचिन्यै नमः

ॐ गङ्गायै नमः

ॐ गोदावर्यै नमः

ॐ गीत्यै नमः ॥ २४०॥

ॐ गायत्र्यै नमः

ॐ गगनालयायै नमः

ॐ गीर्वाणसुन्दर्यै नमः

ॐ गवे नमः

ॐ गाधायै नमः

ॐ गीर्वाणपूजितायै नमः

ॐ गीर्वाणचर्चितपदायै नमः

ॐ गान्धार्यै नमः

ॐ गोमत्यै नमः

ॐ गर्विण्यै नमः ॥ २५०॥

ॐ गर्वहन्‍त्र्यै नमः

ॐ गर्भस्थायै नमः

ॐ गर्भधारिण्यै नमः

ॐ गर्भदायै नमः

ॐ गर्भहन्‍त्र्यै नमः

ॐ गन्धर्वकुलपूजितायै नमः

ॐ गयायै नमः

ॐ गौर्यै नमः

ॐ गिरिजायै नमः

ॐ गिरिस्थायै नमः ॥ २६०॥

ॐ गिरिसम्भवायै नमः

ॐ गिरिगह्वरमध्यस्थायै नमः

ॐ कुञ्जरेश्वरगामिन्यै नमः

ॐ किरीटिन्यै नमः

ॐ गदिन्यै नमः

ॐ गुञ्जाहारविभूषणायै नमः

ॐ गणपायै नमः

ॐ गणकायै नमः

ॐ गुण्यायै नमः

ॐ गुणकानन्दकारिण्यै नमः ॥ २७०॥

ॐ गुणपूज्यायै नमः

ॐ गीर्वाणायै नमः

ॐ गणपानन्दविवर्धिन्यै नमः

ॐ गुरुरमात्रायै नमः

ॐ गुरुरतायै नमः

ॐ गुरुभक्तिपरायणायै नमः

ॐ गोत्रायै नमः

ॐ गवे नमः

ॐ कृष्णभगिन्यै नमः

ॐ कृष्णसुवे नमः ॥ २८०॥

ॐ कृष्णनन्दिन्यै नमः

ॐ गोवर्धन्यै नमः

ॐ गोत्रधरायै नमः

ॐ गोवर्धनकृतालयायै नमः

ॐ गोवर्धनधरायै नमः

ॐ गोदायै नमः

ॐ गौराङ्ग्यै नमः

ॐ गौतमात्मजायै नमः

ॐ घर्घरायै नमः

ॐ घोररूपायै नमः ॥ २९०॥

ॐ घोरायै नमः

ॐ घर्घरनादिन्यै नमः

ॐ श्यामायै नमः

ॐ घनरवायै नमः

ॐ अघोरायै नमः

ॐ घनायै नमः

ॐ घोरार्त्तिनाशिन्यै नमः

ॐ घनस्थायै नमः

ॐ घनानन्दायै नमः

ॐ दारिद्र्यघननाशिन्यै नमः ॥ ३००॥

ॐ चित्तज्ञायै नमः

ॐ चिन्तितपदायै नमः

ॐ चित्तस्थायै नमः

ॐ चित्तरूपिण्यै नमः

ॐ चक्रिण्यै नमः

ॐ चारुचम्पाभायै नमः

ॐ चारुचम्पकमालिन्यै नमः

ॐ चन्द्रिकायै नमः

ॐ चन्द्रकान्त्यै नमः

ॐ चापिन्यै नमः ॥ ३१०॥

ॐ चन्द्रशेखरायै नमः

ॐ चण्डिकायै नमः

ॐ चण्डदैत्यघन्यै नमः

ॐ चन्द्रशेखरवल्लभायै नमः

ॐ चाण्डालिन्यै नमः

ॐ चामुण्डायै नमः

ॐ चण्डमुण्डवधोद्यतायै नमः

ॐ चैतन्यभैरव्यै नमः

ॐ चण्डायै नमः

ॐ चैतन्यघनगेहिन्यै नमः ॥ ३२०॥

ॐ चित्स्वरूपायै नमः

ॐ चिदाधारायै नमः

ॐ चण्डवेगायै नमः

ॐ चिदालयायै नमः

ॐ चन्द्रमण्डलमध्यस्थायै नमः

ॐ चन्द्रकोटिसुशीलतायै नमः

ॐ चपलायै नमः

ॐ चन्द्रभगिन्यै नमः

ॐ चन्द्रकोटिनिभाननायै नमः

ॐ चिन्तामणिगुणाधारायै नमः ॥ ३३०॥

ॐ चिन्तामणिविभूषणायै नमः

ॐ चित्तचिन्तामणिकृतालयायै नमः

ॐ चिन्तामणिकृतालयायै नमः

ॐ चारुचन्दनलिप्ताङ्ग्यै नमः

ॐ चतुरायै नमः

ॐ चतुर्मुख्यै नमः

ॐ चैतन्यदायै नमः

ॐ चिदानन्दायै नमः

ॐ चारुचामरवीजितायै नमः

ॐ छत्रदायै नमः ३४०

ॐ छत्रधार्यै नमः

ॐ छलच्चद्मविनाशिन्यै नमः

ॐ छत्रहायै नमः

ॐ छत्ररूपायै नमः

ॐ छत्रच्छायाकृतालयायै नमः

ॐ जगज्जीवायै नमः

ॐ जगद्धात्त्र्यै नमः

ॐ जगदानन्दकारिण्यै नमः

ॐ यज्ञप्रियायै नमः

ॐ यज्ञरतायै नमः ॥ ३५०॥

ॐ जपयज्ञपरायणायै नमः

ॐ जनन्यै नमः

ॐ जानक्यै नमः

ॐ यज्वायै नमः

ॐ यज्ञहायै नमः

ॐ यज्ञनन्दिन्यै नमः

ॐ यज्ञदायै नमः

ॐ यज्ञफलदायै नमः

ॐ यज्ञस्थानकृतालयायै नमः

ॐ यज्ञभोक्त्यै नमः ॥ ३६०॥

ॐ यज्ञरूपायै नमः

ॐ यज्ञविघ्नविनाशिन्यै नमः

ॐ जपाकुसुमसङ्काशायै नमः

ॐ जपाकुसुमशोभितायै नमः

ॐ जालन्धर्यै नमः

ॐ जयायै नमः

ॐ जैत्र्यै नमः

ॐ जीमूतचयभाषिणै नमः

ॐ जयदायै नमः

ॐ जयरूपायै नमः ॥ ३७०॥

ॐ जयस्थायै नमः

ॐ जयकारिण्यै नमः

ॐ जगदीशप्रियायै नमः

ॐ जीवायै नमः

ॐ जलस्थायै नमः

ॐ जलजेक्षणायै नमः

ॐ जलरूपायै नमः

ॐ जह्नुकन्यायै नमः

ॐ यमुनायै नमः

ॐ जलजोदर्यै नमः ॥ ३८०॥

ॐ जलजास्यायै नमः

ॐ जाह्नव्यै नमः

ॐ जलजाभायै नमः

ॐ जलोदर्यै नमः

ॐ यदुवंशीद्भवायै नमः

ॐ जीवायै नमः

ॐ यादवानन्दकारिण्यै नमः

ॐ यशोदायै नमः

ॐ यशसांराश्यै नमः

ॐ यशोदानन्दकारिण्यै नमः ॥ ३९०॥

ॐ ज्वलिन्यै नमः

ॐ ज्वालिन्यै नमः

ॐ ज्वालायै नमः

ॐ ज्वलत्पावकसन्निभायै नमः

ॐ ज्वालामुख्यै नमः

ॐ जगन्मात्रे नमः

ॐ यमलार्जुनभञ्जकायै नमः

ॐ जन्मदायै नमः

ॐ जन्मह्यै नमः

ॐ जन्यायै नमः ॥ ४००॥

ॐ जन्मभुवे नमः

ॐ जनकात्मजायै नमः

ॐ जनानन्दायै नमः

ॐ जाम्बवत्यै नमः

ॐ जम्बूद्वीपकृतालयायै नमः

ॐ जाम्बूनदसमानाभायै नमः

ॐ जाम्बूनदविभूषणायै नमः

ॐ जम्भहायै नमः

ॐ जातिदायै नमः

ॐ जात्यै नमः ॥ ४१०॥

ॐ ज्ञानदायै नमः

ॐ ज्ञानगोचरायै नमः

ॐ ज्ञानभायै नमः

ॐ ज्ञानरूपायै नमः

ॐ ज्ञानविज्ञानशालिन्यै नमः

ॐ जिनजैत्र्यै नमः

ॐ जिनाधारायै नमः

ॐ जिनमात्रे नमः

ॐ जिनेश्वर्यै नमः

ॐ जितेन्द्रियायै नमः ॥ ४२०॥

ॐ जनाधारायै नमः

ॐ अजिनाम्बरधारिण्यै नमः

ॐ शम्भुकोटिदुराधरायै नमः

ॐ विष्णुकोटिविमर्दिन्यै नमः

ॐ समुद्रकोटिगम्भीरायै नमः

ॐ वायुकोटिमहाबलायै नमः

ॐ सूर्यकोटिप्रतीकाशायै नमः

ॐ यमकोटिदुरापहायै नमः

ॐ कामधुक्कोटिफलदायै नमः

ॐ शक्रकोटिसुराज्यदायै नमः ॥ ४३०॥

ॐ कन्दर्पकोटिलावण्यायै नमः

ॐ पद्मकोटिनिभाननायै नमः

ॐ पृथ्वीकोटिजनाधारायै नमः

ॐ अग्निकोटिभयङ्कर्यै नमः

ॐ अणिमायै नमः

ॐ महिमायै नमः

ॐ प्राप्त्यै नमः

ॐ गरिमायै नमः

ॐ लघिमायै नमः

ॐ प्राकाम्यदायै नमः ॥ ४४०॥

ॐ वशङ्कर्यै नमः

ॐ ईशिकायै नमः

ॐ सिद्धिदायै नमः

ॐ महिमादिगुणोपेतायै नमः

ॐ अणिमाद्यष्टसिद्धिदायै नमः

ॐ जवनघ्न्यै नमः

ॐ जनाधीनायै नमः

ॐ जामिन्यै नमः

ॐ जरापहायै नमः

ॐ तारिणै नमः ॥ ४५०॥

ॐ तारिकायै नमः

ॐ तारायै नमः

ॐ तोतलायै नमः

ॐ तुलसीप्रियायै नमः

ॐ तन्त्रिण्यै नमः

ॐ तन्त्ररूपायै नमः

ॐ तन्त्रज्ञायै नमः

ॐ तन्त्रधारिण्यै नमः

ॐ तारहारायै नमः

ॐ तुलजायै नमः ॥ ४६०॥

ॐ डाकिनीतन्त्रगोचरायै नमः

ॐ त्रिपुरायै नमः

ॐ त्रिदशायै नमः

ॐ त्रिस्थायै नमः

ॐ त्रिपुरासुरघातिन्यै नमः

ॐ त्रिगुणायै नमः

ॐ त्रिकोणस्थायै नमः

ॐ त्रिमात्रायै नमः

ॐ त्रितसुस्थितायै नमः

ॐ त्रैविद्यायै नमः ॥ ४७०॥

ॐ त्रय्यै नमः

ॐ त्रिघ्न्यै नमः

ॐ तुरीयायै नमः

ॐ त्रिपुरेश्वर्यै नमः

ॐ त्रिकोदरस्थायै नमः

ॐ त्रिविधायै नमः

ॐ तैलोक्यायै नमः

ॐ त्रिपुरात्मिकायै नमः

ॐ त्रिधाम्न्यै नमः

ॐ त्रिदशाराध्यायै नमः ॥ ४८०॥

ॐ त्र्यक्षायै नमः

ॐ त्रिपुरवासिन्यै नमः

ॐ त्रिवर्णायै नमः

ॐ त्रिपद्यै नमः

ॐ तारायै नमः

ॐ त्रिमूर्तिजनन्यै नमः

ॐ इत्वरायै नमः

ॐ त्रिदिवायै नमः

ॐ त्रिदिवेशायै नमः

ॐ आदिदेव्यै नमः ॥ ४९०॥

ॐ त्रैलोक्यधारिणै नमः

ॐ त्रिमूर्त्यै नमः

ॐ त्रिजनन्यै नमः

ॐ त्रिभुवे नमः

ॐ त्रिपुरसुन्दर्यै नमः

ॐ तपस्विन्यै नमः

ॐ तपोनिष्ठायै नमः

ॐ तरुण्यै नमः

ॐ ताररूपिण्यै नमः

ॐ तामस्यै नमः ॥ ५००॥

ॐ तापस्यै नमः

ॐ तापघ्न्यै नमः

ॐ तमोपहायै नमः

ॐ तरुणार्कप्रतीकाशायै नमः

ॐ तप्तकाञ्चनसन्निभायै नमः

ॐ उन्मादिन्यै नमः

ॐ तन्तुरूपायै नमः

ॐ त्रैलोक्यव्यापिकायै नमः

ॐ ईश्वरै नमः

ॐ तार्किक्यै नमः ॥ ५१०॥

ॐ तर्क विद्यायै नमः

ॐ तापत्रयविनाशिन्यै नमः

ॐ त्रिपुष्करायै नमः

ॐ त्रिकालज्ञायै नमः

ॐ त्रिसन्ध्यायै नमः

ॐ त्रिलोचनायै नमः

ॐ त्रिवर्गायै नमः

ॐ त्रिवर्गस्थायै नमः

ॐ तपस्सिद्धिदायिन्यै नमः

ॐ अधोक्षजायै नमः ॥ ५२०॥

ॐ अयोध्यायै नमः

ॐ अपर्णायै नमः

ॐ अवन्तिकायै नमः

ॐ कारिकायै नमः

ॐ तीर्थरूपायै नमः

ॐ तीर्थायै नमः

ॐ तीर्थकर्यै नमः

ॐ दारिद्र्यदुःखदलिन्यै नमः

ॐ अदीनायै नमः

ॐ दीनवत्सलायै नमः ॥ ५३०॥

ॐ दीनानाथप्रियायै नमः

ॐ दीर्घायै नमः

ॐ दयापूर्णायै नमः

ॐ दयात्मिकायै नमः

ॐ देवदानवसम्पूज्यायै नमः

ॐ देवानां प्रियकारिण्यै नमः

ॐ दक्षपुत्रै नमः

ॐ दक्षमात्रे नमः

ॐ दक्षयज्ञविनाशिन्यै नमः

ॐ देवसुवे नमः ॥ ५४०॥

ॐ दक्षिणायै नमः

ॐ दक्षायै नमः

ॐ दुर्गायै नमः

ॐ दुर्गतिनाशिन्यै नमः

ॐ देवकीगर्भसम्भूतायै नमः

ॐ दुर्गदैत्यविनाशिन्यै नमः

ॐ अट्टायै नमः

ॐ अट्टहासिन्यै नमः

ॐ दोलायै नमः

ॐ दोलाकर्माभिनन्दिन्यै नमः ॥ ५५०॥

ॐ देवक्यै नमः

ॐ देविकायै नमः

ॐ देव्यै नमः

ॐ दुरितघ्न्यै नमः

ॐ तड्यै नमः

ॐ गण्डक्यै नमः

ॐ गल्लक्यै नमः

ॐ क्षिप्रायै नमः

ॐ द्वारकायै नमः

ॐ द्वारवत्यै नमः ॥ ५६०॥

ॐ अनन्दोदधिमध्यस्थायै नमः

ॐ कटिसूत्रैरलङ्कतायै नमः

ॐ घोराग्निदाहदमन्यै नमः

ॐ दुःखदुस्वप्ननाशिन्यै नमः

ॐ श्रीमय्यै नमः

ॐ श्रीमत्यै नमः

ॐ श्रेष्ठायै नमः

ॐ श्रीकर्यै नमः

ॐ श्रीविभाविन्यै नमः

ॐ श्रीदायै नमः ॥ ५७०॥

ॐ श्रीमायै नमः

ॐ श्रीनिवासायै नमः

ॐ श्रीमत्यै नमः

ॐ श्रियै नमः

ॐ गत्ये नमः

ॐ धनदायै नमः

ॐ दामिन्यै नमः

ॐ दान्तायै नमः

ॐ धर्मदायै नमः ॥ ५८०॥

ॐ धनशालिन्यै नमः

ॐ दाडिमीपुष्पसङ्काशायै नमः

ॐ धनागारायै नमः

ॐ धनञ्जय्यै नमः

ॐ धूम्राभायै नमः

ॐ धूम्रदैत्यघ्न्यै नमः

ॐ धवलायै नमः

ॐ धवलप्रियायै नमः

ॐ धूम्रवक्रायै नमः

ॐ धूम्रनेत्रायै नमः ॥ ५९०॥

ॐ धूम्रकेश्यै नमः

ॐ धूसरायै नमः

ॐ धरण्यै नमः

ॐ धारिण्यै नमः

ॐ धैर्यायै नमः

ॐ धरायै नमः

ॐ धात्र्यै नमः

ॐ धैर्यदायै नमः

ॐ दमिन्यै नमः

ॐ धर्मिण्यै नमः ॥ ६००॥

ॐ धुरे नमः

ॐ दयायै नमः

ॐ दोग्धयै नमः

ॐ दुरासद्दायै नमः

ॐ नारायण्यै नमः

ॐ नारसिंह्यै नमः

ॐ नृसिंहहृदयालयायै नमः

ॐ नागिन्यै नमः

ॐ नागकन्यायै नमः

ॐ नागसुवे नमः ॥ ६१०॥

ॐ नागनायिकायै नमः

ॐ नानारत्नविचित्राङ्ग्यै नमः

ॐ नानाभरणमण्डितायै नमः

ॐ दुर्गस्थायै नमः

ॐ दुर्गरूपायै नमः

ॐ दुःखदुष्कृतनाशिन्यै नमः

ॐ ह्रीङ्कार्यै नमः

ॐ श्रीकार्यै नमः

ॐ हुँकार्यै नमः

ॐ क्लेशनाशिन्यै नमः ॥ ६२०॥

ॐ नागात्मजायै नमः

ॐ नागर्यै नमः

ॐ नवीनायै नमः

ॐ नूतनप्रियायै नमः

ॐ नीरजास्यायै नमः

ॐ नीरदाभायै नमः

ॐ नवलावण्यसुन्दर्यै नमः

ॐ नीतिज्ञायै नमः

ॐ नीतिदायै नमः

ॐ नीत्यै नमः ॥ ६३०॥

ॐ निम्मनाभ्यै नमः

ॐ नागेश्वर्यै नमः

ॐ निष्ठायै नमः

ॐ नित्यायै नमः

ॐ निरातङ्कायै नमः

ॐ नागयज्ञोपवीतिन्यै नमः

ॐ निधिदायै नमः

ॐ निधिरूपायै नमः

ॐ निर्गुणायै नमः

ॐ नरवाहिन्यै नमः ॥ ६४०॥

ॐ नरमांसरतायै नमः

ॐ नार्यै नमः

ॐ नरमुण्डविभूषणायै नमः

ॐ निराधारायै नमः

ॐ निर्विकारायै नमः

ॐ नुत्यै नमः

ॐ निर्वाणसुन्दर्यै नमः

ॐ नरासृक्पानमत्तायै नमः

ॐ निर्वैरायै नमः

ॐ नागगामिन्यै नमः ॥ ६५०॥

ॐ परमायै नमः

ॐ प्रमितायै नमः

ॐ प्राज्ञायै नमः

ॐ पार्वत्यै नमः

ॐ पर्वतात्मजायै नमः

ॐ पर्वप्रियायै नमः

ॐ पर्वरतायै नमः

ॐ पर्वणे नमः

ॐ पर्वपावनपालिन्यै नमः

ॐ परात्परतरायै नमः ॥ ६६०॥

ॐ पूर्वायै नमः

ॐ पश्चिमायै नमः

ॐ पापनाशिन्यै नमः

ॐ पशूनां पतिपत्नयै नमः

ॐ पतिभक्तिपरायण्यै नमः

ॐ परेश्यै नमः

ॐ पारगायै नमः

ॐ पारायै नमः

ॐ परञ्ज्योतिस्वरूपिण्यै नमः

ॐ निष्ठुरायै नमः ॥ ६७०॥

ॐ क्रूरहृदयायै नमः

ॐ परासिद्धये नमः

ॐ परागत्यै नमः

ॐ पशुघ्न्यै नमः

ॐ पशुरूपायै नमः

ॐ पशुहायै नमः

ॐ पशुवाहिन्यै नमः

ॐ पित्रे नमः

ॐ मात्रे नमः

ॐ यन्‍त्र्यै नमः ॥ ६८०॥

ॐ पशुपाशविनाशिन्यै नमः

ॐ पद्मिन्यै नमः

ॐ पद्महस्तायै नमः

ॐ पद्मकिञ्जल्कवासिन्यै नमः

ॐ पद्मवक्रायै नमः

ॐ पद्माक्ष्यै नमः

ॐ पद्मस्थायै नमः

ॐ पद्मसम्भवायै नमः

ॐ पद्मास्यायै नमः

ॐ पञ्चम्यै नमः ॥ ६९०॥

ॐ पूर्णायै नमः

ॐ पूर्णपीठनिवासिन्यै नमः

ॐ पद्मरागप्रतीकाशायै नमः

ॐ पाञ्चाल्यै नमः

ॐ पञ्चमप्रियायै नमः

ॐ परब्रह्मस्वरूपायै नमः

ॐ परब्रह्मनिवासिन्यै नमः

ॐ परमानन्दमुदितायै नमः

ॐ परचक्रनिवाशिन्यै नमः

ॐ परेश्यै नमः ॥ ७००॥

ॐ परमायै नमः

ॐ पृथ्व्यै नमः

ॐ पीनतुङ्गपयोधरायै नमः

ॐ परावरायै नमः

ॐ परायै नमः

ॐ विद्यायै नमः

ॐ परमानन्ददायिन्यै नमः

ॐ पूज्यायै नमः

ॐ प्रजावत्यै नमः

ॐ पुष्ट्यै नमः ॥ ७१०॥

ॐ पिनाकिपरिकीर्तितायै नमः

ॐ प्राणहायै नमः

ॐ प्राणरूपायै नमः

ॐ प्राणदायै नमः

ॐ प्रियंवदायै नमः

ॐ फणिभूषायै नमः

ॐ फणापेश्यै नमः

ॐ फकाराकुण्ठमालिन्यै नमः

ॐ फणिराट्कृतसर्वाङ्ग्यै नमः

ॐ फलिभागनिवासिन्यै नमः ॥ ७२०॥

ॐ बलभद्रस्यभगिन्यै नमः

ॐ बालायै नमः

ॐ बालप्रदायिन्यै नमः

ॐ फल्गुरूपायै नमः

ॐ प्रलम्बघ्न्यै नमः

ॐ फल्गूत्सवविनोदिन्यै नमः

ॐ भवान्यै नमः

ॐ भवपत्न्यै नमः

ॐ भवभीतिहरायै नमः

ॐ भवायै नमः ॥ ७३०॥

ॐ भवेश्वर्यै नमः

ॐ भवाराध्यायै नमः

ॐ भवेश्यै नमः

ॐ भवनायिकायै नमः

ॐ भवमात्रे नमः

ॐ भवागम्यायै नमः

ॐ भवकण्टकनाशिन्यै नमः

ॐ भवप्रियायै नमः

ॐ भवानन्दायै नमः

ॐ भव्यायै नमः ॥ ७४०॥

ॐ भवमोचिन्यै नमः

ॐ भावनीयायै नमः

ॐ भगवत्यै नमः

ॐ भवभारविनाशिन्यै नमः

ॐ भूतधात्र्यै नमः

ॐ भूतेश्यै नमः

ॐ भूतस्थायै नमः

ॐ भूतरूपिण्यै नमः

ॐ भूतमात्रे नमः

ॐ भूतघ्न्यै नमः ॥ ७५०॥

ॐ भूतपञ्चकवासिन्यै नमः

ॐ भोगोपचारकुशलायै नमः

ॐ भिस्साधात्र्यै नमः

ॐ भूचर्यै नमः

ॐ भीतिघ्न्यै नमः

ॐ भक्तिगम्यायै नमः

ॐ भक्तानामार्तिनाशिन्यै नमः

ॐ भक्तानुकम्पिन्यै नमः

ॐ भीमायै नमः

ॐ भगिन्यै नमः ॥ ७६०॥

ॐ भगनायिकायै नमः

ॐ भगविद्यायै नमः

ॐ भगक्लिनायै नमः

ॐ भगयोन्यै नमः

ॐ भगप्रदायै नमः

ॐ भगेश्यै नमः

ॐ भगरूपायै नमः

ॐ भगगुह्यायै नमः

ॐ भगावहायै नमः

ॐ भगोदर्यै नमः ॥ ७७०॥

ॐ भगानन्दायै नमः

ॐ भाग्यदायै नमः

ॐ भगमालिन्यै नमः

ॐ भोगप्रदायै नमः

ॐ भोगवासायै नमः

ॐ भोगमूलायै नमः

ॐ भोगिन्यै नमः

ॐ खेरुऋहयै नमः

ॐ भेरुण्डायै नमः

ॐ भेदिन्यै नमः

ॐ भीमायै नमः ॥ ७८०॥

ॐ भद्रकाल्यै नमः

ॐ भिदोज्झितायै नमः

ॐ भैरव्यै नमः

ॐ भुवनेशान्यै नमः

ॐ भुवनायै नमः

ॐ भुवनेश्वर्यै नमः

ॐ भीमाक्ष्यै नमः

ॐ भारत्यै नमः

ॐ भैरवाष्टकसेवितायै नमः

ॐ भास्वरायै नमः ॥ ७९०॥

ॐ भास्वत्यै नमः

ॐ भीत्यै नमः

ॐ भास्वदुत्तानशालिन्यै नमः

ॐ भागीरथ्यै नमः

ॐ भोगवत्यै नमः

ॐ भवघ्न्यै नमः

ॐ भुवनात्मिकायै नमः

ॐ भूतिदायै नमः

ॐ भूतिरूपायै नमः

ॐ भूतस्थायै नमः ॥ ८००॥

ॐ भूतवर्धिन्यै नमः

ॐ माहेश्वर्यै नमः

ॐ महामायायै नमः

ॐ महातेजसे नमः

ॐ महासुर्यै नमः

ॐ महाजिह्वायै नमः

ॐ महालोलायै नमः

ॐ महादंष्ट्रायै नमः

ॐ महाभुजायै नमः

ॐ महामोहान्धकारघ्न्यै नमः ॥ ८१०॥

ॐ महामोक्षप्रदायिन्यै नमः

ॐ महादारिद्र्यशमन्यै नमः

ॐ महाशत्रुविमर्दिन्यै नमः

ॐ महाशक्त्यै नमः

ॐ महाज्योतिषे नमः

ॐ महासुरविमर्दिन्यै नमः

ॐ महाकायायै नमः

ॐ महावीर्यायै नमः

ॐ महापातकनाशिन्यै नमः

ॐ महारवायै नमः ॥ ८२०॥

ॐ मन्तमर्य्यै नमः

ॐ मणिपूरनिवासिन्यै नमः

ॐ मानिन्यै नमः

ॐ मानदायै नमः

ॐ मान्यायै नमः

ॐ मनश्चक्षुरगोचरायै नमः

ॐ माहेन्द्यै नमः

ॐ मधुरायै नमः

ॐ मायायै नमः

ॐ महिषासुरमर्दिन्यै नमः ॥ ८३०॥

ॐ महाकुण्डलिन्यै नमः

ॐ शकयै नमः

ॐ महाविभववर्धिन्यै नमः

ॐ मानस्यै नमः

ॐ माधव्यै नमः

ॐ मेधायै नमः

ॐ मतिदायै नमः

ॐ मतिधारिण्यै नमः

ॐ मेनकागर्भसम्भूतायै नमः

ॐ मेनकाभगिन्यै नमः ॥ ८४०॥

ॐ मत्यै नमः

ॐ महोदर्यै नमः

ॐ मुक्तकेश्यै नमः

ॐ मुक्तिकाम्यार्थसिद्धिदायै नमः

ॐ माहेश्यै नमः

ॐ महिषारुढायै नमः

ॐ मधुदैत्यविमर्दिन्यै नमः

ॐ महाव्रतायै नमः

ॐ महामूर्धायै नमः

ॐ महाभयविनाशिन्यै नमः ॥ ८५०॥

ॐ मातङ्ग्यै नमः

ॐ मत्तमातङ्ग्यै नमः

ॐ मातङ्गकुलमण्डितायै नमः

ॐ महाघोरायै नमः

ॐ माननीयायै नमः

ॐ मत्तमातङ्गगामिन्यै नमः

ॐ मुक्ताहारलतोपेतायै नमः

ॐ मदधूर्णितलोचनायै नमः

ॐ महापराधाशिघ्न्यै नमः

ॐ महाचोरभयापहायै नमः ॥ ८६०॥

ॐ महाचिन्त्यस्वरूपायै नमः

ॐ मणिमन्त्रमहौषध्यै नमः

ॐ मणिमण्डपमध्यस्थायै नमः

ॐ मणिमालाविराजितायै नमः

ॐ मन्त्रात्मिकायै नमः

ॐ मन्त्रगम्यायै नमः

ॐ मन्त्रमात्रे नमः

ॐ सुमन्त्रिण्यै नमः

ॐ मेरुमन्दरमध्यस्थायै नमः

ॐ मकराकृतिकुण्डलायै नमः ॥ ८७०॥

ॐ मन्थरायै नमः

ॐ महासूक्ष्मायै नमः

ॐ महादूत्यै नमः

ॐ महेश्वर्यै नमः

ॐ मालिन्यै नमः

ॐ मानव्यै नमः

ॐ माध्व्यै नमः

ॐ मदरूपायै नमः

ॐ मदोत्कटायै नमः

ॐ मदिरायै नमः ॥ ८८०॥

ॐ मधुरायै नमः

ॐ मोदिन्यै नमः

ॐ महोक्षितायै नमः

ॐ मङ्गलायै नमः

ॐ मधुमय्यै नमः

ॐ मधुपानपरायणायै नमः

ॐ मनोरमायै नमः

ॐ रमामात्रे नमः

ॐ राजराजेश्वर्यै नमः

ॐ रमायै नमः ॥ ८९०॥

ॐ राजमान्यायै नमः

ॐ राजपूज्यायै नमः

ॐ रक्तोत्पलविभूषणायै नमः

ॐ राजीवलोचनायै नमः

ॐ रामायै नमः

ॐ राधिकायै नमः

ॐ रामवल्लभायै नमः

ॐ शाकिन्यै नमः

ॐ डाकिन्यै नमः

ॐ लावण्याम्बुधिवीचिकायै नमः ॥ ९००॥

ॐ रुद्राण्यै नमः

ॐ रुद्ररूपायै नमः

ॐ रौद्रायै नमः

ॐ रुद्रार्तिनाशिन्यै नमः

ॐ रक्तप्रियायै नमः

ॐ रक्तवस्त्रायै नमः

ॐ रक्ताक्ष्यै नमः

ॐ रक्तलोचनायै नमः

ॐ रक्तकेश्यै नमः

ॐ रक्तदंष्ट्रायै नमः ॥ ९१०॥

ॐ रक्तचन्दनचर्चितायै नमः

ॐ रक्ताङ्ग्यै नमः

ॐ रक्तभूषायै नमः

ॐ रक्तबीजनिपातिन्यै नमः

ॐ रागादिदोषरहितायै नमः

ॐ रतिजायै नमः

ॐ रतिदायिन्यै नमः

ॐ विश्वेश्वर्यै नमः

ॐ विशालाक्ष्यै नमः

ॐ विन्ध्यपीठनिवासिन्यै नमः ॥ ९२०॥

ॐ विश्वभुवे नमः

ॐ वीरविद्यायै नमः

ॐ वीरसुवे नमः

ॐ वीरनन्दिन्यै नमः

ॐ वीरेश्वर्यै नमः

ॐ विशालाक्ष्यै नमः

ॐ विष्णुमायाविमोहिन्यै नमः

ॐ विद्याव्यै नमः

ॐ विष्णुरूपायै नमः

ॐ विशालनयनोत्पलायै नमः ॥ ९३०॥

ॐ विष्णुमात्रे नमः

ॐ विश्वात्मने नमः

ॐ विष्णुजायास्वरूपिण्यै नमः

ॐ ब्रह्मेश्यै नमः

ॐ ब्रह्मविद्यायै नमः

ॐ ब्राह्म्यै नमः

ॐ ब्रह्मण्यै नमः

ॐ ब्रह्मऋषयै नमः

ॐ ब्रह्मरूपिणै नमः

ॐ द्वारकायै नमः ॥ ९४०॥

ॐ विश्ववन्द्यायै नमः

ॐ विश्वपाशविमोचिन्यै नमः

ॐ विश्वासकारिण्यै नमः

ॐ विश्ववायै नमः

ॐ विश्वशकीर्त्यै नमः

ॐ विचक्षणायै नमः

ॐ बाणचापधरायै नमः

ॐ वीरायै नमः

ॐ बिन्दुस्थायै नमः

ॐ बिन्दुमालिन्यै नमः ॥ ९५०॥

ॐ षट्चक्रभेदिन्यै नमः

ॐ षोढायै नमः

ॐ षोडशारनिवासिन्यै नमः

ॐ शितिकण्ठप्रियायै नमः

ॐ शान्तायै नमः

ॐ वातरूपिणै नमः

ॐ शाश्वत्यै नमः

ॐ शम्भुवनितायै नमः

ॐ शाम्भव्यै नमः ॥ ९६०॥

ॐ शिवरूपिण्यै नमः

ॐ शिवमात्रे नमः

ॐ शिवदायै नमः

ॐ शिवायै नमः

ॐ शिवहृदासनायै नमः

ॐ शुक्लाम्बरायै नमः

ॐ शीतलायै नमः

ॐ शीलायै नमः

ॐ शीलप्रदायिन्यै नमः

ॐ शिशुप्रियायै नमः ॥ ९७०॥

ॐ वैद्यविद्यायै नमः

ॐ सालग्रामशिलायै नमः

ॐ शुचये नमः

ॐ हरिप्रियायै नमः

ॐ हरमूर्त्यै नमः

ॐ हरिनेत्रकृतालयायै नमः

ॐ हरिवक्त्रोद्भवायै नमः

ॐ हालायै नमः

ॐ हरिवक्षस्थ=लस्थितायै नमः

ॐ क्षेमङ्कर्यै नमः ॥ ९८०॥

ॐ क्षित्यै नमः

ॐ क्षेत्रायै नमः

ॐ क्षुधितस्य प्रपूरण्यै नमः

ॐ वैश्यायै नमः

ॐ क्षत्रियायै नमः

ॐ शूद्र्यै नमः

ॐ क्षत्रियाणां कुलेश्वर्यै नमः

ॐ हरपत्न्यै नमः

ॐ हराराध्यायै नमः

ॐ हरसुवे नमः ॥ ९९०॥

ॐ हररूपिण्यै नमः

ॐ सर्वानन्दमय्यै नमः

ॐ आनन्दमय्यै नमः

ॐ सिद्धयै नमः

ॐ सर्वरक्षास्वरूपिण्यै नमः

ॐ सर्वदुष्टप्रशमन्यै नमः

ॐ सर्वेप्सितफलप्रदायै नमः

ॐ सर्वसिद्धेश्वराराध्यायै नमः

ॐ ईश्वराध्यायै नमः

ॐ सर्वमङ्गलमङ्गलायै नमः ॥ १०००॥

ॐ वाराह्यै नमः

ॐ वरदायै नमः

ॐ वन्द्यायै नमः

ॐ विख्यातायै नमः

ॐ विलपत्कचायै नमः

श्री अन्नपूर्णा सहस्र नामावलिः समाप्ता ॥